Thursday 11 August 2016

तुलसी स्तुतिः Tulsi Stutihi

तुलसी स्तुतिः नारायण उवाच
अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम् I
हरिः सम्पूज्य तुष्टाव तुलसीं विरहातुरः II १ II
श्रीभगवानुवाच
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च I
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् II २ II
पुरा बभूव या देवी त्वादौ वृन्दावने वने I
तेन वृन्दावनी ख्याता सौभाग्यां तां भजाम्यहम् II 3 II
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् I
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् II ४ II
असंख्यानि च विश्वानि पवित्राणि यया सदा I
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् II ५ II
देवा न तुष्टाः पुष्पाणां समूहेन यया विना I
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः II ६ II
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् I
नन्दिनी तेन विख्याता सा प्रीता भवताद्धि मे II ७ II
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च I
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् II ८ II
कृष्णजीवनरुपा या शश्वत्प्रियतमा सती I
तेन कृष्णजीवनीति मम रक्षतु जीवनम् II ९ II
II इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डे तुलसी स्तुतिः श्रीतुलसिमातां समर्पणमस्तु II
Tulsi Stutihi Narayana Uvacha
antarhitaayaam tasyaam cha gatvaa cha tulsivanam I
harihi sampoojya tushtava tulasim virahaaturaha II 1 II
Shri Bhagwanuvacha (shri Bhagwan said)
Vrundaaroopaashcha vrukshaashcha yadaikatra bhavanti cha I
vidurbudhasten matpriyaam taam bhjaamyaham II 2 II
pura babhuva yaa devi tvaadou vrundaavane vane I
ten vrundaavani khyaataa soubhaagyaam taam bhjaamyaham II 3 II
asamkhyeshu cha vishveshu poojitaa yaa nirantaram I
ten vishvapoojitaakhyaam jagatpoojyaam bhjaamyaham II 4 II
asamkhyani cha vishvaani pavitraani yayaa sadaa I
taam vishvapaavanim devim virahena smaraamyaham II 5 II
deva na tushtaahaa pushanaam samoohena yayaa vinaa I
taam pushpasaaraam shuddhaam cha drashtumichchhami shokataha II 6 II
vishve yatpraaptimaatrena bhaktaanando bhaved dhruvam I
nandini tena vikhyaataa saa pritaa bhavataaddhi me II 7 II
yasyaa devyaastulaa naasti vishveshu nikhileshu cha I
tulsi ten vikhyaataa taam yaami sharanam priyaam II 8 II
krishnajivanarupaa yaa shashvatpriyatamaa sati I
ten krushnajivaniti mama rakshatu jivanam II 9 II

II iti shri brahma vaivarte prakruti khande tulsi stutihi tulasimaataam samarpanmstu I

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...