Saturday 24 March 2018

लक्ष्मी नृसिंह स्तोत्रम् श्री लक्ष्मी नृसिंह सर्वसिद्धिकर ऋणमोचन स्तोत्र

लक्ष्मी नृसिंह स्तोत्रम्https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557

श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिरंजितपुण्यमूर्ते।
योगीश शाश्वतशरण्यभवाब्धिपोतलक्ष्मीनृसिंहममदेहिकरावलम्बम॥1॥
ब्रम्हेन्द्र-रुद्र-मरुदर्क-किरीट-कोटि-संघट्टितांघ्रि-कमलामलकान्तिकान्त।
लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम्॥2॥
संसारघोरगहने चरतो मुरारे मारोग्र-भीकर-मृगप्रवरार्दितस्य।
आर्तस्य मत्सर-निदाघ-निपीडितस्यलक्ष्मीनृसिंहममदेहिकरावलम्बम्॥3॥
संसारकूप-मतिघोरमगाधमूलं सम्प्राप्य दुःखशत-सर्पसमाकुलस्य।
दीनस्य देव कृपणापदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम्॥4॥
संसार-सागर विशाल-करालकाल-नक्रग्रहग्रसन-निग्रह-विग्रहस्य।
व्यग्रस्य रागदसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहिकरावलम्बम्॥5॥
संसारवृक्ष-भवबीजमनन्तकर्म-शाखाशतं करणपत्रमनंगपुष्पम्।
आरुह्य दुःखफलित पततो दयालो लक्ष्मीनृसिंहम देहिकरावलम्बम्॥6॥
संसारसर्पघनवक्त्र-भयोग्रतीव्र-दंष्ट्राकरालविषदग्ध-विनष्टमूर्ते।
नागारिवाहन-सुधाब्धिनिवास-शौरे लक्ष्मीनृसिंहममदेहिकरावलम्बम्॥7॥
संसारदावदहनातुर-भीकरोरु-ज्वालावलीभिरतिदग्धतनुरुहस्य।
त्वत्पादपद्म-सरसीशरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम्॥8॥
संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थ-बडिशार्थझषोपमस्य।
प्रत्खण्डित-प्रचुरतालुक-मस्तकस्य लक्ष्मीनृसिंह मम देहिकरावलम्बम्॥9॥
सारभी-करकरीन्द्रकलाभिघात-निष्पिष्टमर्मवपुषः सकलार्तिनाश।
प्राणप्रयाणभवभीतिसमाकुलस्यलक्ष्मीनृसिंहमम देहि करावलम्बम्॥10॥
अन्धस्य मे हृतविवेकमहाधनस्य चौरेः प्रभो बलि भिरिन्द्रियनामधेयै।
मोहान्धकूपकुहरे विनिपातितस्य लक्ष्मीनृसिंहममदेहिकरावलम्बम्॥11॥
लक्ष्मीपते कमलनाथ सुरेश विष्णो वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष।
ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम्॥12॥
यन्माययोर्जितवपुःप्रचुरप्रवाहमग्नाथमत्र निबहोरुकरावलम्बम्।
लक्ष्मीनृसिंहचरणाब्जमधुवतेत स्तोत्र कृतं सुखकरं भुवि शंकरेण॥13॥
इति श्रीमच्छंकराचार्याकृतं लक्ष्मीनृसिंहस्तोत्रं संपूर्णम् ॥
श्री लक्ष्मी नृसिंह सर्वसिद्धिकर ऋणमोचन स्तोत्र।।
देवकार्य सिध्यर्थं सभस्तंभं समुद् भवम।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।1।।
लक्ष्म्यालिन्गितं वामांगं, भक्ताम्ना वरदायकं।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।2।।
अन्त्रांलादरं शंखं, गदाचक्रयुध धरम्।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।3।।
स्मरणात् सर्व पापघ्नं वरदं मनोवाञ्छितं।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।4।।
सिहंनादेनाहतं, दारिद्र्यं बंद मोचनं।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।5।।
प्रल्हाद वरदं श्रीशं, धनः कोषः परिपुर्तये।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।6।।
क्रूरग्रह पीडा नाशं, कुरुते मंगलं शुभम्।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।7।।
वेदवेदांगं यद्न्येशं, रुद्र ब्रम्हादि वंदितम्।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।8।।
व्याधी दुखं परिहारं, समूल शत्रु निखं दनम्।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।9।।
विद्या विजय दायकं, पुत्र पोत्रादि वर्धनम्।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।10।।
भुक्ति मुक्ति प्रदायकं, सर्व सिद्धिकर नृणां।
श्री नृसिंह महावीरं नमामि ऋणमुक्तये ।।11।।
उर्ग्रं वीरं महाविष्णुं ज्वलन्तम् सर्वतोमुखं।
नृसिंह भीषणं भद्रं मृत्य मृत्युं नमाम्यहम।।
य: पठेत् इंद् नित्यं संकट मुक्तये।
अरुणि विजयी नित्यं, धनं शीघ्रं माप्नुयात्।।
श्री लक्ष्मी नृसिंह सर्वसिद्धिकर ऋणमोचन स्तोत्र संपूर्णं।।
नृसिंह कवच
नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं । लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥
चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं । ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥
तप्तकांचनसंकाशं पीतनिर्मलवासनं । इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥
विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:। गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥
स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन । नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥
शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: । नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥
सर्वविद्याधिप: पातु नृसिंहो रसनां मम । वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥
नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत । दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥
करौ मे देववरदो नृसिंह: पातु सर्वत:। हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥
मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: । नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥
ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं । गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥
ऊरु मनोभव: पातु जानुनी नररूपधृत । जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥
सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: । सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥
महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:। महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: । नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥
ईशान्यां पातु भद्रो मे सर्वमंगलदायक: । संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥
इदं नृसिंहकवचं प्रह्लादमुखमंडितं । भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥
पुत्रवान धनवान लोके दीर्घायुर्उपजायते । यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं॥
सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥
वृश्चिकोरगसंभूतविषापहरणं परं । ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं । करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥
देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत । एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥
सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।
कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते ॥आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ।
तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत ॥त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ।
प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत । मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥
गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं । विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥
इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥
श्री उग्र नृसिंह स्तुति
व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् |
आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि |
चञ्चच्चण्डनखाग्रभेदविहलद्दैत्येन्द्रवक्षः क्षर-द्रक्ताभ्यक्तसुपाटलोद्भटसदासंभ्रान्तभीमाननः |
तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभव-द्दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः ||
दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनिस्फारीभूतकरालकेसरसटासङ्घातघोराकृतेः |
सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तः स्मितंक्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ||
सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये |नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ||
नरसिंह स्तुति
उदयरवि सहस्रद्योतितं रूक्षवीक्षं प्रळय जलधिनादं कल्पकृद्वह्नि वक्त्रम् |
सुरपतिरिपु वक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ||
प्रळयरवि कराळाकार रुक्चक्रवालं विरळय दुरुरोची रोचिताशांतराल |
प्रतिभयतम कोपात्त्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितंमे ||१||
सरस रभसपादा पातभाराभिराव प्रचकितचल सप्तद्वन्द्व लोकस्तुतस्त्त्वम्
रिपुरुधिर निषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितंमे ||२||
तव घनघनघोषो घोरमाघ्राय जङ्घा परिघ मलघु मूरु व्याजतेजो गिरिञ्च |
घनविघटतमागाद्दैत्य जङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितंमे ||३|
कटकि कटकराजद्धाट्ट काग्र्यस्थलाभा प्रकट पट तटित्ते सत्कटिस्थातिपट्वी |
कटुक कटुक दुष्टाटोप दृष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितंमे ||४||
प्रखर नखर वज्रोत्खात रोक्षारिवक्षः शिखरि शिखर रक्त्यराक्तसंदोह देह
सुवलिभ शुभ कुक्षे भद्र गंभीरनाभे दह दह नरसिंहासह्यवीर्याहितंमे ||५||
स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपित दितिज वक्षो व्याप्तनक्षत्रमागर्म्
अरिदरधर जान्वासक्त हस्तद्वयाहो दह दह नरसिंहासह्यवीर्याहितंमे ||६||
कटुविकट सटौघोद्घट्टनाद्भ्रष्टभूयो घनपटल विशालाकाश लब्धावकाशम् |
करपरिघ विमदर् प्रोद्यमं ध्यायतस्ते दह दह नरसिंहासह्यवीर्याहितंमे ||७||
हठलुठ दल घिष्टोत्कण्ठदष्टोष्ठ विद्युत् सटशठ कठिनोरः पीठभित्सुष्ठुनिष्ठाम् |
पठतिनुतव कण्ठाधिष्ठ घोरांत्रमाला दह दह नरसिंहासह्यवीर्याहितंमे ||८||
हृत बहुमिहि राभासह्यसंहाररंहो हुतवह बहुहेति ह्रेपिकानंत हेति |
अहित विहित मोहं संवहन् सैंहमास्यम् दह दह नरसिंहासह्यवीर्याहितंमे ||९||
गुरुगुरुगिरिराजत्कंदरांतगर्तेव दिनमणि मणिशृङ्गे वंतवह्निप्रदीप्ते |
दधदति कटुदंष्प्रे भीषणोज्जिह्व वक्त्रे दह दह नरसिंहासह्यवीर्याहितंमे ||१०||
अधरित विबुधाब्धि ध्यानधैयर्ं विदीध्य द्विविध विबुधधी श्रद्धापितेंद्रारिनाशम् |
विदधदति कटाहोद्घट्टनेद्धाट्टहासं दह दह नरसिंहासह्यवीर्याहितंमे ||११||
त्रिभुवन तृणमात्र त्राण तृष्णंतु नेत्र त्रयमति लघिताचिर्विर्ष्ट पाविष्टपादम् |
नवतर रवि ताम्रं धारयन् रूक्षवीक्षं दह दह नरसिंहासह्यवीर्याहितंमे ||१२||
भ्रमद भिभव भूभृद्भूरिभूभारसद्भिद् भिदनभिनव विदभ्रू विभ्र मादभ्र शुभ्र |
ऋभुभव भय भेत्तभार्सि भो भो विभाभिदर्ह दह नरसिंहासह्यवीर्याहितंमे ||१३||
श्रवण खचित चञ्चत्कुण्ड लोच्चण्डगण्ड भ्रुकुटि कटुललाट श्रेष्ठनासारुणोष्ठ |
वरद सुरद राजत्केसरोत्सारि तारे दह दह नरसिंहासह्यवीर्याहितंमे ||१४||
प्रविकच कचराजद्रत्न कोटीरशालिन् गलगत गलदुस्रोदार रत्नाङ्गदाढ्य |
कनक कटक काञ्ची शिञ्जिनी मुद्रिकावन् दह दह नरसिंहासह्यवीर्याहितंमे ||१५||
अरिदरमसि खेटौ बाणचापे गदां सन्मुसलमपि दधानः पाशवयार्ंकुशौ च
करयुगल धृतान्त्रस्रग्विभिन्नारिवक्षो दह दह नरसिंहासह्यवीर्याहितंमे ||१६||
चट चट चट दूरं मोहय भ्रामयारिन् कडि कडि कडि कायं ज्वारय स्फोटयस्व |
जहि जहि जहि वेगं शात्रवं सानुबंधं दह दह नरसिंहासह्यवीर्याहितंमे ||१७||
विधिभव विबुधेश भ्रामकाग्नि स्फुलिङ्ग प्रसवि विकट दंष्प्रोज्जिह्ववक्त्र त्रिनेत्र |
कल कल कलकामं पाहिमां तेसुभक्तं दह दह नरसिंहासह्यवीर्याहितंमे ||१८||
कुरु कुरु करुणां तां साङ्कुरां दैत्यपूते दिश दिश विशदांमे शाश्वतीं देवदृष्टिम् |
जय जय जय मुर्तेऽनार्त जेतव्य पक्षं दह दह नरसिंहासह्यवीर्याहितंमे ||१९||
स्तुतिरिहमहितघ्नी सेवितानारसिंही तनुरिवपरिशांता मालिनी साऽभितोऽलम् |
तदखिल गुरुमाग्र्य श्रीधरूपालसद्भिः सुनिय मनय कृत्यैः सद्गुणैर्नित्ययुक्ताः ||२०||
लिकुच तिलकसूनुः सद्धितार्थानुसारी नरहरि नुतिमेतां शत्रुसंहार हेतुम् |
अकृत सकल पापध्वंसिनीं यः पठेत्तां व्रजति नृहरिलोकं कामलोभाद्यसक्तः ||२१||
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
इति श्री नरसिंह स्तुतिः संपूणर्म्ॐ नृम नृम नृम नरसिंहाय नमः

श्री नरसिंह मंत्र नारसिंहसरस्वतीय-अष्टकं

श्री नरसिंह मंत्र नारसिंहसरस्वतीय-अष्टकं https://goo.gl/maps/N9irC7JL1Noar9Kt5
ॐ नमो महा नरसिंहाय -सिंहाय सिंह-मुखाय विकटाय वज्रदन्त-नखाय माम् रक्ष -रक्ष मम शरीरं नख-शिखा पर्यन्तं रक्ष रक्षां कुरु-कुरु मदीय शरीरं वज्रांगम कुरु-कुरु पर -यन्त्र, पर-मंत्र, पर-तंत्राणां क्षिणु – क्षिणु खड्गादि-धनु -बाण-अग्नि-भुशंडी आदि शस्त्राणां इंद्र-वज्रादि ब्र्ह्मस्त्राणां स्तम्भय -स्तम्भय ,, जलाग्नि-मध्ये रक्ष ,, गृह -मध्ये ,, ग्राम-मध्ये ,,नगर-मध्ये ,, नगर-मध्ये ,, वन-मध्ये ,,रण-मध्ये ,, श्मशान-मध्ये रक्ष-रक्ष ,, राज-द्वारे राज-सभा मध्ये रक्ष रक्षां कुरु-कुरु ,, भूत-प्रेत -पिशाच -देव-दानव-यक्ष-किन्नर-राक्षस , ब्रह्म-राक्षस ,, डाकिनी-शाकिनी-मौन्जियादि अविधं प्रेतानां भस्मं कुरु-कुरु भो: अत्र्यम- गिरो सिंही -सिंहमुखी ज्वलज्ज्वाला जिव्हे कराल -वदने मां रक्ष-रक्ष ,, मम शरीरं वज्रमय कुरु-कुरु दश -दिशां बंध-बंध वज्र-कोटं कुरु-कुरु आत्म-चक्रं भ्रमावर्त सर्वत्रं रक्ष रक्ष सर्वभयं नाशय -नाशय ,, व्याघ्र -सर्प-वराह-चौरदिन बन्धय-बन्धय,, पिशाच-श्वान दूतान्कीलय-कीलय हुम् हुम् फट !!
नारसिंहसरस्वतीय-अष्टकं
इंदुकोटितेज-करुणासिंधु-भक्तवत्सलम् । नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् ।
गंधमाल्यअक्षतादिवृंददेववंदितम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥१॥
मोहपाशअंधकारछायदूरभास्करम् । आयताक्ष, पाहि श्रियावल्लभेशनायकम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥२॥
चित्तजादिवर्गषट्कमत्तवारणांकुशम् । तत्त्वसारशोभितात्मदत्त-श्रियावल्लभम् ।
उत्तमावतार-भूतकर्तृ-भक्तवत्सलम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥३॥
व्योमवायुतेज-आपभूमिकर्तृमीश्वरम् । कामक्रोधमोहरहितसोमसूर्यलोचनम्
कामितार्थदातृभक्तकामधेनु-श्रीगुरुम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥४॥
पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् । चंडुदुरितखंडनार्थ – दंडधारि-श्रीगुरुम्
मंडलीकमौलि-मार्तंडभासिताननं । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥५॥
वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् । नादबिंदुकलातीत-कल्पपादसेव्ययम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥६॥
अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम । कृष्णावेणितीरवासपंचनदीसंगमम् ।
कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥७॥
नारसिंहसरस्वती-नामअष्टमौक्तिकम् । हारकृत्यशारदेन गंगाधर आत्मजम्
धारणीकदेवदीक्षगुरुमूर्तितोषितम् । परमात्मानंदश्रियापुत्रपौत्रदायकम् ॥८॥
नारसिंहसरस्वतीय-अष्टकं च यः पठेत् । घोरसंसारसिंधुतारणाख्यसाधनम्
सारज्ञानदीर्घआयुरारोग्यादिसंपदम् । चारुवर्गकाम्यलाभ, वारंवारं यज्जपेत ॥९॥
कंडेनिंदु भक्तजनराभाग्यनिधियभूमंडलदोळगेनारसिंहसरस्वतीया ॥२॥
कंडेनिंदुउंडेनिंदुवारिजादोळपादवाराजाकमळांदोळदंतध्यानिसी ॥३॥
सुखसुवाजनारुगळा । भोरगेलान्नेकामिफळफळा । नित्यसकळाहूवा । धीनारसिंहसरस्वतीवरानना ॥४॥
वाक्यकरुणानेनसुवा । जगदोळगदंडकमंडलुधराशी । सगुणानेनीशीसुजनरिगे वगादुनीवासश्रीगुरुयतिवरान्न ॥५॥
धारगेगाणगापुरडोलकेलाशीहरी । दासिसोनुनादयाकरुणादली । वरावीतुंगमुनाहोरावनुअनुबिना ।नारसिंहसरस्वतीगुरुचरणवन्न ॥६॥
राजगखंडीकंडीनेननमा । इंदुकडेनेनमा । मंडलादोळगेयती कुलराये । चंद्रमन्ना ॥७॥
तत्त्वबोधायाउपनिषदतत्त्वचरित नाव्यक्तवादपरब्रह्ममूर्तियनायना । शेषशयनापरवेशकायना । लेशकृपयनीवनेवभवासौपालकाना ॥८॥
गंधपरिमळादिशोभितानंदासरसाछंदालयोगेंद्रेगोपीवृंदवल्लभना ॥९॥
करीयनीयानांपापगुरु । नवरसगुसायन्नीं । नरसिंहसरस्वत्यन्ना । नादपुरुषवादना ॥१०॥

नृसिंह कवच ब्रह्म सावित्री संवादे नृसिंह पुराण अर्न्तगत

नृसिंह कवच ब्रह्म सावित्री संवादे नृसिंह पुराण अर्न्तगत
ॐ नमोनृसिंहाय सर्व दुष्ट विनाशनाय सर्वंजन मोहनाय सर्वराज्यवश्यं कुरु कुरु स्वाहा !
ॐ नमो नृसिंहाय नृसिंहराजाय नरकेशाय नमो नमस्ते ! https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
ॐ नमः कालाय काल द्रष्टाय कराल वदनाय च !!
ॐ उग्राय उग्र वीराय उग्र विकटाय उग्र वज्राय वज्र देहिने रुद्राय रुद्र घोराय भद्राय भद्रकारिणे
ॐ ज्रीं ह्रीं नृसिंहाय नमः स्वाहा !!
ॐ नमो नृसिंहाय कपिलाय कपिल जटाय अमोघवाचाय सत्यं सत्यं व्रतं महोग्र प्रचण्ड रुपाय !
ॐ ह्रां ह्रीं ह्रौं ॐ ह्रुं ह्रु ह्रु ॐ क्ष्रां क्ष्रीं क्ष्रौं फट् स्वाहा !
ॐ नमो नृसिंहाय कपिल जटाय ममः सर्व रोगान् बन्ध बन्ध, सर्व ग्रहान बन्ध बन्ध, सर्व दोषादीनां बन्ध बन्ध, सर्व वृश्चिकादिनां विषं बन्ध बन्ध, सर्व भूत प्रेत, पिशाच, डाकिनी शाकिनी, यंत्र मंत्रादीन् बन्ध बन्ध, कीलय कीलय चूर्णय चूर्णय, मर्दय मर्दय, ऐं ऐं एहि एहि, मम येये विरोधिन्स्तान् सर्वान् सर्वतो हन हन, दह दह, मथ मथ, पच पच, चक्रेण, गदा, वज्रेण भष्मी कुरु कुरु स्वाहा !
ॐ क्लीं श्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं क्ष्रौं नृसिंहाय नमः स्वाहा !!
ॐ आं ह्रीं क्षौ क्रौं ह्रुं फट्, ॐ नमो भगवते सुदर्शन नृसिंहाय मम विजय रुपे कार्ये ज्वल ज्वल प्रज्वल प्रज्वल असाध्यमेनकार्य शीघ्रं साधय साधय एनं सर्व प्रतिबन्धकेभ्यः सर्वतो रक्ष रक्ष हुं फट् स्वाहा !!
ॐ क्षौं नमो भगवते नृसिंहाय एतद्दोषं प्रचण्ड चक्रेण जहि जहि स्वाहा !!
ॐ नमो भगवते महानृसिंहाय कराल वदन दंष्ट्राय मम विघ्नान् पच पच स्वाहा !!
ॐ नमो नृसिंहाय हिरण्यकश्यप वक्षस्थल विदारणाय त्रिभुवन व्यापकाय भूत-प्रेत पिशाच डाकिनी-शाकिनी कालनोन्मूलनाय मम शरीरं स्थन्भोद्भव समस्त दोषान् हन हन, शर शर, चल चल, कम्पय कम्पय, मथ मथ, हुं फट् ठः ठः !!
ॐ नमो भगवते भो भो सुदर्शन नृसिंह ॐ आं ह्रीं क्रौं क्ष्रौं हुं फट् ॐ सहस्त्रार मम अंग वर्तमान अमुक रोगं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्रुं ह्रुं फट् मम शत्रु हन हन द्विष द्विष तद पचयं कुरु कुरु मम सर्वार्थं साधय साधय !!
ॐ नमो भगवते नृसिंहाय ॐ क्ष्रौं क्रौं आं ह्रीं क्लीं श्रीं रां स्फ्रें ब्लुं यं रं लं वं षं स्त्रां हुं फट् स्वाहा !!
ॐ नमः भगवते नृसिंहाय नमस्तेजस्तेजसे अविराभिर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् !!
रंधय रंधय तमो ग्रस ग्रस ॐ स्वाहा अभयमभयात्मनि भूयिष्ठाः ॐ क्षौम् !!
ॐ नमो भगवते तुभ्य पुरुषाय महात्मने हरिंऽद्भुत सिंहाय ब्रह्मणे परमात्मने !!
ॐ उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखम् !! नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम् !!
इति नृसिंह कवच !! ब्रह्म सावित्री संवादे नृसिंह पुराण अर्न्तगत कवच सम्पूर्णम !!

Tuesday 20 March 2018

श्री त्रिपुरभैरवी सहस्रनाम स्तोत्रम्


श्री त्रिपुरभैरवी सहस्रनाम स्तोत्रम्
महाकालभैरव उवाच
अथ वक्ष्ये महेशानि देव्या नामसहस्रकम्
यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
सर्वरोगप्रशमनं सर्वमृत्युविनाशनम्
सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः
नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम्
यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति
क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि
नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम्
सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम्
अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवान् ऋषिः।
पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता
सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः
त्रिपुरा परमेशानी योगसिद्धिनिवासिनी
सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी
सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा
योगिनी योगमाता योगसिद्धिप्रवर्त्तिनी
योगिध्येया योगमयी योगयोगनिवासिनी
हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी
कालमाता कालरात्रिः काली कामलवासिनी
कमला कान्तिरूपा कामराजेश्वरी क्रिया
कटुः कपटकेशा कपटा कुलटाकृतिः
कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा
घोराकारा घोरतरा धर्माधर्मप्रदा मतिः
घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा
सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः
अतिसत्या सत्यवती सत्यसङ्केतवासिनी
क्षमा भीमा तथाऽभीमा भीमनादप्रवर्त्तिनी
भ्रमरूपा भयहरा भयदा भयनाशिनी
श्मशानवासिनी देवी श्मशानालयवासिनी
शवासना शवाहारा शवदेहा शिवाशिवा
कण्ठदेशशवाहारा शवकङ्कणधारिणी
दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी
सत्यदेहा सत्यहारा सत्यवादिनिवासिनी
सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी
असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी
मायामतिर्महामाया महामखविलासिनी
गलद्रुधिरधारा मुखद्वयनिवासिनी
सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी
असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी
सदासत्या महासत्या मांसपाशा सुमांसका
मांसाहारा मांसधरा मांसाशी मांसभक्षका
रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा
रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी
रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका
स्वयंभूकुसुमस्था स्वयंभूकुसुमोत्सुका
स्वयंभूकुसुमाहारा स्वयंभूनिन्दकासना
स्वयंभूपुष्पकप्रीता स्वयंभूपुष्पसम्भवा
स्वयंभूपुष्पहाराढ्या स्वयंभूनिन्दकान्तका
कुण्डगोलविलासी कुण्डगोलसदामतिः
कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा
शुक्रात्मिका शुक्रकरा सुशुक्रा सुशुक्तिका
शुक्रपूजकपूज्या शुक्रनिन्दकनिन्दका
रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका
रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका
मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया
मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी
केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी
क्रूराङ्गी कुलिशाङ्गी चक्राङ्गी चक्रसम्भवा
चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी
निम्ननाभी भीतिहरा भयदा भयहारिका
भयप्रदा भयभीता अभीमा भीमनादिनी
सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा
सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः
रक्तारञ्जितनासा सुनासा निम्ननासिका
खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा
कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका
अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी
चाण्डाली चण्डिका चण्डशब्दरूपा चञ्चला
चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः
जलदा जयदा योगा जगदानन्दकारिणी
जगद्वन्द्या जगन्माता जगती जगतक्षमा
जन्या जयजनेत्री जयिनी जयदा तथा
जननी जगद्धात्री जयाख्या जयरूपिणी
जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी
जयिनी जयमाता जया विजया तथा
खड्गिनी खड्गरूपा सुखड्गा खड्गधारिणी
खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा
खड्गदा खड्गभावा खड्गदेहसमुद्भवा
खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी
शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः
बलिनी भिन्दिपाली पाशी अङ्कुशी शरी
धनुषी चटकी चर्मा दन्ती कर्णनालिकी
मुसली हलरूपा तूणीरगणवासिनी
तूणालया तूणहरा तूणसम्भवरूपिणी
सुतूणी तूणखेदा तूणाङ्गी तूणवल्लभा
नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा
लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी
लाभहारा लाभकरा लाभिनी लाभरूपिणी
धरित्री धनदा धान्या धन्यरूपा धरा धनुः
धुरशब्दा धुरामान्या धराङ्गी धननाशिनी
धनहा धनलाभा धनलभ्या महाधनुः
अशान्ता शान्तिरूपा श्वासमार्गनिवासिनी
गगणा गणसेव्या गणाङ्गावागवल्लभा
गणदा गणहा गम्या गमनागमसुन्दरी
गम्यदा गणनाशी गदहा गदवर्द्धिनी
स्थैर्या स्थैर्यनाशा स्थैर्यान्तकरणी कुला
दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी
प्रियहा प्रियभव्या प्रियप्रेमाङ्घ्रिपातनुः
प्रियजा प्रियभव्या प्रियस्था भवनस्थिता
सुस्थिरा स्थिररूपा स्थिरदा स्थैर्यबर्हिणी
चञ्चला चपला चोला चपलाङ्गनिवासिनी
गौरी काली तथा छिन्ना माया मान्या हरप्रिया
सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी
त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी
भैरवी भैरवस्था भैरवस्य प्रिया तनुः
भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा
कालदा कालरात्रिश्च कामा कात्यायनी क्रिया
क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा
क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः
प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः
परमः पुरुषश्चैव माया नारायणी मतिः
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा
भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना
राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा
हाकिनी राकिनी भीता गंधर्वा गंधवाहिनी
केकरी कोटराक्षी निर्मांसालूकमांसिका
ललज्जिह्वा सुजिह्वा बालदा बालदायिनी
चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः
शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा
पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा
सुकल्पा कल्पहस्ता कल्पवृक्षकरी हनुः
कल्पाख्या कल्पभव्या कल्पानन्दकवन्दिता
सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी
उग्रमुखी सुमुखी काकास्या विकटानना
कृकलास्या सन्ध्यास्या मुकुलीशा रमाकृतिः
नानामुखी नानास्या नानारूपप्रधारिणी
विश्वार्च्या विश्वमाता विश्वाख्या विश्वभाविनी
सूर्या सुर्यप्रभा शोभा सूर्यमण्डलसंस्थिता
सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना
तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः
सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा
युगदा योगहा योग्या योग्यहा योगवर्द्धिनी
वह्निमण्डलसंस्था वह्निमण्डलमध्यगा
वह्निमण्डलरूपा वह्निमण्डलसञ्ज्ञका
वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी
वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा
धूम्रार्चिता चोज्ज्वलिनी तथा विस्फुलिङ्गिनी
शूलिनी सुरूपा कपिला हव्यवाहिनी
नानातेजस्विनी देवी परब्रह्मकुटुम्बिनी
ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी
परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी
पुण्यदा पुण्यनाम्नी पुण्यगंधा प्रियातनुः
पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका
पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका
पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा
पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा
पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी
पुरुषाङ्गी पुरुषी पुरुषस्य कला सदा
सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा
पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका
पुष्पहा पुष्पमाला पुष्पनिन्दकनाशिनी
नक्षत्रप्राणहन्त्री नक्षत्रालक्षवन्दका
लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी
नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया
महामाल्या महामान्या महती मातृपूजिता
महामहाकनीया महाकालेश्वरी महा
महास्या वन्दनीया महाशब्दनिवासिनी
महाशङ्खेश्वरी मीना मत्स्यगंधा महोदरी
लम्बोदरी लम्बोष्ठी लम्बनिम्नतनूदरी
लम्बोष्ठी लम्बनासा लम्बघोणा ललत्सुका
अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी
लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका
चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा
वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी
रमा रामा सुबाला रमणीयस्वभाविनी
सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा
कामप्रिया कामकरा कामाङ्गी रमणी रतिः
रतिप्रिया रति रती रतिसेव्या रतिप्रिया
सुरभिः सुरभी शोभा दिक्षोभाऽशुभनाशिनी
सुशोभा महाशोभाऽतिशोभा प्रेततापिनी
लोभिनी महालोभा सुलोभा लोभवर्द्धिनी
लोभाङ्गी लोभवन्द्या लोभाही लोभभासका
लोभप्रिया महालोभा लोभनिन्दकनिन्दका
लोभाङ्गवासिनी गंधविगंधा गंधनाशिनी
गंधाङ्गी गंधपुष्टा सुगंधा प्रेमगंधिका
दुर्गंधा पूतिगंधा विगंधा अतिगंधिका
पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी
पद्मनिन्दकनिन्दा पद्मसन्तोषवाहना
रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा
रक्तोत्पलसुगंधा रक्तोत्पलनिवासिनी
रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा
रक्तोत्पलसुनेत्रा रक्तोत्पलस्वरूपधृक्
वैष्णवी विष्णुपूज्या वैष्णवाङ्गनिवासिनी
विष्णुपूजकपूज्या वैष्णवे संस्थिता तनुः
नारायणस्य देहस्था नारायणमनोहरा
नारायणस्वरूपा नारायणमनःस्थिता
नारायणाङ्गसम्भूता नारायणप्रियातनुः
नारी नारायणीगण्या नारायणगृहप्रिया
हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा
संहारी हरदेहस्था हरपूजनतत्परा
हरदेहसमुद्भूता हराङ्गवासिनीकुहूः
हरपूजकपूज्या हरवन्दकतत्परा
हरदेहसमुत्पन्ना हरक्रीडासदागतिः
सुगणासङ्गरहिता असङ्गासङ्गनाशिनी
निर्जना विजना दुर्गा दुर्गक्लेशनिवारिणी
दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका
प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा
प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका
डाकिनी योगिनी कालरात्रिः कालप्रिया सदा
कालरात्रिहरा काला कृष्णदेहा महातनुः
कृष्णाङ्गी कुटिलाङ्गी वज्राङ्गी वज्ररूपधृक्
नानादेहधरा धन्या षट्चक्रक्रमवासिनी
मूलाधारनिवासी मूलाधारस्थिता सदा
वायुरूपा महारूपा वायुमार्गनिवासिनी
वायुयुक्ता वायुकरा वायुपूरकपूरका
वायुरूपधरा देवी सुषुम्नामार्गगामिनी
देहस्था देहरूपा देहध्येया सुदेहिका
नाडीरूपा महीरूपा नाडीस्थाननिवासिनी
इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी
सदाशिवप्रियकरी मूलप्रकृतिरूपधृक्
अमृतेशी महाशाली शृङ्गाराङ्गनिवासिनी
उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी
महाप्रलययुक्ता सृष्टिसंहारकारिणी
स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा
हव्यस्था हव्यभक्षा हव्यदेहसमुद्भवा
हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा
सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा
यज्ञस्था यज्ञदेहा योनिजा योनिवासिनी
अयोनिजा सती सत्या असती कुटिलातनुः
अहल्या गौतमी गम्या विदेहा देहनाशिनी
गांधारी द्रौपदी दूती शिवप्रिया त्रयोदशी
पञ्चदशी पौर्णमासी चतुर्द्दशी पञ्चमी
षष्ठी नवमी चैव अष्टमी दशमी तथा
एकादशी द्वादशी द्वाररूपीभयप्रदा
सङ्क्रान्त्या सामरूपा कुलीना कुलनाशिनी
कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी
विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा
नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका
आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी
गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही
दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका
तण्डुला च्छिन्नमस्ता नागयज्ञोपवीतिनी
वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका
प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी
जया विजया चैव महिषासुरघातिनी
मधुकैटभहन्त्री चण्डमुण्डविनाशिनी
निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी
काशी काशीनिवासी मधुरा पार्वती परा
अपर्णा चण्डिका देवी मृडानी चाम्बिका कला
शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः
रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम्
अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात्
महापातकयुक्तोऽपि मुच्यते नात्र संशयः
ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः
महापातककोट्यस्तु तथा चैवोपपातकाः
स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात्
सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि
पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात्
राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे
प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि
वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले
पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात्
अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत्
सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत्
अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः
मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत्
वशीकरणमत्रैव जायन्ते सर्वसिद्धयः
प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने निशामुखे
पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत्
वादी मूको भवेद्दुष्टो राजा सेवको यथा
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत्
धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात्
स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि
शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम्
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके
शून्यागारे देवेशि लिखेद्यत्नेन साधकः
सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे
मीनराशौ गुरुगते लिखेद्यत्नेन साधकः
रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा
सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः
मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम्
लिखित्वा पठित्वा धारयेच्चाप्यनन्यधीः
कुमारीम्पूजयित्वा नारीश्चापि प्रपूजयेत्
पूजयित्वा कुसुमैर्ग्गन्धचन्दनवस्त्रकैः
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः
अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः
सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि
नात्र सिद्धाद्यपेक्षास्ति वा मित्रारिदूषणम्
विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम्
सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः
बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम्
स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम्
पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम्
ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा
अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत्
मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत्
सदा चानेन विधिना तथा मासत्रयेण
कृतकार्यं भवेद्देवि तथा मासचतुष्टये
दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत्
सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव
सप्तमे खेचरत्वञ्च अष्टमे वृहद्द्युतिः
नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः
एकादशे राजवश्यो द्वादशे तु पुरन्दरः
वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम्
समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः
पूजाफलमाप्नोति भैरवेण भाषितम्
आयुष्मत्प्रीतियोगे ब्राह्मैन्द्रे विशेषतः
पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति
शङ्का विद्यते तत्र मायादिदूषणम्
वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात्
किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत्
!!!! Astrologer Gyanchand Bundiwal. Nagpur M.8275555557 !!!
इति श्रीविश्वसारे महाभैरवविरचितं
श्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम्

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...