
श्री त्रिपुरभैरवी सहस्रनाम स्तोत्रम्
|
महाकालभैरव उवाच
|
अथ वक्ष्ये महेशानि देव्या नामसहस्रकम् ।
|
यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् ॥ १ ॥
|
सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् ।
|
सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः ॥ २ ॥
|
नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् ।
|
यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति ॥ ३
|
क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि ।
|
नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् ।
|
सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् ॥ ४ ॥
|
अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवान् ऋषिः।
|
पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता ।
|
सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ॥
|
ॐ त्रिपुरा परमेशानी योगसिद्धिनिवासिनी ।
|
सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी ॥
|
सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा ।
|
योगिनी योगमाता च योगसिद्धिप्रवर्त्तिनी ॥
|
योगिध्येया योगमयी योगयोगनिवासिनी ।
|
हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी ॥
|
कालमाता कालरात्रिः काली कामलवासिनी ।
|
कमला कान्तिरूपा च कामराजेश्वरी क्रिया ॥
|
कटुः कपटकेशा च कपटा कुलटाकृतिः ।
|
कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा ॥
|
घोराकारा घोरतरा धर्माधर्मप्रदा मतिः ।
|
घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा ॥
|
सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः ।
|
अतिसत्या सत्यवती सत्यसङ्केतवासिनी ॥
|
क्षमा भीमा तथाऽभीमा भीमनादप्रवर्त्तिनी ।
|
भ्रमरूपा भयहरा भयदा भयनाशिनी ॥
|
श्मशानवासिनी देवी श्मशानालयवासिनी ।
|
शवासना शवाहारा शवदेहा शिवाशिवा ॥
|
कण्ठदेशशवाहारा शवकङ्कणधारिणी ।
|
दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी ॥
|
सत्यदेहा सत्यहारा सत्यवादिनिवासिनी ।
|
सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी ॥
|
असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी ।
|
मायामतिर्महामाया महामखविलासिनी ॥
|
गलद्रुधिरधारा च मुखद्वयनिवासिनी ।
|
सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी ॥
|
असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी ।
|
सदासत्या महासत्या मांसपाशा सुमांसका ॥
|
मांसाहारा मांसधरा मांसाशी मांसभक्षका ।
|
रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा ॥
|
रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी ।
|
रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका ॥
|
स्वयंभूकुसुमस्था च स्वयंभूकुसुमोत्सुका ।
|
स्वयंभूकुसुमाहारा स्वयंभूनिन्दकासना ॥
|
स्वयंभूपुष्पकप्रीता स्वयंभूपुष्पसम्भवा ।
|
स्वयंभूपुष्पहाराढ्या स्वयंभूनिन्दकान्तका ॥
|
कुण्डगोलविलासी च कुण्डगोलसदामतिः ।
|
कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा ॥
|
शुक्रात्मिका शुक्रकरा सुशुक्रा च सुशुक्तिका ।
|
शुक्रपूजकपूज्या च शुक्रनिन्दकनिन्दका ॥
|
रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका ।
|
रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका ॥
|
मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया ।
|
मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ॥
|
केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी ।
|
क्रूराङ्गी कुलिशाङ्गी च चक्राङ्गी चक्रसम्भवा ॥
|
चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी ।
|
निम्ननाभी भीतिहरा भयदा भयहारिका ॥
|
भयप्रदा भयभीता अभीमा भीमनादिनी ।
|
सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा ॥
|
सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः ।
|
रक्तारञ्जितनासा च सुनासा निम्ननासिका ॥
|
खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा ।
|
कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका ॥
|
अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी ।
|
चाण्डाली चण्डिका चण्डशब्दरूपा च चञ्चला ॥
|
चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः ।
|
जलदा जयदा योगा जगदानन्दकारिणी ॥
|
जगद्वन्द्या जगन्माता जगती जगतक्षमा ।
|
जन्या जयजनेत्री च जयिनी जयदा तथा ॥
|
जननी च जगद्धात्री जयाख्या जयरूपिणी ।
|
जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी ॥
|
जयिनी जयमाता च जया च विजया तथा ।
|
खड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ॥
|
खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा ।
|
खड्गदा खड्गभावा च खड्गदेहसमुद्भवा ॥
|
खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी ।
|
शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः ॥
|
बलिनी भिन्दिपाली च पाशी च अङ्कुशी शरी ।
|
धनुषी चटकी चर्मा दन्ती च कर्णनालिकी ॥
|
मुसली हलरूपा च तूणीरगणवासिनी ।
|
तूणालया तूणहरा तूणसम्भवरूपिणी ॥
|
सुतूणी तूणखेदा च तूणाङ्गी तूणवल्लभा ।
|
नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा ॥
|
लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी ।
|
लाभहारा लाभकरा लाभिनी लाभरूपिणी ॥
|
धरित्री धनदा धान्या धन्यरूपा धरा धनुः ।
|
धुरशब्दा धुरामान्या धराङ्गी धननाशिनी ॥
|
धनहा धनलाभा च धनलभ्या महाधनुः ।
|
अशान्ता शान्तिरूपा च श्वासमार्गनिवासिनी ॥
|
गगणा गणसेव्या च गणाङ्गावागवल्लभा ।
|
गणदा गणहा गम्या गमनागमसुन्दरी ॥
|
गम्यदा गणनाशी च गदहा गदवर्द्धिनी ।
|
स्थैर्या च स्थैर्यनाशा च स्थैर्यान्तकरणी कुला ॥
|
दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी ।
|
प्रियहा प्रियभव्या च प्रियप्रेमाङ्घ्रिपातनुः ॥
|
प्रियजा प्रियभव्या च प्रियस्था भवनस्थिता ।
|
सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्यबर्हिणी ॥
|
चञ्चला चपला चोला चपलाङ्गनिवासिनी ।
|
गौरी काली तथा छिन्ना माया मान्या हरप्रिया ॥
|
सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी ।
|
त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी ॥
|
भैरवी भैरवस्था च भैरवस्य प्रिया तनुः ।
|
भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा ॥
|
कालदा कालरात्रिश्च कामा कात्यायनी क्रिया ।
|
क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा ॥
|
क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः ।
|
प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः ॥
|
परमः पुरुषश्चैव माया नारायणी मतिः ।
|
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
|
वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा ।
|
भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना ॥
|
राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा ।
|
हाकिनी राकिनी भीता गंधर्वा गंधवाहिनी ॥
|
केकरी कोटराक्षी च निर्मांसालूकमांसिका ।
|
ललज्जिह्वा सुजिह्वा च बालदा बालदायिनी ॥
|
चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा ।
|
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥
|
शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
|
पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा ॥
|
सुकल्पा कल्पहस्ता च कल्पवृक्षकरी हनुः ।
|
कल्पाख्या कल्पभव्या च कल्पानन्दकवन्दिता ॥
|
सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी ।
|
उग्रमुखी च सुमुखी काकास्या विकटानना ॥
|
कृकलास्या च सन्ध्यास्या मुकुलीशा रमाकृतिः ।
|
नानामुखी च नानास्या नानारूपप्रधारिणी ॥
|
विश्वार्च्या विश्वमाता च विश्वाख्या विश्वभाविनी ।
|
सूर्या सुर्यप्रभा शोभा सूर्यमण्डलसंस्थिता ॥
|
सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना ।
|
तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः ॥
|
सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा ।
|
युगदा योगहा योग्या योग्यहा योगवर्द्धिनी ॥
|
वह्निमण्डलसंस्था च वह्निमण्डलमध्यगा ।
|
वह्निमण्डलरूपा च वह्निमण्डलसञ्ज्ञका ॥
|
वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी ।
|
वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा ॥
|
धूम्रार्चिता चोज्ज्वलिनी तथा च विस्फुलिङ्गिनी ।
|
शूलिनी च सुरूपा च कपिला हव्यवाहिनी ॥
|
नानातेजस्विनी देवी परब्रह्मकुटुम्बिनी ।
|
ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी ॥
|
परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी ।
|
पुण्यदा पुण्यनाम्नी च पुण्यगंधा प्रियातनुः ॥
|
पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका ।
|
पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका ॥
|
पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा ।
|
पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा ॥
|
पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी ।
|
पुरुषाङ्गी च पुरुषी पुरुषस्य कला सदा ॥
|
सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा ।
|
पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका ॥
|
पुष्पहा पुष्पमाला च पुष्पनिन्दकनाशिनी ।
|
नक्षत्रप्राणहन्त्री च नक्षत्रालक्षवन्दका ॥
|
लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी ।
|
नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया ॥
|
महामाल्या महामान्या महती मातृपूजिता ।
|
महामहाकनीया च महाकालेश्वरी महा ॥
|
महास्या वन्दनीया च महाशब्दनिवासिनी ।
|
महाशङ्खेश्वरी मीना मत्स्यगंधा महोदरी ॥
|
लम्बोदरी च लम्बोष्ठी लम्बनिम्नतनूदरी ।
|
लम्बोष्ठी लम्बनासा च लम्बघोणा ललत्सुका ॥
|
अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी ।
|
लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका ॥
|
चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा ।
|
वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी ॥
|
रमा रामा सुबाला च रमणीयस्वभाविनी ।
|
सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा ॥
|
कामप्रिया कामकरा कामाङ्गी रमणी रतिः ।
|
रतिप्रिया रति रती रतिसेव्या रतिप्रिया ॥
|
सुरभिः सुरभी शोभा दिक्षोभाऽशुभनाशिनी ।
|
सुशोभा च महाशोभाऽतिशोभा प्रेततापिनी ॥
|
लोभिनी च महालोभा सुलोभा लोभवर्द्धिनी ।
|
लोभाङ्गी लोभवन्द्या च लोभाही लोभभासका ॥
|
लोभप्रिया महालोभा लोभनिन्दकनिन्दका ।
|
लोभाङ्गवासिनी गंधविगंधा गंधनाशिनी ॥
|
गंधाङ्गी गंधपुष्टा च सुगंधा प्रेमगंधिका ।
|
दुर्गंधा पूतिगंधा च विगंधा अतिगंधिका ॥
|
पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी ।
|
पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ॥
|
रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा ।
|
रक्तोत्पलसुगंधा च रक्तोत्पलनिवासिनी ॥
|
रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा ।
|
रक्तोत्पलसुनेत्रा च रक्तोत्पलस्वरूपधृक् ॥
|
वैष्णवी विष्णुपूज्या च वैष्णवाङ्गनिवासिनी ।
|
विष्णुपूजकपूज्या च वैष्णवे संस्थिता तनुः ॥
|
नारायणस्य देहस्था नारायणमनोहरा ।
|
नारायणस्वरूपा च नारायणमनःस्थिता ॥
|
नारायणाङ्गसम्भूता नारायणप्रियातनुः ।
|
नारी नारायणीगण्या नारायणगृहप्रिया ॥
|
हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा ।
|
संहारी हरदेहस्था हरपूजनतत्परा ॥
|
हरदेहसमुद्भूता हराङ्गवासिनीकुहूः ।
|
हरपूजकपूज्या च हरवन्दकतत्परा ॥
|
हरदेहसमुत्पन्ना हरक्रीडासदागतिः ।
|
सुगणासङ्गरहिता असङ्गासङ्गनाशिनी ॥
|
निर्जना विजना दुर्गा दुर्गक्लेशनिवारिणी ।
|
दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका ॥
|
प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा ।
|
प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका ॥
|
डाकिनी योगिनी कालरात्रिः कालप्रिया सदा ।
|
कालरात्रिहरा काला कृष्णदेहा महातनुः ॥
|
कृष्णाङ्गी कुटिलाङ्गी च वज्राङ्गी वज्ररूपधृक् ।
|
नानादेहधरा धन्या षट्चक्रक्रमवासिनी ॥
|
मूलाधारनिवासी च मूलाधारस्थिता सदा ।
|
वायुरूपा महारूपा वायुमार्गनिवासिनी ॥
|
वायुयुक्ता वायुकरा वायुपूरकपूरका ।
|
वायुरूपधरा देवी सुषुम्नामार्गगामिनी ॥
|
देहस्था देहरूपा च देहध्येया सुदेहिका ।
|
नाडीरूपा महीरूपा नाडीस्थाननिवासिनी ॥
|
इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी ।
|
सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ॥
|
अमृतेशी महाशाली शृङ्गाराङ्गनिवासिनी ।
|
उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी ॥
|
महाप्रलययुक्ता च सृष्टिसंहारकारिणी ।
|
स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा ॥
|
हव्यस्था हव्यभक्षा च हव्यदेहसमुद्भवा ।
|
हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा ॥
|
सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा ।
|
यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ॥
|
अयोनिजा सती सत्या असती कुटिलातनुः ।
|
अहल्या गौतमी गम्या विदेहा देहनाशिनी ॥
|
गांधारी द्रौपदी दूती शिवप्रिया त्रयोदशी ।
|
पञ्चदशी पौर्णमासी चतुर्द्दशी च पञ्चमी ॥
|
षष्ठी च नवमी चैव अष्टमी दशमी तथा ।
|
एकादशी द्वादशी च द्वाररूपीभयप्रदा ॥
|
सङ्क्रान्त्या सामरूपा च कुलीना कुलनाशिनी ।
|
कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी ॥
|
विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा ।
|
नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका ॥
|
आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी ।
|
गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही ॥
|
दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका ।
|
तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी ॥
|
वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका ।
|
प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी ॥
|
जया च विजया चैव महिषासुरघातिनी ।
|
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥
|
निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी ।
|
काशी काशीनिवासी च मधुरा पार्वती परा ॥
|
अपर्णा चण्डिका देवी मृडानी चाम्बिका कला ।
|
शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः ॥
|
रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम् ।
|
अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात् ॥
|
महापातकयुक्तोऽपि मुच्यते नात्र संशयः ।
|
ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥
|
महापातककोट्यस्तु तथा चैवोपपातकाः ।
|
स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ॥
|
सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि ।
|
पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ॥
|
राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे ।
|
प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि ॥
|
वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले ।
|
पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ॥
|
अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् ।
|
सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत् ॥
|
अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः ।
|
मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ॥
|
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ।
|
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ॥
|
वशीकरणमत्रैव जायन्ते सर्वसिद्धयः ।
|
प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ॥
|
पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत् ।
|
वादी मूको भवेद्दुष्टो राजा च सेवको यथा ॥
|
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ।
|
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ॥
|
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ।
|
धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ॥
|
स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा ।
|
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ॥
|
शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् ।
|
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥
|
शून्यागारे च देवेशि लिखेद्यत्नेन साधकः ।
|
सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ॥
|
मीनराशौ गुरुगते लिखेद्यत्नेन साधकः ।
|
रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ॥
|
सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः ।
|
मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ॥
|
लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः ।
|
कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ॥
|
पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः ।
|
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥
|
अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः ।
|
सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ॥
|
नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् ।
|
न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ॥
|
सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः ।
|
बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ॥
|
स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् ।
|
पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ॥
|
ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा ।
|
अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ॥
|
मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना ।
|
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ॥
|
सदा चानेन विधिना तथा मासत्रयेण च ।
|
कृतकार्यं भवेद्देवि तथा मासचतुष्टये ॥
|
दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् ।
|
सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ॥
|
सप्तमे खेचरत्वञ्च अष्टमे च वृहद्द्युतिः ।
|
नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ॥
|
एकादशे राजवश्यो द्वादशे तु पुरन्दरः ।
|
वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ॥
|
समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः ।
|
स पूजाफलमाप्नोति भैरवेण च भाषितम् ॥
|
आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः ।
|
पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति ॥
|
शङ्का न विद्यते तत्र न च मायादिदूषणम् ।
|
वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् ।
|
किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत् ॥
|
।!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
|
इति श्रीविश्वसारे महाभैरवविरचितं
|
श्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ॥
|