Sunday 30 November 2014

पशुपतिनाथ नमो नमः पशुपत्यष्टकम्

 पशुपतिनाथ नमो नमः पशुपत्यष्टकम्,,,इस जगत के सम्पूर्ण चर, अचर प्राणी (पशु) के स्वामी भगवान शिव ही हैं| उन सहस्त्र नामों से जाने जाते हैं महेश्वर के आठ प्रमुख नामों में एक है – पशुपति जो शिव के प्राणीमात्र के स्वामी होने को इंगित करता है | प्रस्तुत अष्टक शिव के इन्ही पशुपति स्वरूप की स्तुति है |
पशुपतिं द्युपतिं धरणिपतिं भुजगलोकपतिं च सतीपतिम्।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्।।1।।
े मनुष्यों! स्वर्ग, मर्त्य तथा नागलोक के जो स्वामी हैं, और जो शरणागत भक्तजनों की पीड़ा को दूर करते हैं, ऐसे पार्वतीवल्लभ व पशुपतिनाथ आदि नामों से प्रसिद्ध परमपुरुष गिरिजापति शंकर भगवान् का भजन करो।
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्।।2।।
हे मनुष्यों! काल के गाल में पड़े हुए इस जीव को माता, पिता, सहोदरभाई, पुत्र, अत्यन्त बल व कुल; इनमें से कोई भी नहीं बचा सकता है। अत: परमपिता परमात्मा पार्वतीपति भगवान् शिव का भजन करो।
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्।
प्रमथभूतगणैरपि सेवितं, भजत रे मनुजा गिरिजापतिम्।।3।।
हे मनुष्यों! जो मृदङ्ग व डमरू बजाने में निपुण हैं, मधुर पञ्चम स्वर में गाने में कुशल हैं, और प्रमथ आदि भूतगणों से सेवित हैं, उन पार्वती वल्लभ भगवान् शिव का भजन करो।
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्।।4।।
हे मनुष्यों! ‘शिव, शिव, शिव’ कहकर मनुष्य जिनको प्रणाम करते हैं, जो शरणागत को शरण, सुख व अभयदान देते हैं, ऐसे करुणासागरस्वरूप भगवान् गिरिजापति का भजन करो।
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्।
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्।।5।।
हे मनुष्यों! जो नरमुण्ड रूपी मणियों का कुण्डल पहने हुए हैं, और सर्पराज के हार से ही प्रसन्न हैं, शरीर में चिता की भस्म रमाये हुए हैं, ऐसे वृषभध्वज भवानीपति भगवान् शंकर का भजन करो।
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्।।6।।
हे मनुष्यों! जिन्होंने दक्ष यज्ञ का विनाश किया, जिनके मस्तक पर चन्द्रमा सुशोभित है, जो निरन्तर यज्ञ करने वालों को यज्ञ का फल देते हैं, और प्रलयावस्था में जिन्होने देव दानव व मानव को दग्ध कर दिया है, ऐसे पार्वती वल्लभ भगवान् शिव का भजन करो।
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ।।7।।
हे मनुष्यों! मृत्यु, जन्म व जरा के भय से पीड़ित, विनाशशील एवं भयों से व्याकुल इस संसार को अच्छी तरह देखकर, चिरकाल से हृदय में स्थित अज्ञानरूप अहंकार को छोड़कर भवानीपति भगवान् शिव का भजन करो।
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्।।8।।
हे मनुष्यों! जिनकी पूजा ब्रह्मा, विष्णु व इन्द्र आदि करते हैं, यम, जनेश व कुबेर जिनको प्रणाम करते हैं, जिनके तीन नेत्र हैं और जो त्रिभुवन के स्वामी हैं, उन गिरिजापति भगवान शिव का भजन करो।
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा।
पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्।।9।।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
जो मनुष्य पृथिवीपति सूरी के द्वारा रचित इस पशुपतिअष्टकम् का पाठ या इसका श्रवण करता है,वहशिवपुरीमेंनिवासकरकेआनन्दितहोताहै।






Monday 24 November 2014

Shiva Rudrashtakam,,,Namami Shamishaan Nirvaan

Shiva Rudrashtakam,,,Namami Shamishaan Nirvaan Roopam| Vibhum Vyapakam Brahm Veda Swaroopam||
Nijam Nirgunam Nirvikalpam Nireeham| Chidakaash Maakash Vaasam Bhajeham||
Nirakaar Omkar Moolam Turiyam| Giragyaan Goteet Meesham Girisham||
Karaalam Mahakaal Kaalam Kripalam| Gunagaar Sansaar Paaram Naatoham||
Tusharaadri Sankaash Gauram Gabheeram| Manobhoot Koti Prabha Shi Shareeram||
Sfooranmauli Kallolini Charu Ganga| Lasadbhaal Baalendu Kanthe Bhujanga||
Chalatkundalam Bhru Sunethram Vishaalam| Prasannananam Neelkantham Dayalam||
Mrigadheesh Charmaambaram Mundamaalam| Priyam Shankaram Sarvanaatham Bhajaami||
Prachandam Prakrishtam Pragalbham Paresham| Akhandam Ajambhaanukoti Prakaasham||
Trayahshool Nirmoolanam Shoolpaanim| Bhajeham Bhawani Patim Bhaav Gamyam||
Kalateet Kalyaan Kalpantkaari| Sada Sajjanaanand Daata Purari||
Chidaanand Sandoh Mohapahari| Praseed Praseed Prabho Manmathari||
Nayaavad Umanath Paadaravindam| Bhajanteeha Lokey Parewa Naraanaam||
Na Tawatsukham Shaantisantapnaasham| Praseed Prabho Sarvabhootadhivaasam||
Na Jaanaami Yogam Japam Naiva Poojaam| Na Toham Sada Sarvada Shambhu Tubhhyam||
Jarajanm Dukhhaudya Taapatyamaanam| Prabho Paahi Aapan Namaami Shri Shambho||
Rudrashtakamidam Proktam Vipren Hartoshaye ||
Ye Pathanti Naraa Bhaktaya Teyshaam Shambhu Praseedati |

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Sunday 23 November 2014

Surya astottara shata namavali (The 108 names of Surya)

Surya astottara shata namavali (The 108 names of Surya)

Aum arunaya namah
Aum sharanyaya namah
Aum karuna-rasa-sindhave namah
Aum asmanabalaya namah
Aum arta-raksa-kaya namah

Aum adityaya namah
Aum adi-bhutaya namah
Aum akhila-gamavedine namah
Aum acyutaya namah
Aum akhilagnaya namah
Aum anantaya namah

Aum inaya namah
Aum visva-rupaya na mah
Aum ijyaya namah
Aum indraya namah
Aum bhanave Namah
Aum indriramandiraptaya namah

Aum vandaniyaya namah
Aum ishaya namah
Aum suprasannaya namah
Aum sushilaya namah
Aum suvarcase namah
Aum vasupradaya namah
Aum vasave namah
Aum vasudevaya namah
Aum ujjvalaya namah
Aum ugra-rupaya namah
Aum urdhvagaya namah
Aum vivasvate namah

Aum udhatkiranajalaya namah
Aum hrishikesaya namah
Aum urjasvalaya namah

Aum viraya namah
Aum nirjaraya namah
Aum jayaya namah
Aum urudvayavirnimuktanijasarakrashivandyaya namah

Aum rugdhantre namah
Aum kraksacakracaraya namah
Aum krajusvabhavavittaya namah
Aum nityastutyaya namah
Aum krukaramatrikavarnarupaya ujjvalatejase namah

Aum kruksadhinathamitraya namah
Aum pushakaraksaya namah
Aum luptadantaya namah
Aum shantaya namah
Aum kantidaya namah Aum dhanaya namah

Aum kanatkanaka sushanaya namah
Aum khalotaya namah
Aum lunit-akhila-daityaya namah
Aum satya-ananda-svarupine namah
Aum apavarga-pradaya namah


Aum arta-sharanyaya namah
Aum ekakine namah
Aum bhagavate namah
Aum sushtisthityantakarine namah
Aum gunatmane namah
Aum dhrinibhrite namah

Aum brihate namah
Aum brahmane namah
Aum esvaryadaya namah
Aum sharvaya namah
Aum haridashvaya namah

Aum shauraye namah
Aum dashadiksam-prakashaya namah
Aum bhakta-vashyaya namah
Aum ojaskaraya namah
Aum jayine namah
Aum jagad-ananda-hetave namah

Aum taya janma-mrtyu-jara-vyadhi-varji
aounnatyapadasamcararathasthaya-asuraraye namah
Aum kamaniyakagaya namah
Aum abjaballabhaya namah
Aum antar-bahih prakashaya namah

Aum acintyaya namah
Aum atma-rupine namah
Aum acyutaya namah
Aum amareshaya namah
Aum parasmai jyotishe namah

Aum ahaskaraya namah
Aum ravaye namah
Aum haraye namah
Aum param-atmane namah
Aum tarunaya namah
Aum tarenyaya namah

Aum grahanam pataye namah
Aum bhaskaraya namah
Aum adimadhyantara-hitaya namah
Aum saukhyapradaya namah
Aum sakalajagatam pataye namah

Aum suryaya namah
Aum kavaye namah
Aum narayanaya namah
Aum pareshaya namah
Aum tejorupaya namah

Aum shrim hiranyagarbhaya namah
Aum hrim sampatkaraya namah
Aum aim istarthadaya namah
Aum am suprasannaya namah
Aum shrimate namah

Aum shreyase namah
Aum saukhyadayine namah
Aum diptamurtaye namah
Aum nikhilagamavedhyaya namah
Aum nityanandaya namah
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

aditya hridaya stotra


aditya hridaya stotra
tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam || 1
daiva taishcha samagamya drashtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2
rama rama mahabaho shrinu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3
aditya-hridayam punyam sarva shatru-vinashanam |
jayavaham japen-nityam akshayyam paramam shivam || 4
sarvamangala-mangalyam sarva papa pranashanam |
chintashoka-prashamanam ayurvardhana-muttamam || 5
rashmi mantam samudyantam devasura-namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6
sarva devatmako hyesha tejasvi rashmi-bhavanah |
esha devasura gananlokan pati gabhastibhih || 7
esha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8
pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja-prana ritukarta prabhakarah || 9
adityah savita suryah khagah pusha gabhastiman |
suvarnasadrisho bhanur-hiranyareta divakarah || 10
haridashvah sahasrarchih saptasapti-marichiman |
timironmathanah shambhu-stvashta martanda amshuman || 11
hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbho'diteh putrah shankhah shishira nashanaha || 12
vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13
atapi mandali mrityuh pingalah sarvatapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14
nakshatra grahataranam-adhipo vishva-bhavanah |
tejasamapi tejasvi dvadashatman namo'stu te || 15
namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16
Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17
nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18
brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vapushe namaha || 19
tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotisham pataye namaha || 20
taptacami karabhaya vahnaye vishvakarmane |
namastamo'bhinighnaya ravaye (rucaye) lokasakshine || 21
nashayat yesha vai bhutam tadeva srijati prabhuh|
payatyesha tapatyesha varshatyesha gabhastibhih || 22
esha supteshu jagarti bhuteshu parinishthitaha |
esha evagnihotram cha phalam chaivagnihotrinam || 23
vedashcha kratavashcaiva kratunam phalam eva cha |
yani krityani lokeshu sarva esha ravih prabhuh || 24
ena-mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchinnavasidati raghava || 25
pujayasvaina-mekagro devadevam jagatpatim |
etat trigunitam japtva yuddheshu vijayishyasi || 26
asmin kshane mahabaho ravanam tvam vadhishyasi |
evamuktva tada'gastyo jagama cha yathagatam || 27
etachchrutva mahateja nashtashoko'bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28
adityam prekshya japtva tu param harshamavaptavan |
trirachamya shuchirbhutva dhanuradaya viryavan || 29
ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhrito'bhavat || 30
atha ravi-ravadan-nirikshya ramam
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditva
suragana-madhyagato vachastvareti || 

1!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Photo: aditya hridaya stotra
tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam || 1
daiva taishcha samagamya drashtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2
rama rama mahabaho shrinu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3
aditya-hridayam punyam sarva shatru-vinashanam |
jayavaham japen-nityam akshayyam paramam shivam || 4
sarvamangala-mangalyam sarva papa pranashanam |
chintashoka-prashamanam ayurvardhana-muttamam || 5
rashmi mantam samudyantam devasura-namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6
sarva devatmako hyesha tejasvi rashmi-bhavanah |
esha devasura gananlokan pati gabhastibhih || 7
esha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8
pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja-prana ritukarta prabhakarah || 9
adityah savita suryah khagah pusha gabhastiman |
suvarnasadrisho bhanur-hiranyareta divakarah || 10
haridashvah sahasrarchih saptasapti-marichiman |
timironmathanah shambhu-stvashta martanda amshuman || 11
hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbho'diteh putrah shankhah shishira nashanaha || 12
vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13
atapi mandali mrityuh pingalah sarvatapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14
nakshatra grahataranam-adhipo vishva-bhavanah |
tejasamapi tejasvi dvadashatman namo'stu te || 15
namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16
Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17
nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18
brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vapushe namaha || 19
tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotisham pataye namaha || 20
taptacami karabhaya vahnaye vishvakarmane |
namastamo'bhinighnaya ravaye (rucaye) lokasakshine || 21
nashayat yesha vai bhutam tadeva srijati prabhuh|
payatyesha tapatyesha varshatyesha gabhastibhih || 22
esha supteshu jagarti bhuteshu parinishthitaha |
esha evagnihotram cha phalam chaivagnihotrinam || 23
vedashcha kratavashcaiva kratunam phalam eva cha |
yani krityani lokeshu sarva esha ravih prabhuh || 24
ena-mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchinnavasidati raghava || 25
pujayasvaina-mekagro devadevam jagatpatim |
etat trigunitam japtva yuddheshu vijayishyasi || 26
asmin kshane mahabaho ravanam tvam vadhishyasi |
evamuktva tada'gastyo jagama cha yathagatam || 27
etachchrutva mahateja nashtashoko'bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28
adityam prekshya japtva tu param harshamavaptavan |
trirachamya shuchirbhutva dhanuradaya viryavan || 29
ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhrito'bhavat || 30
atha ravi-ravadan-nirikshya ramam
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditva
suragana-madhyagato vachastvareti || 31

Friday 21 November 2014

Shreeman narayan narayan hari hari

Shreeman narayan narayan hari hari
Shreeman narayan narayan hari hari
Teri leela sabse nyaari nyaari hari hari
Teri leela sabse nyaari nyaari hari hari
Bhjman narayan narayan hari hari -
Jay jay narayan narayan hari hari -
Shreeman narayan narayan hari hari -
Hari om namo narayana om namo narayana
Hari om namo narayana om namo narayana
Laxmi narayan narayan hari hari -
Bolo narayan narayan hari hari -
Bhjo narayan narayan hari hari -
Jay jay narayan narayan hari hari -
Shreeman narayan narayan hari hari -
Teri leela sabse nyaari nyaari hari hari -
Shreeman narayan narayan hari hari -
Hari om namo narayana om namo narayana
Hari om namo narayana om namo narayana
Satya narayan narayan hari hari -
Japo narayan narayan hari hari -
Bhjo narayan narayan hari hari –
Jay jay narayan narayan hari hari -
Shreeman narayan narayan hari hari -
Teri leela sabse nyaari nyaari hari hari -
Shreeman narayan narayan hari hari -
Hari om namo narayana om namo narayana
Hari om namo narayana om namo narayana
Bolo narayan narayan hari hari -
Bhjman narayan narayan hari hari -
Jay jay narayan narayan hari hari -
Shreeman narayan narayan hari hari -
Teri leela sabse nyaari nyaari hari hari -
Shreeman narayan narayan hari hari -
Hari om namo narayana om namo narayana
Hari om namo narayana om namo narayana

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
 

om shree gurudev datta



om shree gurudev datta
DATTATREYAM MAHAATMAANAM | VARADAM BHAKTA VATSALAM
PRAPANNARTHI HARAM VANDE | SMARTHRUGAAMI SANOVATHU |
DEENABANDHUM KRIPA SINDHUM | SARVA KAARANA KAARANAM
SARVA RAKSHAA KARAM VANDE | SMARTHRUGAAMI SANOVATHU|
SARANAAGATHA DEENARTHRA | PARITRAANA PARAAYANAM |
NARAAYANAM VIBHUM VANDE | SMARTHRUGAAMI SANOVATHU |
SARVAANARDHA HARAM DEVAM | SARVA MANGALA MANGALAM |
SARVA KLESA HARAM VANDE | SMARTHRUGAAMI SANOVATHU |
BRAHMANYAM DHARMA TATVAGNAM | BHAKTHA KEERTHI VIVARDHANAM |
BHAKTHABHEESTA PRADAM VANDE | SMARTHRUGAAMI SANOVATHU |
SOSHANAM PAAPA PANKASYA | DEEPANAM GNAANA THEJASA |
THAAPA PRASAMANAM VANDE | SMARTHRUGAAMI SANOVATHU |
SARVA ROGA PRASAMANAM | SARVA PEEDA NIVAARANAM |
VIPADUDHARANAM VANDE | SMARTHRUGAAMI SANOVATHU |
ANMA SAMSAARA BHANDUGNAM | SWAROOPANANDA DAAYAKAM |
NISREYASA PADAM VANDE | SMARTHRUGAAMI SANOVATHU |
JAYA LAABHA YASA KAAMAHA | DAATHURDATTA SYAYASTAVAM |
BHOGAMOKSHA PRADASYEMAM | PRAPATETH SAKRUTHEBHAVETH


!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

DATTATREYAM MAHAATMAANAM | VARADAM BHAKTA VATSALAM
PRAPANNARTHI HARAM VANDE | SMARTHRUGAAMI SANOVATHU |
DEENABANDHUM KRIPA SINDHUM | SARVA KAARANA KAARANAM
SARVA RAKSHAA KARAM VANDE | SMARTHRUGAAMI SANOVATHU|
SARANAAGATHA DEENARTHRA | PARITRAANA PARAAYANAM |
NARAAYANAM VIBHUM VANDE | SMARTHRUGAAMI SANOVATHU |
SARVAANARDHA HARAM DEVAM | SARVA MANGALA MANGALAM |
SARVA KLESA HARAM VANDE | SMARTHRUGAAMI SANOVATHU |
BRAHMANYAM DHARMA TATVAGNAM | BHAKTHA KEERTHI VIVARDHANAM |
BHAKTHABHEESTA PRADAM VANDE | SMARTHRUGAAMI SANOVATHU |
SOSHANAM PAAPA PANKASYA | DEEPANAM GNAANA THEJASA |
THAAPA PRASAMANAM VANDE | SMARTHRUGAAMI SANOVATHU |
SARVA ROGA PRASAMANAM | SARVA PEEDA NIVAARANAM |
VIPADUDHARANAM VANDE | SMARTHRUGAAMI SANOVATHU |
ANMA SAMSAARA BHANDUGNAM | SWAROOPANANDA DAAYAKAM |
NISREYASA PADAM VANDE | SMARTHRUGAAMI SANOVATHU |
JAYA LAABHA YASA KAAMAHA | DAATHURDATTA SYAYASTAVAM |
BHOGAMOKSHA PRADASYEMAM | PRAPATETH SAKRUTHEBHAVETH

Maha Laxmi Mantra


Shri Maha Laxmi Mantra
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Photo: Shri Maha Laxmi Mantra
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah
Om maha laxmi namo namah
Om vishnu prayayi namo namah
Om dhan pradaya namo namah
Om vishawa jannanya namo namah

Navagraga pooja


Navagraga pooja,,,,Surya (Sun),,,Surya or Sun is the most powerful living God - whom everyone can see, perceive and pray. Presiding deity of this planet is God Siva. Sun bestows good health and prosperity.

Chandra (Moon),,,Moon is the planet, which rules over mind and gives success. Chandra or Moon is a lovable God - Pleasing to the children as well as elders, universally appealing to everyone whatever may be the religion. Goddess Parvathi rules the planet.
Moon is considered as very important planet for astrological predictions. The Moon, at the time of birth is found in a particular star and it will be taken as the star of the person born.

Mangal (Mars),,,Mars is the planet, which gives prosperity and wealth. Angaraka or Mars is regarded as a God of martial character, red in every aspect. Even the Romans held him as their Guru. He is the Son of Earth and is ruled by Lord Subramanya.

Bhudha (Mercury),,Mercury is the planet which gives knowledge. Bhudha or Mercury is considered as the greatest among the wise. This Devata bestows wisdom and wealth on his devotees. He is ruled by Lord Maha Vishnu.

Guru (Jupiter),,,,Jupiter gives education and knowledge. Brihaspati is the Guru (Jupiter). He results in a cure from ailments and helps one cleanse his/her negative emotions and gives strength, valour, longevity, etc. He grants the boon of fatherhood to the childless, good education (Vidya). He is ruled by Lord Dakshinamurthy.

Sukra (Venus),,,Venus gives the knowledge of art, music etc. Sukra or Venus is the bestower of long life, wealth, happiness, children, property and good education. He is ruled by Goddess Mahalakshmi.

Sani (Saturn),,,Saturn gives happiness. Saniswara or Saturn, is generally known to affect one adversely on occasions when he occupies certain positions in one's horoscope. A prayer to him, especially on Saturdays, is said to mitigate the hardships one will have to face during these periods. Saniswara is considered equally a bestower of all benefits to the devotees who pray sincerely to him. He is ruled by Lord Yama.

Rahu (Ascending node of the Moon),,,Rahu makes the life stronger. Rahu is instrumental in strengthening ones power and converting even any enemy into a friend.
Ketu (Descending node of the Moon),,,Kettu brings prosperity to the devotee's family removes the effect of bad, illness arising out of poisonous matter entering one's body. He grants good health, wealth and all round prosperity.

  !!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!Photo: Navagraga pooja,,,,Surya (Sun),,,Surya or Sun is the most powerful living God - whom everyone can see, perceive and pray. Presiding deity of this planet is God Siva. Sun bestows good health and prosperity.

Chandra (Moon),,,Moon is the planet, which rules over mind and gives success. Chandra or Moon is a lovable God - Pleasing to the children as well as elders, universally appealing to everyone whatever may be the religion. Goddess Parvathi rules the planet.
Moon is considered as very important planet for astrological predictions. The Moon, at the time of birth is found in a particular star and it will be taken as the star of the person born.

Mangal (Mars),,,Mars is the planet, which gives prosperity and wealth. Angaraka or Mars is regarded as a God of martial character, red in every aspect. Even the Romans held him as their Guru. He is the Son of Earth and is ruled by Lord Subramanya.

Bhudha (Mercury),,Mercury is the planet which gives knowledge. Bhudha or Mercury is considered as the greatest among the wise. This Devata bestows wisdom and wealth on his devotees. He is ruled by Lord Maha Vishnu.

Guru (Jupiter),,,,Jupiter gives education and knowledge. Brihaspati is the Guru (Jupiter). He results in a cure from ailments and helps one cleanse his/her negative emotions and gives strength, valour, longevity, etc. He grants the boon of fatherhood to the childless, good education (Vidya). He is ruled by Lord Dakshinamurthy.

Sukra (Venus),,,Venus gives the knowledge of art, music etc. Sukra or Venus is the bestower of long life, wealth, happiness, children, property and good education. He is ruled by Goddess Mahalakshmi.

Sani (Saturn),,,Saturn gives happiness. Saniswara or Saturn, is generally known to affect one adversely on occasions when he occupies certain positions in one's horoscope. A prayer to him, especially on Saturdays, is said to mitigate the hardships one will have to face during these periods. Saniswara is considered equally a bestower of all benefits to the devotees who pray sincerely to him. He is ruled by Lord Yama.

Rahu (Ascending node of the Moon),,,Rahu makes the life stronger. Rahu is instrumental in strengthening ones power and converting even any enemy into a friend.
Ketu (Descending node of the Moon),,,Kettu brings prosperity to the devotee's family removes the effect of bad, illness arising out of poisonous matter entering one's body. He grants good health, wealth and all round prosperity.

Sri Maha Lakshmi Ashtakam


Sri Maha Lakshmi Ashtakam
Namasthesthu mahaa maaye sree peede, sura poojithe
sanka, chakra, gadhaa hasthe mahaa lakshmi namosthuthe
Namasthe garudarude kolaasura bhayankari
sarva paapa hare devi Mahaa lakshmi namosthuthe
Sarvagne sarva varadhe sarva dushta bhayankaree
sarva dukkha hare devi Mahaa lakshmi namosthuthe
Sidhi budhi pradhe devi bhukthi mukthi pradayinee
manthra moorthe, sadaa devi Mahaa lakshmi namosthuthe
Aadhyantha rahidhe, devi aadhi shakthi maheswari
yogagye yoga sambhoothe Mahaa lakshmi namosthuthe
Sthoola sukshma maha roudhre, maha shakthi maho dhare
maha paapa hare devi maha lakshmi namosthuthe
Sthoola Sukshama maharoudre mahashakti mahodare
Maha paapahare devi, mahalakshmi namosthu the
Padmaasana sthite devi parabhrahma swarupini
Paramesi janganmata mahalakshmi namosthuthe
Swetambara dhare devi naanalankara bhushite
Jangathithe janganmaata mahaalakshmi namosthuthe
Mahaa lakmyashtakam sthotram, ya padeth bhakthiman nara,
sarva sidhi mavaapnothi, rajyam praapnothi sarvadha
Ekakaalam patennithyam mahaapapa vinaashanam
Thiwikaalam yah padthennityam Dhanadhaanya samanvithah
Trikaalam yah padennithyam mahaashatru vinashanam
Mahaalakshmi bhavennithyam prasanna varada subha ..

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!


Photo: Sri Maha Lakshmi Ashtakam
Namasthesthu mahaa maaye sree peede, sura poojithe
sanka, chakra, gadhaa hasthe mahaa lakshmi namosthuthe
Namasthe garudarude kolaasura bhayankari
sarva paapa hare devi Mahaa lakshmi namosthuthe
Sarvagne sarva varadhe  sarva dushta bhayankaree
sarva dukkha hare devi  Mahaa lakshmi namosthuthe
Sidhi budhi pradhe devi  bhukthi mukthi pradayinee
manthra moorthe, sadaa devi Mahaa lakshmi namosthuthe
Aadhyantha rahidhe, devi  aadhi shakthi maheswari
yogagye yoga sambhoothe  Mahaa lakshmi namosthuthe
Sthoola sukshma maha roudhre,  maha shakthi maho dhare
maha paapa hare devi maha lakshmi namosthuthe
Sthoola Sukshama maharoudre mahashakti mahodare
Maha paapahare devi,  mahalakshmi namosthu the
Padmaasana sthite devi  parabhrahma swarupini
Paramesi janganmata  mahalakshmi namosthuthe
Swetambara dhare devi  naanalankara bhushite
Jangathithe janganmaata  mahaalakshmi namosthuthe
Mahaa lakmyashtakam sthotram,  ya padeth bhakthiman nara,
sarva sidhi mavaapnothi,  rajyam praapnothi sarvadha
Ekakaalam patennithyam  mahaapapa vinaashanam
Thiwikaalam yah padthennityam  Dhanadhaanya samanvithah
 Trikaalam yah padennithyam  mahaashatru vinashanam
Mahaalakshmi bhavennithyam   prasanna varada subha ..

,Om Bhur bhuva swaha Tat savitur Varenyam

Gayatri Mantra ,,,Om Bhur bhuva swaha Tat savitur Varenyam Bhargo Devasya Dhimahi Dhio yo nah Prachodayat
O God, Thou art the giver of life, the remover of pain
and sorrow, the best owner of happiness; O Creator of the
Universe, may we receive Thy supreme sin-destroying light; may Thou guide our intellect in the right direction
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Photo: Gayatri Mantra ,,,Om Bhur bhuva swaha Tat savitur Varenyam Bhargo Devasya Dhimahi Dhio yo nah Prachodayat
O God, Thou art the giver of life, the remover of pain
and sorrow, the best owner of happiness; O Creator of the
Universe, may we receive Thy supreme sin-destroying light; may Thou guide our intellect in the right direction

Ya devi sarvabhuteshu vishnu-mayeti sadbita


Ya devi sarvabhuteshu vishnu-mayeti sadbita -
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu shakti - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu bhakti - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu matri - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu shanti - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu daya - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu shraddha - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu lajja - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu jaati - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu lakshmi - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu nidra - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Namas tasyai, namas tasyai, namas tasyai namo namah


!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Photo: Ya devi sarvabhuteshu vishnu-mayeti sadbita -
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu shakti - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu bhakti - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu matri - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu shanti - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu daya - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu shraddha - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu lajja - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu jaati - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu lakshmi - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Ya devi sarvabhuteshu nidra - rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah
Namas tasyai, namas tasyai, namas tasyai namo namah

Nilanjana samabhasam raviputram yamagrajam chaya


Nilanjana samabhasam raviputram yamagrajam chaya martanda sambhutam tam namami shaishcharam
Om shreem shanidevaya namo namaha!
Om shreem shanidevaya shanty Bhavaha!
Om shreem shanidevaya Subhead Phalaha!
Om shreem shanidevayapralaha prapti phalaha!
Namaste Roudradehaya Namaste Chantakayacha l
Namaste Manda Sanjaya Namaste Sowrayevibho l
Namaste Yama Sanjaya Sanaischara Namastute l
Prasada Kuru Devesa Deenasya Pranatasyacha
Konastaha Pingalo Bhabhurhu Krishno Roudrantako Yamaha l
Sowrihi Sanaischro Mandha Pippaladen Samstuthaha l
Namaste Kona Samsthaya Pingalaya Namostute l
Namaste Roudradehaya Namaste Chantakayacha l
Namaste Manda Sanjaya Namaste Sowrayevibho l
Namaste Yama Sanjaya Sanaischara Namastute l
Prasada Kuru Devesa Deenasya Pranatasyacha l

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!


Photo: Nilanjana samabhasam raviputram yamagrajam chaya martanda sambhutam tam namami shaishcharam
Om shreem shanidevaya namo namaha!
Om shreem shanidevaya shanty Bhavaha!
Om shreem shanidevaya Subhead Phalaha!
Om shreem shanidevayapralaha prapti phalaha!
 Namaste Roudradehaya Namaste Chantakayacha l
 Namaste Manda Sanjaya Namaste Sowrayevibho l
 Namaste Yama Sanjaya Sanaischara Namastute l
 Prasada Kuru Devesa Deenasya Pranatasyacha
Konastaha Pingalo Bhabhurhu Krishno Roudrantako Yamaha l
Sowrihi Sanaischro Mandha Pippaladen Samstuthaha l
Namaste Kona Samsthaya Pingalaya Namostute l
Namaste Roudradehaya Namaste Chantakayacha l
Namaste Manda Sanjaya Namaste Sowrayevibho l
Namaste Yama Sanjaya Sanaischara Namastute l
Prasada Kuru Devesa Deenasya Pranatasyacha l

Shri Lakshmi Ashtottara Shatanaamavali 108 Names of Goddess Lakshmi,

 Shri Lakshmi Ashtottara Shatanaamavali  108 Names of Goddess Lakshmi,
Om Prakruthyai namaha
Om Vikruthyai namaha
Om Vidyayai namaha
Om Sarva-butha-hita-pradayai namaha
Om Shradhayai namaha
Om Vibhutyai namaha
Om Surabyai namaha
Om Para-matma-kayai namaha
Om Vache namaha
Om Padma-layayai namaha
Om Padmayai namaha
Om Suchayai namaha
Om Swahayai namaha
Om Swadayai namaha
Om Sudhayai namaha
Om Dhanyayai namaha
Om Hiranyayai namaha
Om Lakshmyai namaha
Om Nitya-poostayai namaha
Om Vibha-varyai namaha
Om Adityai namaha
Om Dityai namaha
Om Dhiptayai namaha
Om Vasu-dayai namaha
Om Vasu-dharinyai namaha
Om Kama-layai namaha
Om Kanthayai namaha
Om Kamakshmyai namaha
Om Kroda-sambavayai namaha
Om Anugraha-paradayai namaha
Om Budhaye namaha
Om Anaghayai namaha
Om Hari-vallabayai namaha
Om Ashokayai namaha
Om Amrutayai namaha
Om Loka-shoka-vinasinyai namaha
Om Dharma-nilayayai namaha
Om Karu-nayai namaha
Om Loka-mathre namaha
Om Padma-priyayai namaha
Om Padma-hastayai namaha
Om Padma-kshemyai namaha
Om Padam-sundaryai namaha
Om Padmod-bhavayai namaha
Om Padma-mukyai namaha
Om Padma-naba-priyayai namaha
Om Ramayai namaha
Om Padma-mala-darayai namaha
Om Devyai namaha
Om Padminyai namaha
Om Padma-gandinyai namaha
Om Punya-gandayai namaha
Om Supra-sannayai namaha
Om Prasadabi-mukhyai namaha
Om Prabhayai namaha
Om Chandra-vadhanayai namaha
Om Chandrayai namaha
Om Chandra-sahodaryai namaha
Om Chatur-bhujayai namaha
Om Chandra-roopayai namaha
Om Indirayai namaha
Om Indu-seethalayai namaha
Om Ahloda-janyai namaha
Om Pustyai namaha
Om Shivayai namaha
Om Shivakaryai namaha
Om Satyai namaha
Om Vimalayai namaha
Om Vishwa-jananyai namaha
Om Tustayai namaha
Om Dharidhrya-nashinyai namaha
Om Preeti-phuskarinyai namaha
Om Shantayai namaha
Om Shukla-malyam-barayai namaha
Om Shriyai namaha
Om Bhaskaryai namaha
Om Bilva-nilayayai namaha
Om Vara-rohayai namaha
Om Yashasvinyai namaha
Om Vasundarayai namaha
Om Udarangayai namaha
Om Harinyai namaha
Om Hema-malinyai namaha
Om Dhana-dhanya-karyai namaha
Om Sidhaye namaha
Om Srainya-saumyayai namaha
Om Shubha-pradhayai namaha
Om Nrupa-veshma-gatha-nandhayai namaha
Om Varalakshmai namaha
Om Vatsu-pradhyai namaha
Om Shubayai namaha
Om Hiranya-prakarayai namaha
Om Samudra-tanayayai namaha
Om Jayayai namaha
Om Mangalayai namaha
Om devyai namaha
Om Vishnu-vaksha-stala-stitayai namaha
Om Vishnu-patnai namaha
Om Prasanakshyai namaha
Om Narayana samashritayai namaha
Om Daridhrya-dvamsinyai namaha
Om Dhevyai namaha
Om Sarvo-padrava-varenyai namaha
Om Nava-durgayai namaha
Om Maha-kalyai namaha
Om Bramha-vishnu-shivat-mikayai namaha
Om Tri-kala-gnyana-sampannayai namaha
Om Bhuwa-neshwaryai namaha
Iti Shree Lakshmi Ashtottara Shatanamavali Samaptam
,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
 


Mahalakshmyai Namo Namah

Mahalakshmyai Namo Namah
Om Hrim Shrim Lakshmibhyo Namah
Om Shreem Hreem Shreem Kamale Kamalalaye Praseed Praseed
Om Shreem Hreem Shreem Mahalakshmaye Namah॥
Om Shree Mahalakshmyai Cha Vidmahe Vishnu Patnyai Cha Dheemahi Tanno Lakshmi Prachodayat Om॥
Photo: Mahalakshmyai  Namo Namah
Om Hrim Shrim Lakshmibhyo Namah
Om Shreem Hreem Shreem Kamale Kamalalaye Praseed Praseed
Om Shreem Hreem Shreem Mahalakshmaye Namah॥ 
Om Shree Mahalakshmyai Cha Vidmahe Vishnu Patnyai Cha Dheemahi Tanno Lakshmi Prachodayat Om॥

Wednesday 19 November 2014

Ganapati Stotram Pranamya Shirasa Devam Gouri Putram Vinayakam


Ganapati Stotram
Pranamya Shirasa Devam Gouri Putram Vinayakam |
Bhakthaavaasam Smarennity-Maaayuh Kaamarth Siddhaye || 1 ||
Prathamam Vakratundam Cha Ekadantam Dviteeyakam |
Triteeyam Krishna-Pingaaksham Gajavaktram Chaturthakam || 2 ||
Lambodaram Panchamam Cha Shashtam Vikatamev Cha |
Saptamam Vighna-Raajendram Dhoomravarnam Taathashtakam || 3 ||
Navamam Bhalachandram Cha Dasham Tu Vinayakam |
Ekaadhasham Ganapati Dwaadasham Tu Gajaananam || 4 ||
Dwaad-Shaitani Naamani Trisandhyam Yaha Pathainnaraha |
Na Cha Vighnabhayam Tasya Sarva-Siddhi-Karam Param || 5 ||
Vidyarthi Labhathe Vidyam Dhanaarthi Labhate Dhanam |
Putraarthi Labhathe Putraan Moksharthi Labhate Gatim || 6 ||
Japed Ganapati-Stotram Shadbhirmaasaih Phalam Labhet |
Samvatsaren Siddhim Cha Labhate Naatra Samshayaha || 7 ||
Ashtabhyo Brahmanebhyashcha Likithvaa Yeh Samarpayet |
Tasya Vidhya Bhavet Sarva Ganeshasya Prasaadataha|| 8 ||
| Eti Shree Narad Purane Sankata Nashanam Ganesha Strotram Sampoornam

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!


Photo: Ganapati Stotram
Pranamya Shirasa Devam Gouri Putram Vinayakam |
Bhakthaavaasam Smarennity-Maaayuh Kaamarth Siddhaye || 1 ||
Prathamam Vakratundam Cha Ekadantam Dviteeyakam |
Triteeyam Krishna-Pingaaksham Gajavaktram Chaturthakam || 2 ||
Lambodaram Panchamam Cha Shashtam Vikatamev Cha |
Saptamam Vighna-Raajendram Dhoomravarnam Taathashtakam || 3 ||
Navamam Bhalachandram Cha Dasham Tu Vinayakam |
Ekaadhasham Ganapati Dwaadasham Tu Gajaananam || 4 ||
Dwaad-Shaitani Naamani Trisandhyam Yaha Pathainnaraha |
Na Cha Vighnabhayam Tasya Sarva-Siddhi-Karam Param || 5 ||
Vidyarthi  Labhathe Vidyam Dhanaarthi Labhate Dhanam |
Putraarthi Labhathe Putraan Moksharthi  Labhate Gatim || 6 ||
Japed Ganapati-Stotram Shadbhirmaasaih Phalam Labhet |
Samvatsaren Siddhim Cha Labhate Naatra Samshayaha || 7 ||
Ashtabhyo Brahmanebhyashcha Likithvaa Yeh Samarpayet |
Tasya Vidhya Bhavet Sarva Ganeshasya Prasaadataha|| 8 ||
| Eti Shree Narad Purane Sankata Nashanam Ganesha Strotram Sampoornam

Ganesh Aarti in Egnlish

Ganesh Aarti in Egnlish

Jay Ganesh, Jay Ganesh, Jay Ganesh Devaa | 
Maataa Jaakii Paarvatii, Pitaa Mahaadevaa || 

Meaning: Victory to You, O Lord Ganesha, Victory to You, O Lord Ganesha, Victory to You, O Lord Ganesha Deva. You are born of Mother Parvati and Lord Shiva is your father 

Ek Dant Dayaavant, Caar Bhujaadhaarii | 
Maathe Par Tilak Sohe, Muuse Kii Savaarii || 

Meaning: You have a single tusk, You are filled with compassion and You have four hands. You have a beautiful vermillion mark on Your forehead, And You ride on Your vahana (carrier) which is in the form of a mouse. 

Paan Caddhe, Phuul Caddhe Aur Caddhe Mewa | 
Ladduan Ko Bhog Lage, Sant Kare Sevaa || 

Meaning: Devotees offer you paan (betel leaves), flowers, mewa (dry fruits), And sweets in the form of laddus; Saints offer devotional services to You. 

Andhe Ko Aankh Det, Koddhin Ko Kaayaa | 
Baanjhan Ko Putra Det, Nirdhan Ko Maayaa ||

Meaning: You bestow vision to the blind, and heal the leper. You bestow children to the barren woman, and wealth to the destitute. 

Suurashyaam Shaarann Aae Saphal Kiije Sevaa | 
Maataa Jaakii Paarvatii, Pitaa Mahaadevaa || 

Meaning: We pray to you day and night. Please bestow success on us. You are born of Mother Parvati and Lord Shiva is your father. 

Jay Ganesh, Jay Ganesh, Jay Ganesh Devaa || 

Victory to You, O Lord Ganesha, Victory to You, O Lord Ganesha, Victory to You, O Lord Ganesha Deva.!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
 Photo: JAI SHRI GANESHAYA NAMAH
JAI GANESH JAI GANESH JAI GANESH DEVA
 MATA JAKII PARVATII, PITAA MAHAADEVA
 EKA DANTA DAYAVANTA, CAAR BHUJA DHAARII
 MATHE SINDUURA SOHAI, MUUSE KII SAVARI
 JAI GANESH...
ANDHANA KO AANKHA DETA  KORHINA KO KAAYAA
 BANJHANA KO PUTRA DETA
 NIRDHANA KO MAAYA JAI GANESH...
HAAR CARHE, PHUULA CARHE  AURA CARHE MEVA
 LADDUAN KO BHOGA LAGE
 SANT KAREN SEVA JAI GANESHA..

Tuesday 18 November 2014

ॐ नमो हनुमते रुद्रावताराय, वायु-सुताय, अञ्जनी-गर्भ-सम्भूताय, अखण्ड-ब्रह्मचर्य


ॐ नमो हनुमते रुद्रावताराय, वायु-सुताय, अञ्जनी-गर्भ-सम्भूताय, अखण्ड-ब्रह्मचर्य-व्रत-पालन-तत्पराय, धवली-कृत-जगत्-त्रितयाय, ज्वलदग्नि-सूर्य-कोटि-समप्रभाय, प्रकट-पराक्रमाय, आक्रान्त-दिग्-मण्डलाय, यशोवितानाय, यशोऽलंकृताय, शोभिताननाय, महा-सामर्थ्याय, महा-तेज-पुञ्जः-विराजमानाय, श्रीराम-भक्ति-तत्पराय, श्रीराम-लक्ष्मणानन्द-कारणाय, कवि-सैन्य-प्राकाराय, सुग्रीव-सख्य-कारणाय, सुग्रीव-साहाय्य-कारणाय, ब्रह्मास्त्र-ब्रह्म-शक्ति-ग्रसनाय, लक्ष्मण-शक्ति-भेद-निवारणाय, शल्य-विशल्यौषधि-समानयनाय, बालोदित-भानु-मण्डल-ग्रसनाय, अक्षकुमार-छेदनाय, वन-रक्षाकर-समूह-विभञ्जनाय, द्रोण-पर्वतोत्पाटनाय, स्वामि-वचन-सम्पादितार्जुन, संयुग-संग्रामाय, गम्भीर-शब्दोदयाय, दक्षिणाशा-मार्तण्डाय, मेरु-पर्वत-पीठिकार्चनाय, दावानल-कालाग्नि-रुद्राय, समुद्र-लंघनाय, सीताऽऽश्वासनाय, सीता-रक्षकाय, राक्षसी-संघ-विदारणाय, अशोक-वन-विदारणाय, लंका-पुरी-दहनाय, दश-ग्रीव-शिरः-कृन्त्तकाय, कुम्भकर्णादि-वध-कारणाय, बालि-निर्वहण-कारणाय, मेघनाद-होम-विध्वंसनाय, इन्द्रजित-वध-कारणाय, सर्व-शास्त्र-पारंगताय, सर्व-ग्रह-विनाशकाय, सर्व-ज्वर-हराय, सर्व-भय-निवारणाय, सर्व-कष्ट-निवारणाय, सर्वापत्ति-निवारणाय, सर्व-दुष्टादि-निबर्हणाय, सर्व-शत्रुच्छेदनाय, भूत-प्रेत-पिशाच-डाकिनी-शाकिनी-ध्वंसकाय, सर्व-कार्य-साधकाय, प्राणि-मात्र-रक्षकाय, राम-दूताय-स्वाहा।।
२॰ ॐ नमो हनुमते, रुद्रावताराय, विश्व-रुपाय, अमित-विक्रमाय, प्रकट-पराक्रमाय, महा-बलाय, सूर्य-कोटि-समप्रभाय, राम-दूताय-स्वाहा।।
३॰ ॐ नमो हनुमते रुद्रावताराय राम-सेवकाय, राम-भक्ति-तत्पराय, राम-हृदयाय, लक्ष्मण-शक्ति-भेद-निवारणाय, लक्ष्मण-रक्षकाय, दुष्ट-निबर्हणाय, राम-दूताय स्वाहा।।
४॰ ॐ नमो हनुमते रुद्रावताराय सर्व-शत्रु-संहारणाय, सर्व-रोग-हराय, सर्व-वशीकरणाय, राम-दूताय स्वाहा।।
५॰ ॐ नमो हनुमते रुद्रावताराय, आध्यात्मिकाधि-दैविकाधि-भौतिक-ताप-त्रय-निवारणाय, राम-दूताय स्वाहा।।
६॰ ॐ नमो हनुमते रुद्रावताराय, देव-दानवर्षि-मुनि-वरदाय, राम-दूताय स्वाहा।।
७॰ ॐ नमो हनुमते रुद्रावताराय, भक्त-जन-मनः-कल्पना-कल्पद्रुमाय, दुष्ट-मनोरथ-स्तम्भनाय, प्रभञ्जन-प्राण-प्रियाय, महा-बल-पराक्रमाय, महा-विपत्ति-निवारणाय, पुत्र-पौत्र-धन-धान्यादि-विविध-सम्पत्-प्रदाय, राम-दूताय स्वाहा।।
८॰ ॐ नमो हनुमते रुद्रावताराय, वज्र-देहाय, वज्र-नखाय, वज्र-मुखाय, वज्र-रोम्णे, वज्र-नेत्राय, वज्र-दन्ताय, वज्र-कराय, वज्र-भक्ताय, राम-दूताय स्वाहा।।
९॰ ॐ नमो हनुमते रुद्रावताराय, पर-यन्त्र-मन्त्र-तन्त्र-त्राटक-नाशकाय, सर्व-ज्वरच्छेदकाय, सर्व-व्याधि-निकृन्त्तकाय, सर्व-भय-प्रशमनाय, सर्व-दुष्ट-मुख-स्तम्भनाय, सर्व-कार्य-सिद्धि-प्रदाय, राम-दूताय स्वाहा।।
१०॰ ॐ नमो हनुमते रुद्रावताराय, देव-दानव-यक्ष-राक्षस-भूत-प्रेत-पिशाच-डाकिनी-शाकिनी-दुष्ट-ग्रह-बन्धनाय, राम-दूताय स्वाहा।।
११॰ ॐ नमो हनुमते रुद्रावताराय, पँच-वदनाय पूर्व-मुखे सकल-शत्रु-संहारकाय, राम-दूताय स्वाहा।।
१२॰ ॐ नमो हनुमते रुद्रावताराय, पञ्च-वदनाय दक्षिण-मुखे कराल-वदनाय, नारसिंहाय, सकल-भूत-प्रेत-दमनाय, राम-दूताय स्वाहा।।
१३॰ ॐ नमो हनुमते रुद्रावताराय, पञ्च वदनाय पश्चिम-मुखे गरुडाय, सकल-विष-निवारणाय, राम-दूताय स्वाहा।।
१४॰ ॐ नमो हनुमते रुद्रावताराय, पञ्च वदनाय उत्तर मुखे आदि-वराहाय, सकल-सम्पत्-कराय, राम-दूताय स्वाहा।।
१५॰ ॐ नमो हनुमते रुद्रावताराय, उर्ध्व-मुखे, हय-ग्रीवाय, सकल-जन-वशीकरणाय, राम-दूताय स्वाहा।।
१६॰ ॐ नमो हनुमते रुद्रावताराय, सर्व-ग्रहान, भूत-भविष्य-वर्त्तमानान्- समीप-स्थान् सर्व-काल-दुष्ट-बुद्धीनुच्चाटयोच्चाटय पर-बलानि क्षोभय-क्षोभय, मम सर्व-कार्याणि साधय-साधय स्वाहा।।
१७॰ ॐ नमो हनुमते रुद्रावताराय, पर-कृत-यन्त्र-मन्त्र-पराहंकार-भूत-प्रेत-पिशाच-पर-दृष्टि-सर्व-विध्न-तर्जन-चेटक-विद्या-सर्व-ग्रह-भयं निवारय निवारय स्वाहा।।
१८॰ ॐ नमो हनुमते रुद्रावताराय, डाकिनी-शाकिनी-ब्रह्म-राक्षस-कुल-पिशाचोरु-भयं निवारय निवारय स्वाहा।।
१९॰ ॐ नमो हनुमते रुद्रावताराय, भूत-ज्वर-प्रेत-ज्वर-चातुर्थिक-ज्वर-विष्णु-ज्वर-महेश-ज्वर निवारय निवारय स्वाहा।।
२०॰ ॐ नमो हनुमते रुद्रावताराय, अक्षि-शूल-पक्ष-शूल-शिरोऽभ्यन्तर-शूल-पित्त-शूल-ब्रह्म-राक्षस-शूल-पिशाच-कुलच्छेदनं निवारय निवारय स्वाहा।।
,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
 

Tuesday 4 November 2014

श्रीलक्ष्म्यष्टोत्तरशत सहस्रनामावली

श्रीलक्ष्म्यष्टोत्तरशत सहस्रनामावली
ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ विद्यायै नमः । ॐ सर्वभूतहितप्रदायै नमः । 
ॐ श्रद्धायै नमः । ॐ विभूत्यै नमः । ॐ सुरभ्यै नमः । ॐ परमात्मिकायै नमः । 
ॐ वाचे नमः । ॐ पद्मालयायै नमः । ॐ पद्मायै नमः । ॐ शुचये नम । 
ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ सुधायै नमः । ॐ धन्यायै नमः । 
ॐ हिरण्मय्यै नमः । ॐ लक्ष्म्यै नमः । ॐ नित्यपुष्टायै नमः । ॐ विभावर्यै नमः । 
ॐ अदित्यै नमः । ॐ दित्ये नमः । ॐ दीपायै नमः । ॐ वसुधायै नमः । 
ॐ वसुधारिण्यै नमः । ॐ कमलायै नमः । ॐ कान्तायै नमः । ॐ कामाक्ष्यै नमः । 
ॐ क्रोधसंभवायै नमः । ॐ अनुग्रहप्रदायै नमः । ॐ बुद्धये नमः । ॐ अनघायै नमः । 
ॐ हरिवल्लभायै नमः । ॐ अशोकायै नमः । ॐ अमृतायै नमः । ॐ दीप्तायै नमः । 
ॐ लोकशोकविनाशिन्यै नमः । ॐ धर्मनिलयायै नमः । ॐ करुणायै नमः । ॐ लोकमात्रे नमः । 
ॐ पद्मप्रियायै नमः । ॐ पद्महस्तायै नमः । ॐ पद्माक्ष्यै नमः । ॐ पद्मसुन्दर्यै नमः । 
ॐ पद्मोद्भवायै नमः । ॐ पद्ममुख्यै नमः । ॐ पद्मनाभप्रियायै नमः । ॐ रमायै नमः । 
ॐ पद्ममालाधरायै नमः । ॐ देव्यै नमः । ॐ पद्मिन्यै नमः । ॐ पद्मगन्धिन्यै नमः । 
ॐ पुण्यगन्धायै नमः । ॐ सुप्रसन्नायै नमः । ॐ प्रसादाभिमुख्यै नमः ।ॐ प्रभायै नमः । 
ॐ चन्द्रवदनायै नमः । ॐ चन्द्रायै नमः । ॐ चन्द्रसहोदर्यै नमः । ॐ चतुर्भुजायै नमः । 
ॐ चन्द्ररूपायै नमः । ॐ इन्दिरायै नमः । ॐ इन्दुशीतलायै नमः । ॐ आह्लादजनन्यै नमः । 
ॐ पुष्टयै नमः । ॐ शिवायै नमः । ॐ शिवकर्यै नमः । ॐ सत्यै नमः । 
ॐ विमलायै नमः । ॐ विश्वजनन्यै नमः । ॐ तुष्टयै नमः । ॐ दारिद्र्यनाशिन्यै नमः । 
ॐ प्रीतिपुष्करिण्यै नमः । ॐ शान्तायै नमः । ॐ शुक्लमाल्यांबरायै नमः । ॐ श्रियै नमः । 
ॐ भास्कर्यै नमः । ॐ बिल्वनिलयायै नमः । ॐ वरारोहायै नमः । ॐ यशस्विनयै नमः । 
ॐ वसुन्धरायै नमः । ॐ उदारांगायै नमः । ॐ हरिण्यै नमः । ॐ हेममालिन्यै नमः । 
ॐ धनधान्यकर्ये नमः । ॐ सिद्धये नमः । ॐ स्त्रैणसौम्यायै नमः । ॐ शुभप्रदाये नमः । 
ॐ नृपवेश्मगतानन्दायै नमः । ॐ वरलक्ष्म्यै नमः । ॐ वसुप्रदायै नमः । ॐ शुभायै नमः । 
ॐ हिरण्यप्राकारायै नमः । ॐ समुद्रतनयायै नमः । ॐ जयायै नमः । ॐ मंगळा देव्यै नमः । 
ॐ विष्णुवक्षस्स्थलस्थितायै नमः । ॐ विष्णुपत्न्यै नमः । ॐ प्रसन्नाक्ष्यै नमः । ॐ नारायणसमाश्रितायै नमः । 
ॐ दारिद्र्यध्वंसिन्यै नमः । ॐ देव्यै नमः । ॐ सर्वोपद्रव वारिण्यै नमः । ॐ नवदुर्गायै नमः । 
ॐ महाकाल्यै नमः । ॐ ब्रह्माविष्णुशिवात्मिकायै नमः । ॐ त्रिकालज्ञानसंपन्नायै नमः । ॐ भुवनेश्वर्यै नमः ।
इति श्रीलक्ष्म्यष्टोत्तरशत सहस्रनामावली ॥
,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557

Monday 3 November 2014

पशुपतिनाथ नमो नमः पशुपत्यष्टकम्,,

पशुपतिनाथ नमो नमः पशुपत्यष्टकम्,,,इस जगत के सम्पूर्ण चर, अचर प्राणी (पशु) के स्वामी भगवान शिव ही हैं| उन सहस्त्र नामों से जाने जाते हैं महेश्वर के आठ प्रमुख नामों में एक है – पशुपति जो शिव के प्राणीमात्र के स्वामी होने को इंगित करता है | प्रस्तुत अष्टक शिव के इन्ही पशुपति स्वरूप की स्तुति है |
पशुपतिं द्युपतिं धरणिपतिं भुजगलोकपतिं च सतीपतिम्।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्।।1।।
े मनुष्यों! स्वर्ग, मर्त्य तथा नागलोक के जो स्वामी हैं, और जो शरणागत भक्तजनों की पीड़ा को दूर करते हैं, ऐसे पार्वतीवल्लभ व पशुपतिनाथ आदि नामों से प्रसिद्ध परमपुरुष गिरिजापति शंकर भगवान् का भजन करो।
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्।।2।।
हे मनुष्यों! काल के गाल में पड़े हुए इस जीव को माता, पिता, सहोदरभाई, पुत्र, अत्यन्त बल व कुल; इनमें से कोई भी नहीं बचा सकता है। अत: परमपिता परमात्मा पार्वतीपति भगवान् शिव का भजन करो।
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्।
प्रमथभूतगणैरपि सेवितं, भजत रे मनुजा गिरिजापतिम्।।3।।
हे मनुष्यों! जो मृदङ्ग व डमरू बजाने में निपुण हैं, मधुर पञ्चम स्वर में गाने में कुशल हैं, और प्रमथ आदि भूतगणों से सेवित हैं, उन पार्वती वल्लभ भगवान् शिव का भजन करो।
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्।।4।।
हे मनुष्यों! ‘शिव, शिव, शिव’ कहकर मनुष्य जिनको प्रणाम करते हैं, जो शरणागत को शरण, सुख व अभयदान देते हैं, ऐसे करुणासागरस्वरूप भगवान् गिरिजापति का भजन करो।
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्।
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्।।5।।
हे मनुष्यों! जो नरमुण्ड रूपी मणियों का कुण्डल पहने हुए हैं, और सर्पराज के हार से ही प्रसन्न हैं, शरीर में चिता की भस्म रमाये हुए हैं, ऐसे वृषभध्वज भवानीपति भगवान् शंकर का भजन करो।
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्।।6।।
हे मनुष्यों! जिन्होंने दक्ष यज्ञ का विनाश किया, जिनके मस्तक पर चन्द्रमा सुशोभित है, जो निरन्तर यज्ञ करने वालों को यज्ञ का फल देते हैं, और प्रलयावस्था में जिन्होने देव दानव व मानव को दग्ध कर दिया है, ऐसे पार्वती वल्लभ भगवान् शिव का भजन करो।
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ।।7।।
हे मनुष्यों! मृत्यु, जन्म व जरा के भय से पीड़ित, विनाशशील एवं भयों से व्याकुल इस संसार को अच्छी तरह देखकर, चिरकाल से हृदय में स्थित अज्ञानरूप अहंकार को छोड़कर भवानीपति भगवान् शिव का भजन करो।
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्।।8।।
हे मनुष्यों! जिनकी पूजा ब्रह्मा, विष्णु व इन्द्र आदि करते हैं, यम, जनेश व कुबेर जिनको प्रणाम करते हैं, जिनके तीन नेत्र हैं और जो त्रिभुवन के स्वामी हैं, उन गिरिजापति भगवान शिव का भजन करो।
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा।
पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्।।9।।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
जो मनुष्य पृथिवीपति सूरी के द्वारा रचित इस पशुपतिअष्टकम् का पाठ या इसका श्रवण करता है,वहशिवपुरीमेंनिवासकरकेआनन्दितहोताहै।







पशुपतिनाथ नमो नमः पशुपत्यष्टकम्,,

पशुपतिनाथ नमो नमः पशुपत्यष्टकम्,,,इस जगत के सम्पूर्ण चर, अचर प्राणी (पशु) के स्वामी भगवान शिव ही हैं| उन सहस्त्र नामों से जाने जाते हैं महेश्वर के आठ प्रमुख नामों में एक है – पशुपति जो शिव के प्राणीमात्र के स्वामी होने को इंगित करता है | प्रस्तुत अष्टक शिव के इन्ही पशुपति स्वरूप की स्तुति है |
पशुपतिं द्युपतिं धरणिपतिं भुजगलोकपतिं च सतीपतिम्।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्।।1।।
े मनुष्यों! स्वर्ग, मर्त्य तथा नागलोक के जो स्वामी हैं, और जो शरणागत भक्तजनों की पीड़ा को दूर करते हैं, ऐसे पार्वतीवल्लभ व पशुपतिनाथ आदि नामों से प्रसिद्ध परमपुरुष गिरिजापति शंकर भगवान् का भजन करो।
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्।।2।।
हे मनुष्यों! काल के गाल में पड़े हुए इस जीव को माता, पिता, सहोदरभाई, पुत्र, अत्यन्त बल व कुल; इनमें से कोई भी नहीं बचा सकता है। अत: परमपिता परमात्मा पार्वतीपति भगवान् शिव का भजन करो।
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्।
प्रमथभूतगणैरपि सेवितं, भजत रे मनुजा गिरिजापतिम्।।3।।
हे मनुष्यों! जो मृदङ्ग व डमरू बजाने में निपुण हैं, मधुर पञ्चम स्वर में गाने में कुशल हैं, और प्रमथ आदि भूतगणों से सेवित हैं, उन पार्वती वल्लभ भगवान् शिव का भजन करो।
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्।।4।।
हे मनुष्यों! ‘शिव, शिव, शिव’ कहकर मनुष्य जिनको प्रणाम करते हैं, जो शरणागत को शरण, सुख व अभयदान देते हैं, ऐसे करुणासागरस्वरूप भगवान् गिरिजापति का भजन करो।
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्।
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्।।5।।
हे मनुष्यों! जो नरमुण्ड रूपी मणियों का कुण्डल पहने हुए हैं, और सर्पराज के हार से ही प्रसन्न हैं, शरीर में चिता की भस्म रमाये हुए हैं, ऐसे वृषभध्वज भवानीपति भगवान् शंकर का भजन करो।
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्।।6।।
हे मनुष्यों! जिन्होंने दक्ष यज्ञ का विनाश किया, जिनके मस्तक पर चन्द्रमा सुशोभित है, जो निरन्तर यज्ञ करने वालों को यज्ञ का फल देते हैं, और प्रलयावस्था में जिन्होने देव दानव व मानव को दग्ध कर दिया है, ऐसे पार्वती वल्लभ भगवान् शिव का भजन करो।
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ।।7।।
हे मनुष्यों! मृत्यु, जन्म व जरा के भय से पीड़ित, विनाशशील एवं भयों से व्याकुल इस संसार को अच्छी तरह देखकर, चिरकाल से हृदय में स्थित अज्ञानरूप अहंकार को छोड़कर भवानीपति भगवान् शिव का भजन करो।
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्।।8।।
हे मनुष्यों! जिनकी पूजा ब्रह्मा, विष्णु व इन्द्र आदि करते हैं, यम, जनेश व कुबेर जिनको प्रणाम करते हैं, जिनके तीन नेत्र हैं और जो त्रिभुवन के स्वामी हैं, उन गिरिजापति भगवान शिव का भजन करो।
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा।
पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्।।9।।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
जो मनुष्य पृथिवीपति सूरी के द्वारा रचित इस पशुपतिअष्टकम् का पाठ या इसका श्रवण करता है,वहशिवपुरीमेंनिवासकरकेआनन्दितहोताहै।







Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...