Sunday 23 November 2014

Surya astottara shata namavali (The 108 names of Surya)

Surya astottara shata namavali (The 108 names of Surya)

Aum arunaya namah
Aum sharanyaya namah
Aum karuna-rasa-sindhave namah
Aum asmanabalaya namah
Aum arta-raksa-kaya namah

Aum adityaya namah
Aum adi-bhutaya namah
Aum akhila-gamavedine namah
Aum acyutaya namah
Aum akhilagnaya namah
Aum anantaya namah

Aum inaya namah
Aum visva-rupaya na mah
Aum ijyaya namah
Aum indraya namah
Aum bhanave Namah
Aum indriramandiraptaya namah

Aum vandaniyaya namah
Aum ishaya namah
Aum suprasannaya namah
Aum sushilaya namah
Aum suvarcase namah
Aum vasupradaya namah
Aum vasave namah
Aum vasudevaya namah
Aum ujjvalaya namah
Aum ugra-rupaya namah
Aum urdhvagaya namah
Aum vivasvate namah

Aum udhatkiranajalaya namah
Aum hrishikesaya namah
Aum urjasvalaya namah

Aum viraya namah
Aum nirjaraya namah
Aum jayaya namah
Aum urudvayavirnimuktanijasarakrashivandyaya namah

Aum rugdhantre namah
Aum kraksacakracaraya namah
Aum krajusvabhavavittaya namah
Aum nityastutyaya namah
Aum krukaramatrikavarnarupaya ujjvalatejase namah

Aum kruksadhinathamitraya namah
Aum pushakaraksaya namah
Aum luptadantaya namah
Aum shantaya namah
Aum kantidaya namah Aum dhanaya namah

Aum kanatkanaka sushanaya namah
Aum khalotaya namah
Aum lunit-akhila-daityaya namah
Aum satya-ananda-svarupine namah
Aum apavarga-pradaya namah


Aum arta-sharanyaya namah
Aum ekakine namah
Aum bhagavate namah
Aum sushtisthityantakarine namah
Aum gunatmane namah
Aum dhrinibhrite namah

Aum brihate namah
Aum brahmane namah
Aum esvaryadaya namah
Aum sharvaya namah
Aum haridashvaya namah

Aum shauraye namah
Aum dashadiksam-prakashaya namah
Aum bhakta-vashyaya namah
Aum ojaskaraya namah
Aum jayine namah
Aum jagad-ananda-hetave namah

Aum taya janma-mrtyu-jara-vyadhi-varji
aounnatyapadasamcararathasthaya-asuraraye namah
Aum kamaniyakagaya namah
Aum abjaballabhaya namah
Aum antar-bahih prakashaya namah

Aum acintyaya namah
Aum atma-rupine namah
Aum acyutaya namah
Aum amareshaya namah
Aum parasmai jyotishe namah

Aum ahaskaraya namah
Aum ravaye namah
Aum haraye namah
Aum param-atmane namah
Aum tarunaya namah
Aum tarenyaya namah

Aum grahanam pataye namah
Aum bhaskaraya namah
Aum adimadhyantara-hitaya namah
Aum saukhyapradaya namah
Aum sakalajagatam pataye namah

Aum suryaya namah
Aum kavaye namah
Aum narayanaya namah
Aum pareshaya namah
Aum tejorupaya namah

Aum shrim hiranyagarbhaya namah
Aum hrim sampatkaraya namah
Aum aim istarthadaya namah
Aum am suprasannaya namah
Aum shrimate namah

Aum shreyase namah
Aum saukhyadayine namah
Aum diptamurtaye namah
Aum nikhilagamavedhyaya namah
Aum nityanandaya namah
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...