Monday 24 November 2014

Shiva Rudrashtakam,,,Namami Shamishaan Nirvaan

Shiva Rudrashtakam,,,Namami Shamishaan Nirvaan Roopam| Vibhum Vyapakam Brahm Veda Swaroopam||
Nijam Nirgunam Nirvikalpam Nireeham| Chidakaash Maakash Vaasam Bhajeham||
Nirakaar Omkar Moolam Turiyam| Giragyaan Goteet Meesham Girisham||
Karaalam Mahakaal Kaalam Kripalam| Gunagaar Sansaar Paaram Naatoham||
Tusharaadri Sankaash Gauram Gabheeram| Manobhoot Koti Prabha Shi Shareeram||
Sfooranmauli Kallolini Charu Ganga| Lasadbhaal Baalendu Kanthe Bhujanga||
Chalatkundalam Bhru Sunethram Vishaalam| Prasannananam Neelkantham Dayalam||
Mrigadheesh Charmaambaram Mundamaalam| Priyam Shankaram Sarvanaatham Bhajaami||
Prachandam Prakrishtam Pragalbham Paresham| Akhandam Ajambhaanukoti Prakaasham||
Trayahshool Nirmoolanam Shoolpaanim| Bhajeham Bhawani Patim Bhaav Gamyam||
Kalateet Kalyaan Kalpantkaari| Sada Sajjanaanand Daata Purari||
Chidaanand Sandoh Mohapahari| Praseed Praseed Prabho Manmathari||
Nayaavad Umanath Paadaravindam| Bhajanteeha Lokey Parewa Naraanaam||
Na Tawatsukham Shaantisantapnaasham| Praseed Prabho Sarvabhootadhivaasam||
Na Jaanaami Yogam Japam Naiva Poojaam| Na Toham Sada Sarvada Shambhu Tubhhyam||
Jarajanm Dukhhaudya Taapatyamaanam| Prabho Paahi Aapan Namaami Shri Shambho||
Rudrashtakamidam Proktam Vipren Hartoshaye ||
Ye Pathanti Naraa Bhaktaya Teyshaam Shambhu Praseedati |

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...