Wednesday 19 November 2014

Ganapati Stotram Pranamya Shirasa Devam Gouri Putram Vinayakam


Ganapati Stotram
Pranamya Shirasa Devam Gouri Putram Vinayakam |
Bhakthaavaasam Smarennity-Maaayuh Kaamarth Siddhaye || 1 ||
Prathamam Vakratundam Cha Ekadantam Dviteeyakam |
Triteeyam Krishna-Pingaaksham Gajavaktram Chaturthakam || 2 ||
Lambodaram Panchamam Cha Shashtam Vikatamev Cha |
Saptamam Vighna-Raajendram Dhoomravarnam Taathashtakam || 3 ||
Navamam Bhalachandram Cha Dasham Tu Vinayakam |
Ekaadhasham Ganapati Dwaadasham Tu Gajaananam || 4 ||
Dwaad-Shaitani Naamani Trisandhyam Yaha Pathainnaraha |
Na Cha Vighnabhayam Tasya Sarva-Siddhi-Karam Param || 5 ||
Vidyarthi Labhathe Vidyam Dhanaarthi Labhate Dhanam |
Putraarthi Labhathe Putraan Moksharthi Labhate Gatim || 6 ||
Japed Ganapati-Stotram Shadbhirmaasaih Phalam Labhet |
Samvatsaren Siddhim Cha Labhate Naatra Samshayaha || 7 ||
Ashtabhyo Brahmanebhyashcha Likithvaa Yeh Samarpayet |
Tasya Vidhya Bhavet Sarva Ganeshasya Prasaadataha|| 8 ||
| Eti Shree Narad Purane Sankata Nashanam Ganesha Strotram Sampoornam

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!


Photo: Ganapati Stotram
Pranamya Shirasa Devam Gouri Putram Vinayakam |
Bhakthaavaasam Smarennity-Maaayuh Kaamarth Siddhaye || 1 ||
Prathamam Vakratundam Cha Ekadantam Dviteeyakam |
Triteeyam Krishna-Pingaaksham Gajavaktram Chaturthakam || 2 ||
Lambodaram Panchamam Cha Shashtam Vikatamev Cha |
Saptamam Vighna-Raajendram Dhoomravarnam Taathashtakam || 3 ||
Navamam Bhalachandram Cha Dasham Tu Vinayakam |
Ekaadhasham Ganapati Dwaadasham Tu Gajaananam || 4 ||
Dwaad-Shaitani Naamani Trisandhyam Yaha Pathainnaraha |
Na Cha Vighnabhayam Tasya Sarva-Siddhi-Karam Param || 5 ||
Vidyarthi  Labhathe Vidyam Dhanaarthi Labhate Dhanam |
Putraarthi Labhathe Putraan Moksharthi  Labhate Gatim || 6 ||
Japed Ganapati-Stotram Shadbhirmaasaih Phalam Labhet |
Samvatsaren Siddhim Cha Labhate Naatra Samshayaha || 7 ||
Ashtabhyo Brahmanebhyashcha Likithvaa Yeh Samarpayet |
Tasya Vidhya Bhavet Sarva Ganeshasya Prasaadataha|| 8 ||
| Eti Shree Narad Purane Sankata Nashanam Ganesha Strotram Sampoornam

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...