Sunday 14 June 2015

गोविन्द दामोदर स्त्रोतम श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायणवासुदेव ।


गोविन्द दामोदर स्त्रोतम
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तं ।
वटस्य पत्रस्य पुटे शयानं बालमुकुन्दं मनसा स्मरामि ॥१॥
श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायणवासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥२॥
विक्रेतुकामाखिल गोपकन्या मुरारी पादार्पितचित्तवृत्तिं ।
दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ॥३॥
गृहे-गृहे गोपवधू कदम्बा: सर्वे मिलित्वा समवाप्ययोगम् ।
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ॥४॥
सुखे शयाना निलये निजेऽपि नामानि विष्णो: प्रवदन्ति मर्त्या: ।
ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ॥५॥
जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।
समस्त भक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ॥६॥
सुखावसाने इदमेव सारं दु:खावसाने इदमेव ज्ञेयम् ।
देहावसाने इदमेव जाप्यं गोविन्द दामोदर माधवेति ॥७॥
जिह्वे रसज्ञे मधुरप्रियत्वं सत्यं हितं त्वां परमं वदामि ।
आवर्णेय त्वं मधुराक्षराणि गोविन्द दामोदर माधवेति ॥८॥
त्वमेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते
वक्तव्यमेवं मधुरं सुभ्क्ताया गोविन्द दामोदर माधवेति ॥९॥
श्री कृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।
जिह्वे पिवस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥१०॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...