Tuesday 23 June 2015

हनुमत्स्त्रोतं,,,विभषणकृतं

हनुमत्स्त्रोतं,,,विभषणकृतं
नमो हनुमते तुभ्यं नमो मारुतसूनवे । 
नम: श्रीरामभक्ताय श्यामास्याय च ते नम: ॥
नमो वानरवीराय सुग्रीवसख्यकारिणे । 
लङ्काविदाहनार्थाय हेलासागरतारिणे ॥
सीताशोकविनाशाय राममुद्राधराय च ।
रावणान्तकुलच्छेदकारिणे ते नमो नम: ॥
मेघनादमखध्वंसकारिणे ते नमो नम: ।
अशोकवनविध्वंसकारिणे भयहारिणे ॥
वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेदलङ्काप्रासादभञ्जिने ॥
ज्वलत्कनकवर्णाय दीर्घलाड्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नम: ॥
अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ॥
रक्षोध्नाय रिपुध्नाय भूतध्नाय च ते नम: ।
ऋक्षवानरवीरौघप्राणदाय नमो नम: ॥
परसैन्यबलध्नाय शस्त्रास्त्रध्नाय ते नम: ।
विषध्नाय द्विषध्नाय ज्वरध्नाय च ते नम: ॥
महाभयरिपुध्नाय भक्तत्राणैककारिणे ।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥
पय:पाषाणतरणकारणाय नमो नम: ।
बालार्कमण्डलग्रासकारिणे भवतारिणे ॥
नखायुधाय भीमाय दन्तायुधधराय च ।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने ।
करालशैलशस्त्राय द्रुमशस्त्राय ते नम: ॥
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ।
विहंगमाय सर्वाय वज्रदेहाय ते नम: ॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥
कृत्याक्षतव्यथाध्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसंग्रामसंख्ये संजयधारिणे ॥
भक्तान्तदिव्यवादेषु संग्रामे जयदायिने ।
किल्किलाबुबुकोच्चारघोरशब्दकराय च ॥
सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे ।
सदा वनफलाहारसंतृप्ताय विशेषत: ॥
महार्णवशिलाबद्धसेतुबन्धाय ते नम: ।
वादे विवादे संग्राम भये घोरे महावने ॥
सिंहव्याघ्रादिचौरेभ्य: स्तोत्रपाठद् भयं न हि ।
दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे ॥
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ।
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ॥
पठेत् स्तोत्रं प्रमुच्येत भयेभ्य: सर्वतो नर: ।
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठत: ॥
सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् ।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥
विभषणकृतं स्तोत्रं ताक्ष्र्येण समुदीरितम् ।
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिता: ॥
इति श्रीसुदर्शनसंहितायां विभीषणगरुडसंवादे विभषणकृतं हनुमत्स्त्रोतं सम्पूर्णम्।



Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...