Monday 13 June 2016

आदित्य ह्रदय स्तोत्र

आदित्य ह्रदय स्तोत्र
https://goo.gl/maps/N9irC7JL1Noar9Kt5  
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम ।।1।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम ।
उपागम्याब्रवीद्राम-मगस्त्यो भगवान ऋषि: ।।2।।
राम राम महाबाहो शृणु गुह्यं सनातनम ।
येन सर्वानरीन वत्स समरे विजयिष्यसि ।।3।।
आदित्यह्रदय पुण्यं सर्वशत्रुविनाशनम ।
जयावहं जपेन्नित्य-मक्षय्यं परमु शिवम ।।4।।
सर्वमंगल – मांगल्यं सर्वपापप्रणाशनम ।
चिन्ताशोक – प्रशमन – मायुर्वर्धन – मुत्तमम ।।5।
रश्मिमन्तं समुद्यन्तं देवासुर – नमस्कृतम ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम ।।6।।
सर्वदेवात्मको ह्येष तेजस्वी रश्मि – भावन: ।
एष देवासुरगणान लोकान पातु गभस्तिभि: ।।7।।
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: ।
महेन्द्रो धनद: कालो यम: सोमो ह्यपांपति: ।।8।।
पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।
वायु – र्वह्नि: प्रजाप्राण ऋतुकर्ता प्रभाकर: ।।9।।
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान ।
सुवर्णसदृशो भानु-र्हिरण्यरेता दिवाकर: ।।10।।
हरिदश्व: सहस्रार्चि: सप्तसप्ति – र्मिरीचिमान ।
तिमिरोन्मथन: शम्भुस्त्वष्टा मार्ताण्ड अंशुमान ।।11।।
हिरण्यगर्भ: शिशिरस्तपनो भास्करो रवि: ।
अग्निगर्भोSदिते: पुत्र: शंख: शिशिरनाशन: ।।12।।
व्योमनाथस्तमोभेदि ऋग्यजु:सामपारग: ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगम: ।।13।।
आतपी मण्डली मृत्यु: पिंगल सर्वतापन: ।
कविर्विश्वो महातेजा: रक्त: सर्वभवोद्भव: ।।14।।
नक्षत्रग्रहताराणा-मधिपो विश्वभावन: ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोSस्तु ते ।।15।।
नम: पूर्वाय गिरये पश्चिमायाद्रये नम: ।
ज्योति-र्गणानां पतये दिनाधिपतये ।।16।।
जयाय जयभद्राय हर्यश्र्वाय नमो नम: ।
नमो नम: सहस्रांशो आदित्याय नमो नम: ।।17।।
नम उग्राय वीराय सारंगाय नमो नम: ।
नम: पद्मप्रबोधाय मार्ताण्डाय नमो नम: ।18।।
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ।।19।।
तपोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ।।20।।
तत्पचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोsभिनिघ्नाय रुचये लोकसाक्षिणे ।।21।।
नाशयत्येष वै भूतं तदेव सृजति प्रभु: ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ।।22।।
एष सुप्तेषु जागर्ति भतेषु परिनिष्टित: ।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम ।।23।।
वेदाश्च ऋतवश्चैव ऋतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रवि: प्रभु: ।।24।।
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन्‌ पुरुष: कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्‌ ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्‌ ॥27॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्‌ तदा ।
धारयामास सुप्रीतो राघव प्रयतात्मवान्‌ ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌ ।
त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्‌ ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्‌ ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥यह आदित्य ह्रदय स्तोत्र वाल्मीकि रामायण के युद्धकाण्ड के 113 सर्ग से लिया गया है


Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...