Tuesday 6 September 2016

ॐ गं गणपतये नम:,प्रणम्य शिरसा देवं गौरी पुत्रं विनायकं |भक्तावासं स्मरेन्नित्य-मायुः कामार्थ सिद्धये



ॐ गं गणपतये नम:,प्रणम्य शिरसा देवं गौरी पुत्रं विनायकं |भक्तावासं स्मरेन्नित्य-मायुः कामार्थ सिद्धये || 1||प्रथमं वक्रतुंडम च एकदंतं व्दितीयकम |तृतीयं कृष्ण - पिंगाक्षं गजवक्त्रं चतुर्थकम || 2 ||लम्बोदरं पंचमं च षष्ठं विकटमेव च |सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टकम || 3 ||नवमं भलाचंद्रम च दशमं तु विनायकं |एकादशं गणपति व्दादशम तु गजाननं || 4 ||व्दाद -शैतानी नामानी त्रिसंध्यं यः पठैन्नरः |न च विघ्नभयं तस्य सर्वसिद्धिकरं परम || 5 ||विद्यार्थी लभते विद्यां धनार्थी लभते धनम |पुत्रार्थी लभते पुत्रान मोक्षार्थी लभते गतिम् || 6||जपेद गणपति-स्तोत्रं षड्भिर्मासै: फलं लभेत |संवत्सरेण सिद्धिं च लभते नात्र संशयः || 7 ||अष्ठभ्यो ब्राह्मनेभ्यश्च लिखित्वा यः समर्पयेत |तस्य विद्या भवेत् सर्व गणेशस्य प्रसादतः ||
॥.Astrologer Gyanchand Bundiwal। nagpur . 0 8275555557






Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...