Monday 2 June 2014

काशी विश्वनाथ की जय श्री विश्वनाथ सुप्रभातं

काशी विश्वनाथ की जय श्री विश्वनाथ सुप्रभातं
उत्तिष्ट भैरवस्वामिन काशिकापुरपालक ।
श्रीविश्वनाथभक्तानां संपूरय मनोरथम ॥ १ ॥
स्नानाय गाङ्गसलिले|अथ संर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः ।
श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातं ॥ २॥
यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदा|असि ।
कारुण्यपूरंयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रब्ब्भातं ॥ ३ ॥
दुग्धप्रवाहकंनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्घे ।
नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातं ॥ ४ ॥
वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेष्टफलदानसंर्थमूर्ते ।
उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातं ॥ ५ ॥
पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम ।
गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातं ॥ ६ ॥
कात्यायनि प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे ।
ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातं ॥ ७ ॥
प्रातः प्रसीद विमले कंलायताक्शि कारुण्यपूर्णहृदये नंतां शरण्ये ।
निर्धूतपापनिचये सुरपूजिताङ्घ्रे श्रीविश्वनाथदयिते तव सुप्रभातं ॥ ८ ॥
सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम ।
सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातं ॥ ९ ॥
सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान भुवि मर्त्यवर्गः ।
तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातं ॥१०।
शईकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ ।
उत्तिष्ट सर्वजनंङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम ॥ ११ ॥
गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातं ॥ १२ ॥
श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसंलंकृतभव्यचूड ।
भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातं ॥ १३ ॥
देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग ।
नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातं ॥ १४ ॥
वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते ।
त्वय्यर्पितार्जितसंस्तसुरक्शणस्य वाराणसीपुरपते तव सुप्रभातं ॥ १५ ॥
कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप ।
वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातं ॥ १६ ॥
श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल ।
श्रीविश्वनाथमृदुपङ्कजमञ्जुपाद श्रीकाशिकापुरपते तव सुप्रभातं ॥ १७ ॥
काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या ।
विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातं ॥ १८ ॥
श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि ।
वाचं तवैव यशसा|अनघ भूषयामि वाराणसीपुरपते तव सुप्रभातं ॥ १९ ॥

रत्न परामर्श 08275555557,,ज्ञानचंद बूंदीवाल,,,https://www.facebook.com/gemsforeveryone/?ref=bookmarks
नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि ।
गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातं ॥ २० ॥

Photo: विश्वनाथ की जय श्री विश्वनाथ सुप्रभातं
उत्तिष्ट भैरवस्वामिन काशिकापुरपालक ।
श्रीविश्वनाथभक्तानां संपूरय मनोरथम ॥ १ ॥
स्नानाय गाङ्गसलिले|अथ संर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः ।
श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातं ॥ २॥
यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदा|असि ।
कारुण्यपूरंयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रब्ब्भातं ॥ ३ ॥
दुग्धप्रवाहकंनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्घे ।
नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातं ॥ ४ ॥
वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेष्टफलदानसंर्थमूर्ते ।
उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातं ॥ ५ ॥
पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम ।
गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातं ॥ ६ ॥
कात्यायनि प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे ।
ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातं ॥ ७ ॥
प्रातः प्रसीद विमले कंलायताक्शि कारुण्यपूर्णहृदये नंतां शरण्ये ।
निर्धूतपापनिचये सुरपूजिताङ्घ्रे श्रीविश्वनाथदयिते तव सुप्रभातं ॥ ८ ॥
सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम ।
सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातं ॥ ९ ॥ 
सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान भुवि मर्त्यवर्गः ।
तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातं ॥१०। 
शईकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ ।
उत्तिष्ट सर्वजनंङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम ॥ ११ ॥
गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातं ॥ १२ ॥
श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसंलंकृतभव्यचूड ।
भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातं ॥ १३ ॥
देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग ।
नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातं ॥ १४ ॥
वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते ।
त्वय्यर्पितार्जितसंस्तसुरक्शणस्य वाराणसीपुरपते तव सुप्रभातं ॥ १५ ॥
कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप ।
वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातं ॥ १६ ॥
श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल ।
श्रीविश्वनाथमृदुपङ्कजमञ्जुपाद श्रीकाशिकापुरपते तव सुप्रभातं ॥ १७ ॥
काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या ।
विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातं ॥ १८ ॥
श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि ।
वाचं तवैव यशसा|अनघ भूषयामि वाराणसीपुरपते तव सुप्रभातं ॥ १९ ॥
नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि ।
गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातं ॥ २० ॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...