Monday 2 June 2014

बिल्वाष्टोत्तरशतनाम स्तोत्रं

बिल्वाष्टोत्तरशतनाम स्तोत्रं   श्री बिल्वाष्टोत्तरशतनाम स्तोत्रं
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम | त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं ॥ १॥
त्रिशाखैः बिल्वपत्रैश्च अश्छिद्रैः कोमलैः शुभैः | तव पूजां करिष्यामि एकबिल्वं शिवार्पणं ॥ २॥
सर्वत्रैलोक्य कर्तारं सर्वत्रैलोक्य पालनं | सर्वत्रैलोक्य हर्तारं एकबिल्वं शिवार्पणं ॥ ३॥
नागाधिराजवलयं नागहारेण भूषितं | नागकुन्डल संयुक्तम एकबिल्वं शिवार्पणं ॥ ४॥
अक्शमालाधरं रुद्रं पार्वती प्रियवल्लभं | चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणं ॥ ५॥
त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणं | विभूत्यभ्यर्चितं दीवं एकबिल्वं शिवार्पणं ॥ ६॥
त्रिशूलधारिणं दीवं नागाभरणसुन्दरं | चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणं ॥ ७॥
गङ्गाधराम्बिकानाथं फणिकुण्डलंण्डितं | कालकालं गिरीशं च एकबिल्वं शिवार्पणं ॥ ८॥
शुद्धस्फटिक संकाशं शितिकंठं कृपानिधिम | सर्वेश्वरं सदाशान्तम एकबिल्वं शिवार्पणं ॥ ९॥
सच्चिदानन्दरूपं च परानन्दमयं शिवं | वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणं ॥ १०॥
शिपिविष्टं सहस्राशं कैलासाचलवासिनं | हिरण्यबाहुं सेनान्यम एकबिल्वं शिवार्पणं ॥ ११॥
अरुणं वामनं तारं वास्तव्यं चैव वास्तवं | ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणं ॥ १२॥
हरिकेशं सनन्दीशं उच्च्हैर्घोषं सनातनं | अघोररूपकं कुंभं एकबिल्वं शिवार्पणं ॥ १३॥
पूर्वजावरजं याम्यं सूश्म तस्करनायकं | नीलकंठं जघंन्यंच एकबिल्वं शिवार्पणं ॥ १४॥
सुराश्रयं विषहरं वर्मिणं च वरूधिनं | महासेनं महावीरं एकबिल्वं शिवार्पणं ॥ १५॥
कुमारं कुशलं कूप्यं वदान्यञ्च महारधम | तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणं ॥ १६॥
दशकर्णं ललाटाशं पञ्चवक्त्रं सदाशिवं | अशेषपापसंहारं एकबिल्वं शिवार्पणं ॥ १७॥
नीलकण्ठं जगद्वंद्यं दीननाथं महेश्वरं | महापापसंहारं एकबिल्वं शिवार्पणं ॥ १८॥
चूडामणीकृतविभुं वलयीकृतवासुकिम | कैलासवासिनं भीमम एकबिल्वं शिवार्पणं ॥ १९॥
कर्पूरकुंदधवलं नरकार्णवतारकं | करुणामृतसिंधुं च एकबिल्वं शिवार्पणं ॥ २०॥
महादेवं महात्मानं भुजङ्गाधिप कङ्कणं | महापापहरं देवं एकबिल्वं शिवार्पणं ॥ २१॥
भूतेशं खण्डपरशुं वामदेवं पिनाकिनं | वामे शक्तिधरं श्रेष्ठम एकबिल्वं शिवार्पणं ॥ २२॥
फालेशणं विरूपाशं श्रीकंठं भक्तवत्सलं | नीललोहितखट्वाङ्गम एकबिल्वं शिवार्पणं ॥ २३॥
कैलासवासिनं भीमं कठोरं त्रिपुरान्तकं | वृषाङ्कं वृषभारूढम एकबिल्वं शिवार्पणं ॥ २४॥
सामप्रियं सर्वमयं भस्मोद्धूलित विग्रहं | मृत्युञ्जयं लोकनाथम एकबिल्वं शिवार्पणं ॥ २५॥
दारिद्र्यदुःखहरणं रविचन्द्रानलेशणं | मृगपाणिं चन्द्रमौळिम एकबिल्वं शिवार्पणं ॥ २६॥
सर्वलोकभयाकारं सर्वलोकैकसाशिणं | निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणं ॥ २७॥
सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकं | सर्वतत्त्वस्वरूपंच एकबिल्वं शिवार्पणं ॥ २८॥
सर्वलोक गुरुं स्थाणुं सर्वलोकवरप्रदं | सर्वलोकैक नेत्रंच एकबिल्वं शिवार्पणं ॥ २९॥
मन्मथोद्धरणं शैवं भवभर्गं परात्मकं | कंलाप्रिय पूज्यंच एकबिल्वं शिवार्पणं ॥ ३०॥
तेजोमयं महाभीमम उमेशं भस्मलेपनं | भवरोगविनाशं च एकबिल्वं शिवार्पणं ॥ ३१॥
स्वर्गापवर्गफलदं रघुनाथवरप्रदं | नगराजसुताकांतं एकबिल्वं शिवार्पणं ॥ ३२॥
मंजीरपादयुगलं शुभलशणलशितं | फणिराज विराजं च एकबिल्वं शिवार्पणं ॥ ३३॥
निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकं | तेजोरूपं महारौद्रम एकबिल्वं शिवार्पणं ॥ ३४॥
सर्वलोकैक पितरं सर्वलोकैक मातरं | सर्वलोकैकनाथं च एकबिल्वं शिवार्पणं ॥ ३५॥
चित्राम्बरं निराभासं वृषभेश्वर वाहनं | नीलग्रीवं चतुर्वक्त्रम एकबिल्वं शिवार्पणं ॥ ३६॥
रत्नकञ्चुकरत्नेशं रत्नकुण्डल मण्डितं | नवरत्न किरीटं च एकबिल्वं शिवार्पणं ॥ ३७॥
दिव्यरत्नाङ्गुली स्वर्णं कण्ठाभरणभूषितं | नानारत्न मणिमयं एकबिल्वं शिवार्पणं ॥ ३८॥
रत्नाङ्गुलीय विलसत्करशाखानखप्रभं | भक्तमानस गेहं च एकबिल्वं शिवार्पणं ॥ ३९॥
वामाङ्गभाग विलसदम्बिका वीशणप्रियं | पुण्डरीकनिभाशं च एकबिल्वं शिवार्पणं ॥ ४०॥
सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणं | सौभाग्यदं हितकरं एकबिल्वं शिवार्पणं ॥ ४१॥
नानाशास्त्रगुणोपेतं स्फुरन्मंगल विग्रहं | विद्याविभेदरहितं एकबिल्वं शिवार्पणं ॥ ४२॥
अप्रमेयगुणाधारं वेदकृद्रूप विग्रहं | धर्माधर्म प्रवृत्तं च एकबिल्वं शिवार्पणं ॥ ४३॥
गौरीविलाससदनं जीवजीवपितामहं | कल्पान्तभैरवं शुभ्रम एकबिल्वं शिवार्पणं ॥ ४४॥
सुखदं सुखनाशं च दुःखदं दुःखनाशनं | दुःखावतारं भद्रं च एकबिल्वं शिवार्पणं ॥ ४५॥
सुखरूपं रूपनाशं सर्वधर्म फलप्रदं | अतींद्रियं महामायं एकबिल्वं शिवार्पणं ॥ ४६॥
सर्वपशिमृगाकारं सर्वपशिमृगाधिपम | सर्वपशिमृगाधारं एकबिल्वं शिवार्पणं ॥ ४७॥
जीवाध्यशं जीववंद्यं जीवजीवनरशकं | जीवकृज्जीवहरणं एकबिल्वं शिवार्पणं ॥ ४८॥
विश्वात्मानं विश्ववंद्यं वज्रात्मावज्रहस्तकं | वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणं ॥ ४९॥
गणाधिपं गणाध्यशं प्रलयानलनाशकं | जितेन्द्रियं वीरभद्रम एकबिल्वं शिवार्पणं ॥ ५०॥
त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनं | दिगम्बरं क्शोभनाशं एकबिल्वं शिवार्पणं ॥ ५१॥
कुन्देन्दु शंखधवलं भगनेत्रभिदुज्ज्वलं | कालाग्निरुद्रं सर्वज्ञम एकबिल्वं शिवार्पणं ॥ ५२॥
कम्बुग्रीवं कम्बुकंठं धैर्यदं धैर्यवर्धकं | शार्दूलचर्मवसनं एकबिल्वं शिवार्पणं ॥ ५३॥
जगदुत्पत्ति हेतुं च जगत्प्रलयकारणं | पूर्णानन्द स्वरूपं च एकबिल्वं शिवार्पणं ॥ ५४॥
सर्गकेशं महत्तेजं पुण्यश्रवण कीर्तनं | ब्रह्मांडनायकं तारं एकबिल्वं शिवार्पणं ॥ ५५॥
मन्दारमूलनिलयं मन्दारकुसुमप्रियं | बृन्दारकप्रियतरं एकबिल्वं शिवार्पणं ॥ ५६॥
महेन्द्रियं महाबाहुं विश्वासपरिपूरकं | सुलभासुलभं लभ्यम एकबिल्वं शिवार्पणं ॥ ५७॥
बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदं | परेशं बीजनाशं च एकबिल्वं शिवार्पणं ॥ ५८॥
युगाकारं युगाधीशं युगकृद्युगनाशनं | परेशं बीजनाशं च एकबिल्वं शिवार्पणं ॥ ५९॥
धूर्जटिं पिङ्गलजटं जटामण्डलंण्डितं | कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणं ॥ ६०॥
सुरावासं जनावासं योगीशं योगिपुङ्गवं | योगदं योगिनां सिंहं एकबिल्वं शिवार्पणं ॥ ६१॥
उत्तमानुत्तमं तत्त्वम अंधकासुरसूदनं | भक्तकल्पद्रुमस्तोमम एकबिल्वं शिवार्पणं ॥ ६२॥
विचित्रमाल्यवसनं दिव्यचन्दनचर्चितं | विष्णुब्रह्मादि वंद्यं च एकबिल्वं शिवार्पणं ॥ ६३॥
कुमारं पितरं देवं श्रितचन्द्रकलानिधिम | ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणं ॥ ६४॥
लावण्यमधुराकारं करुणारसवारधिम | भ्रुवोर्मध्ये सहस्रार्चिम एकबिल्वं शिवार्पणं ॥ ६५॥
जटाधरं पावकाशं वृशेशं भूमिनायकं | कामदं सर्वदागम्यम एकबिल्वं शिवार्पणं ॥ ६६॥
शिवं शान्तं उमानाथं महाध्यानपरायणं | ज्ञानप्रदं कृत्तिवासम एकबिल्वं शिवार्पणं ॥ ६७॥
वासुक्युरगहारं च लोकानुग्रहकारणं | ज्ञानप्रदं कृत्तिवासम एकबिल्वं शिवार्पणं ॥ ६८॥
शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करं | शुद्धं च शाश्वतं नित्यम एकबिल्वं शिवार्पणं ॥ ६९॥
शरणागत दीनार्ति परित्राणपरायणं | गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणं ॥७०॥
भोक्तारं भोजनं भोज्यं जेतारं जितमानस | करणं कारणं जिष्णुम एकबिल्वं शिवार्पणं ॥ ७१॥
क्शेत्रज्ञं क्शेत्रपालञ च परार्धैकप्रयोजनं | व्योमकेशं भीमवेषम एकबिल्वं शिवार्पणं ॥ ७२॥
भवज्ञं तरुणोपेतं चोरिष्टं यंनाशनं | हिरण्यगर्भं हेमाङ्गम एकबिल्वं शिवार्पणं ॥ ७३॥
दक्शं चामुण्डजनकं मोशदं मोशनायकं | हिरण्यदं हेमरूपम एकबिल्वं शिवार्पणं ॥ ७४॥
महाश्मशाननिलयं प्रच्च्हन्न स्फटिकप्रभं | वेदास्यं वेदरूप.च एकबिल्वं शिवार्पणं ॥ ७५॥
स्थिरं धर्मम उमानाथं ब्रह्मण्यं चाश्रयं विभुम | जगन्निवासं प्रथममेक बिल्वं शिवार्पणं ॥ ७६॥
रुद्राशमालाभरणं रुद्राशप्रियवत्सलं | रुद्राशभक्त संस्तोममेक बिल्वं शिवार्पणं ॥ ७७॥
फणीन्द्र विलसत्कंठं भुजङभरणप्रियं | दशाध्वर विनाशं च एकबिल्वं शिवार्पणं ॥ ७८॥
नागेन्द्र विलसत्कर्णं महीन्द्रवलयावृतं | मुनिवंद्यं मुनिश्रेष्ठमेक बिल्वं शिवार्पणं ॥ ७९॥
मृगेन्द्रचर्मवसनं मुनीनामेकजीवनं | सर्वदेवादि पूज्यं च एकबिल्वं शिवार्पणं ॥ ८०॥
निधनेशं धनाधीशं अपमृत्युविनाशनं | लिङ्गमूर्तिमलिङ्गात्मम एकबिल्वं शिवार्पणं ॥ ८१॥
भक्तकल्याणदं व्यस्तं वेदवेदांतसंस्तुतं | कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणं ॥ ८२॥
घोरपातकदावाग्निं जन्मकर्मविवर्जितं | कपालमालाभरणं एकबिल्वं शिवार्पणं ॥ ८३॥
मातङ्गचर्मवसनं विराड्रूपविदारकं | विष्णुक्रांतंनंतं च एकबिल्वं शिवार्पणं ॥ ८४॥
यज्ञकर्मफलाध्यशं यज्ञविघ्नविनाशकं | यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणं ॥ ८५॥
कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकं | योगिमानसपूज्यं च एकबिल्वं शिवार्पणं ॥ ८६॥
महोन्नतंहाकायं महोदरंहाभुजम | महावक्त्रं महावृद्धम एकबिल्वं शिवार्पणं ॥ ८७॥
सुनेत्रं सुललाटं च सर्वभीमपराक्रमम | महेश्वरं शिवतरं एकबिल्वं शिवार्पणं ॥ ८८॥
समस्तजगदाधारं समस्तगुणसागरं | सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणं ॥ ८९॥
माघकृष्णचतुर्दश्यां पूजार्धं च जगद्गुरोः | दुर्लभं सर्वदेवानाम एकबिल्वं शिवार्पणं ॥ ९०॥
,,,(jyotish aur ratna paramarsh karta)08275555557 ,,
तत्रापिदुर्लभं मन्येत नभोमासेन्दुवासरे | प्रदोषकालेपूजायाम एकबिल्वं शिवार्पणं ॥ ९१॥
तटाकंधननिशेपं ब्रह्मस्थाप्यं शिवालयं | कोटिकन्यामहादानं एकबिल्वं शिवार्पणं ॥ ९२॥
दर्शनं बिल्ववृशस्य स्पर्शनं पापनाशनं | अघोरपापसंहारं एकबिल्वं शिवार्पणं ॥ ९३॥
तुलसीबिल्वनिर्गुण्डी जंबीरामलकं तथा | पञ्चबिल्वमितिख्यातं एकबिल्वं शिवार्पणं ॥ ९४॥
अखण्डबिल्वपत्रैश्च पूजयेन्नंदिकेश्वरं | मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणं.ह ॥ ९५॥
सालंकृताशतावृत्ता कन्याकोटिसहस्रकं | साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणं ॥ ९६॥
दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकं | सवत्सधेनुदानानि एकबिल्वं शिवार्पणं ॥ ९७॥
चतुर्वेदसहस्राणि भारतादिपुराणकं | साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणं ॥ ९८॥
सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकं | तुलाभागं शतावर्तम एकबिल्वं शिवार्पणं ॥ ९९॥
अष्टोत्तरश्शतं बिल्वं योर्चयेल्लिङ्गमस्तके | अधर्वोक्तम अधेभ्यस्तु एकबिल्वं शिवार्पणं ॥ १००॥
काशीशेत्रनिवासं च कालभैरवदर्शनं | अघोरपापसंहारं एकबिल्वं शिवार्पणं ॥ १०१॥
अष्टोत्तरश्शतश्लोकैः स्तोत्राद्यैः पूजयेद्यधाः |
त्रिसंध्यं मोशमाप्नोति एकबिल्वं शिवार्पणं ॥ १०२॥
दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकं | सर्वक्रतुमयं पुण्यम एकबिल्वं शिवार्पणं ॥ १०३॥
पुत्रपौत्रादिकं भोगं भुक्त्वाचात्रयधेप्सितं | अंतेज शिवसायुज्यम एकबिल्वं शिवार्पणं ॥ १०४॥
विप्रकोटिसहस्राणां वित्तदानाश्चयत्फलं | तत्फलं प्राप्नुयात्सत्यम एकबिल्वं शिवार्पणं ॥ १०५॥
त्वन्नामकीर्तनं तत्त्वतवपादाम्बुयः पिबेत | जीवन्मुक्तोभवेन्नित्यम एकबिल्वं शिवार्पणं ॥ १०६॥
अनेकदानफलदं अनन्तसुकृतादिकं | तीर्थयात्राखिलं पुण्यम एकबिल्वं शिवार्पणं ॥ १०७॥
त्वं मां पालय सर्वत्र पदध्यानकृतं तव | भवनं शाङ्करं नित्यम एकबिल्वं शिवार्पणं ॥ १०८॥
उमयासहितं देवं सवाहनगणं शिवं | भस्मानुलिप्तसर्वाङ्गम एकबिल्वं शिवार्पणं ॥ १०९॥
सालग्रामसहस्राणि विप्राणां शतकोटिकं | यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणं ॥ ११०॥ रत्न परामर्श 08275555557,,ज्ञानचंद बूंदीवाल,,,https://www.facebook.com/gemsforeveryone/?ref=bookmarks
अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत | तत्सर्वं नाशमायात एकबिल्वं शिवार्पणं ॥ १११॥
अमृतोद्भववृशस्य महादेवप्रियस्य च | मुच्यंते कंटकाघातात कंटकेभ्यो हि मानवाः ॥ ११२ ॥
एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत | महादेवस्य पूजार्थम एकबिल्वं शिवार्पणं ॥ ११३ ॥
एककाले पठेन्नित्यं सर्वशत्रुनिवारणं | द्विकालेच पठेन्नित्यं मनोरथफलप्रदं ॥ ११४ ॥
त्रिकालेच पठेन्नित्यम आयुर्वर्ध्यो धनप्रदं | अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ ११५ ॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः | लश्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ ११६ ॥
कोटिजन्म कृतं पापम अर्चनेन विनश्यति | सप्तजन्मकृतं पापं श्रवणेन विनश्यति ॥ ११७ ॥
जन्मान्तरकृतं पापं पठनेन विनश्यति | दिवारात्रकृतं पापं दर्शनेन विनश्यति ॥ ११८ ॥
शणेशणेकृतं पापं स्मरणेन विनश्यति | पुस्तकं धारयेद्देहि आरोग्यं भयनाशनं ॥ ११९ ॥
इति श्री बिल्वाश्ह्टोत्तर शतनाम स्तोत्रं संपूर्णम

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...