Sunday 13 August 2017

श्री कृष्णाष्टोत्तर शतनामावली

श्रीकृष्णाष्टोत्तर शतनामावली ॥
ॐ श्री कृष्णाय नमः ।
ॐ कमला-नाथाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ सनातनाय नमः ।
ॐ वसुदेवात्मजाय नमः । ५।
ॐ पुण्याय नमः ।
ॐ लीलामानुष-विग्रहाय नमः ।
ॐ श्रीवत्स-कौस्तुभ-धराय नमः ।
ॐ यशोदा-वत्सलाय नमः ।
ॐ हरये नमः । १०।
ॐ चतुर्भुजात्त-चक्रासि-गदा-शंखाद्युदायुधाय नमः ।
ॐ देवकी-नन्दनाय नमः ।
ॐ श्रीशाय नमः ।
ॐ नन्दगोप-प्रियात्मजाय नमः ।
ॐ यमुनावेग-संहारिणे नमः । १५।
ॐ बलभद्र-प्रियानुजाय नमः ।
ॐ पूतना-जीवितहराय नमः ।
ॐ शकटासुर-भंजनाय नमः ।
ॐ नन्दव्रज-जनानन्दिने नमः । २०।
ॐ सच्चिदानन्द-विग्रहाय नमः ।
ॐ नवनीत-विलिप्तांगाय नमः ।
ॐ नवनीत-नटाय नमः ।
ॐ अनघाय नमः ।
ॐ नवनीत-नवाहाराय नमः । २५।
ॐ मुचुकुन्द-प्रसादकाय नमः ।
ॐ षोडशस्त्री-सहस्रेशाय नमः ।
ॐ त्रिभंगिने नमः ।
ॐ मधुराकृतये नमः ।
ॐ शुकवागमृताब्धीन्दवे नमः । ३०।
ॐ गोविन्दाय नमः ।
ॐ योगिनां-पतये नमः ।
ॐ वत्सवाट-चराय नमः ।
ॐ अनन्ताय नमः ।
ॐ धेनुकासुर-भंजनाय नमः । ३५।
ॐ तृणीकृत-तृणावर्ताय नमः ।
ॐ यमलार्जुन-भंजनाय नमः ।
ॐ उत्तालताल-भेत्रे नमः ।
ॐ तमाल-श्यामलाकृतये नमः ।
ॐ गोपगोपीश्वराय नमः । ४०।
ॐ योगिने नमः ।
ॐ कोटिसूर्य-समप्रभाय नमः ।
ॐ इलापतये नमः ।
ॐ परंज्योतिषे नमः ।
ॐ यादवेन्द्राय नमः । ४५।
ॐ यदूद्वहाय नमः ।
ॐ वनमालिने नमः ।
ॐ पीत-वाससे नमः ।
ॐ पारिजातापहारकाय नमः ।
ॐ गोवर्धनाचलोद्धर्त्रे नमः । ५०।
ॐ गोपालाय नमः ।
ॐ सर्व-पालकाय नमः ।
ॐ अजाय नमः ।
ॐ निरंजनाय नमः ।
ॐ काम-जनकाय नमः ।
ॐ कंज-लोचनाय नमः । ५५।
ॐ मधुघ्ने नमः ।
ॐ मधुरा-नाथाय नमः ।
ॐ द्वारका-नायकाय नमः ।
ॐ बलिने नमः ।
ॐ बृन्दावनान्त-संचारिणे नमः । ६०।
ॐ तुलसीदाम-भूषणाय नमः ।
ॐ स्यमन्तकमणे-र्हर्त्रे नमः ।
ॐ नरनारायणात्मकाय नमः ।
ॐ कुब्जाकृष्णांबरधराय नमः ।
ॐ मायिने नमः । ६५।
ॐ परम-पूरुषाय नमः ।
ॐ मुष्टिकासुर-चाणूर-मल्लयुद्ध-विशारदाय नमः ।
ॐ संसार-वैरिणे नमः ।
ॐ कंसारये नमः ।
ॐ मुरारये नमः । ७०।
ॐ नरकान्तकाय नमः ।
ॐ अनादि-ब्रह्मचारिणे नमः ।
ॐ कृष्णा-व्यसन-कर्शकाय नमः ।
ॐ शिशुपाल-शिरच्छेत्रे नमः ।
ॐ दुर्योधन-कुलान्तकाय नमः । ७५।
ॐ विदुराक्रूर-वरदाय नमः ।
ॐ विश्वरूप-प्रदर्शकाय नमः ।
ॐ सत्यवाचे नमः ।
ॐ सत्य-संकल्पाय नमः ।
ॐ सत्यभामा-रताय नमः । ८०।
ॐ जयिने नमः ।
ॐ सुभद्रा-पूर्वजाय नमः ।
ॐ जिष्णवे नमः ।
ॐ भीष्ममुक्ति-प्रदायकाय नमः ।
ॐ जगद्गुरुवे नमः ।
ॐ जगन्नाथाय नमः । ८५।
ॐ वेणुनाद-विशारदाय नमः ।
ॐ वृषभासुर-विध्वंसिने नमः ।
ॐ बाणासुर-करान्तकृते नमः ।
ॐ युधिष्टिर-प्रतिष्टात्रे नमः ।
ॐ बर्हि-बर्हावतंसकाय नमः । ९०।
ॐ पार्थ-सारथये नमः ।
ॐ अव्यक्ताय नमः ।
ॐ गीतामृत-महोदधये नमः ।
ॐ कालीय-फणिमाणिक्य-रंजित श्रीपदांबुजाय नमः ।
ॐ दामोदराय नमः । ९५।
ॐ यज्ञभोक्त्रे नमः ।
ॐ दानवेन्द्र-विनाशकाय नमः ।
ॐ नारायणाय नमः ।
ॐ पर-ब्रह्मणे नमः ।
ॐ पन्नगाशन-वाहनाय नमः । १००।
ॐ जलक्रीडा-समासक्त-गोपी-वस्त्रापहारकाय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ तीर्थपादाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ दयानिधये नमः । १०५।
ॐ सर्व-तीर्थात्मकाय नमः ।
ॐ सर्व-ग्रहरूपिणे नमः ।
ॐ परात्पराय नमः ।१०८।
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
॥ श्री कृष्णाष्टोत्तरशतनामावलिः समाप्तः ॥

Image may contain: indoor

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...