Friday 4 July 2014

शुभ रात्रि महाकाली भद्रकाली ॐ क्रीं काल्यै नमः

शुभ रात्रि महाकाली भद्रकाली ॐ क्रीं काल्यै नमः काली महाकाली कालिके परमेश्वरी । सर्वानन्दकरी देवी नारायणि. जय महाकाली भद्रकाली ॐ क्रीं काल्यै नमः काली महाकाली कालिके परमेश्वरी । सर्वानन्दकरी देवी नारायणि नमोऽस्तुते
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां । कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥
सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां । अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीं । कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चितां
कर्णावतंसतानीतशव युग्मभयानकां । घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम्
शवानां करसङ्घातैःकृतकाञ्चीं हसन्मुखीं । सृक्कद्वयगलद्रक्तधाराविस्फुरिताननां ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् । बालार्कमण्डलाकारलोचनत्रितयान्वितां
दन्तुरां दक्षिणव्यापि मुक्तालन्विकचोच्चयां । शवरूप महादेवहृदयोपरिसंस्थितां
शिवाभिर्घोररवाभिश्चतुर्द्दिक्षु समन्वितां । महाकालेन च समं विपरीतरतातुरां ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहां । एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥

Photo: शुभ रात्रि जय महाकाली भद्रकाली ॐ क्रीं काल्यै नमः॥ॐ ह्रीं श्रीं क्रीं परमेस्वारी कालीके स्वाहा ॥ काली महाकाली कालिके परमेश्वरी । सर्वानन्दकरी देवी नारायणि. जय महाकाली भद्रकाली ॐ क्रीं काल्यै नमः काली महाकाली कालिके परमेश्वरी । सर्वानन्दकरी देवी नारायणि नमोऽस्तुते
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां । कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां । अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...