Friday 11 July 2014

श्री लक्ष्मीनृसिंहाय नमः । श्रीनृसिंह मंत्रराजात्मकम्

श्री लक्ष्मीनृसिंहाय नमः । ब्रह्मोवाच । श्रीनृसिंह मंत्रराजात्मकम्
अनेक मन्त्र कोटीशः नृसिंहनाम उच्यते । अन्यो विधि न रक्षायै विषरोग निवारणे ॥१॥
ॐ अस्य श्री लक्ष्मीनृसिंहमन्त्रकवचस्य । ब्रह्मा ऋषिः अनुष्टुभ् छन्दः ऐं कीलकम् ।
श्रीनृसिंहोदेवता ।
मम सर्वरोगानां सर्व देवानां चौरपन्नव्याघ्रवृश्चिकभूतप्रेतापिशाच शाकिनीडीकिनी यंत्रमंत्रानेकनिवारणार्थे नृसिंहराजप्रीत्यर्थे जपे विनियोगः ॥
ॐ क्ष्रों अंगुष्ठाभ्यां नमः ॥ ॐ प्रौं तर्जनीभ्यां नमः ॥ ॐ र्‍हौं मध्यमाभ्यां नमः ॥
ॐ र्‍है अनामिकाभ्यां नमः ॥ ॐ वौं कनिष्ठिकाभ्यां नमः ।
ॐ ज्यैं करतलकरपृष्ठाभ्यां नमः ॥ एवं ह्रदयादिन्यासः ।
अथ ध्यानम् । सत्यज्ञानसुखस्वरुपममलक्षीराब्धिमध्यस्थितम् ।
योगारुढ मतिप्रसन्नवदनं भूषासहस्त्रोज्वलम् ॥
त्र्यक्षंचक्रपिनाकसाभयवरान् बिभ्राणमेकच्छविम् ।
छत्रीभूतफणीन्द्रामिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥१॥
ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं नमो नृसिंहाय सर्व दुष्टविनाशानाय सर्वजनमोहनाय सर्वराज्यं वश्यं कुरु कुरु स्वाहा ॥
ॐ नमो नृसिंहसिंहाय सिंहाराजाय नरकेशाय नमः ।
ॐ कालाय दंष्ट्राकरालवदनाय उग्राय उग्रवीराय उग्रविकटाय वज्राय वज्रेदेहिने भद्राय भद्रकारिणे ज्रीं र्‍हीं नृसिंहाय नमः ।
ॐ नृसिंहाय कपिलजटाय अमोदवाचा सत्यं व्रत्यं महोग्र प्रचंडरुपाय सर्वज्ञे रोगाबंध बंध सर्वोग्रहानाबंध सर्वदेवदोषानाबन्ध बन्ध सर्वचोराणाबन्ध बन्ध सर्व व्याघ्रनाबन्ध बन्ध बन्ध सर्वपन्नगानाबन्ध ॥
बन्ध सर्वरृश्चिकानाबन्ध सर्व भूतप्रेतपिशाच - शाकिनिडाकिनि यंत्र मंत्र बन्ध बन्ध किलय किलय मर्दय मर्दय चूर्णय चूर्णय ॐ ऐं ऐं एतां मद्विरोधतां सर्वतो हर हर दह दह मथ मथ पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मी कुरु कुरु स्वाहा ॥
ॐ ज्रीं र्‍हीं नृसिंहाय नमः । इति श्री नृसिंहपुराणे ब्रह्मासावित्रि संवादे नृसिंहमन्त्रराजात्मकं सम्पूर्ण मस्तु ।
श्री लक्ष्मी नृसिंहार्पणमस्तु ।
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Photo: श्री लक्ष्मीनृसिंहाय नमः । ब्रह्मोवाच । श्रीनृसिंह मंत्रराजात्मकम्
अनेक मन्त्र कोटीशः नृसिंहनाम उच्यते । अन्यो विधि न रक्षायै विषरोग निवारणे ॥१॥
ॐ अस्य श्री लक्ष्मीनृसिंहमन्त्रकवचस्य । ब्रह्मा ऋषिः अनुष्टुभ् छन्दः ऐं कीलकम् ।
श्रीनृसिंहोदेवता ।
मम सर्वरोगानां सर्व देवानां चौरपन्नव्याघ्रवृश्चिकभूतप्रेतापिशाच शाकिनीडीकिनी यंत्रमंत्रानेकनिवारणार्थे नृसिंहराजप्रीत्यर्थे जपे विनियोगः ॥
ॐ क्ष्रों अंगुष्ठाभ्यां नमः ॥ ॐ प्रौं तर्जनीभ्यां नमः ॥ ॐ र्‍हौं मध्यमाभ्यां नमः ॥
ॐ र्‍है अनामिकाभ्यां नमः ॥ ॐ वौं कनिष्ठिकाभ्यां नमः ।
ॐ ज्यैं करतलकरपृष्ठाभ्यां नमः ॥ एवं ह्रदयादिन्यासः ।
अथ ध्यानम् । सत्यज्ञानसुखस्वरुपममलक्षीराब्धिमध्यस्थितम् ।
योगारुढ मतिप्रसन्नवदनं भूषासहस्त्रोज्वलम् ॥
त्र्यक्षंचक्रपिनाकसाभयवरान् बिभ्राणमेकच्छविम् ।
छत्रीभूतफणीन्द्रामिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥१॥ 
ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं नमो नृसिंहाय सर्व दुष्टविनाशानाय सर्वजनमोहनाय सर्वराज्यं वश्यं कुरु कुरु स्वाहा ॥
ॐ नमो नृसिंहसिंहाय सिंहाराजाय नरकेशाय नमः ।
ॐ कालाय दंष्ट्राकरालवदनाय उग्राय उग्रवीराय उग्रविकटाय वज्राय वज्रेदेहिने भद्राय भद्रकारिणे ज्रीं र्‍हीं नृसिंहाय नमः ।
ॐ नृसिंहाय कपिलजटाय अमोदवाचा सत्यं व्रत्यं महोग्र प्रचंडरुपाय सर्वज्ञे रोगाबंध बंध सर्वोग्रहानाबंध सर्वदेवदोषानाबन्ध बन्ध सर्वचोराणाबन्ध बन्ध सर्व व्याघ्रनाबन्ध बन्ध बन्ध सर्वपन्नगानाबन्ध ॥
बन्ध सर्वरृश्चिकानाबन्ध सर्व भूतप्रेतपिशाच - शाकिनिडाकिनि यंत्र मंत्र बन्ध बन्ध किलय किलय मर्दय मर्दय चूर्णय चूर्णय ॐ ऐं ऐं एतां मद्विरोधतां सर्वतो हर हर दह दह मथ मथ पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मी कुरु कुरु स्वाहा ॥
ॐ ज्रीं र्‍हीं नृसिंहाय नमः । इति श्री नृसिंहपुराणे ब्रह्मासावित्रि संवादे नृसिंहमन्त्रराजात्मकं सम्पूर्ण मस्तु ।
श्री लक्ष्मी नृसिंहार्पणमस्तु ।

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...