Thursday 17 September 2015

जय गणेश श्री सिद्धिविनायक नामावली ॥

 जय गणेश  श्री सिद्धिविनायक नामावली ॥

ॐ विनायकाय नमः ।
विघ्नराजाय नमः ।
गौरीपुत्राय नमः ।
गणेश्वराय नमः ।
स्कन्दाग्रजाय नमः ।
अव्ययाय नमः ।
पूताय नमः ।
दक्षाध्यक्ष्याय नमः ।
द्विजप्रियाय नमः ।
अग्निगर्भच्छिदे नमः ।
इन्द्रश्रीप्रदाय नमः ।
वाणीबलप्रदाय नमः ।
सर्वसिद्धिप्रदायकाय नमः ।
शर्वतनयाय नमः ।
गौरीतनूजाय नमः ।
शर्वरीप्रियाय नमः ।
सर्वात्मकाय नमः ।
सृष्टिकर्त्रे नमः ।
देवानीकार्चिताय नमः ।
शिवाय नमः ।
शुद्धाय नमः ।
बुद्धिप्रियाय नमः ।
शान्ताय नमः ।
ब्रह्मचारिणे नमः ।
गजाननाय नमः ।
द्वैमातुराय नमः ।
मुनिस्तुत्याय नमः ।
भक्त विघ्न विनाशनाय नमः ।
एकदन्ताय नमः ।
चतुर्बाहवे नमः ।
शक्तिसंयुताय नमः ।
चतुराय नमः ।
लम्बोदराय नमः ।
शूर्पकर्णाय नमः ।
हेरम्बाय नमः ।
ब्रह्मवित्तमाय नमः ।
कालाय नमः ।
ग्रहपतये नमः ।
कामिने नमः ।
सोमसूर्याग्निलोचनाय नमः ।
पाशाङ्कुशधराय नमः ।
छन्दाय नमः ।
गुणातीताय नमः ।
निरञ्जनाय नमः ।
अकल्मषाय नमः ।
स्वयंसिद्धार्चितपदाय नमः ।
बीजापूरकराय नमः ।
अव्यक्ताय नमः ।
गदिने नमः ।
वरदाय नमः ।
शाश्वताय नमः ।
कृतिने नमः ।
विद्वत्प्रियाय नमः ।
वीतभयाय नमः ।
चक्रिणे नमः ।
इक्षुचापधृते नमः ।
अब्जोत्पलकराय नमः ।
श्रीधाय नमः ।
श्रीहेतवे नमः ।
स्तुतिहर्षताय नमः ।
कलाद्भृते नमः ।
जटिने नमः ।
चन्द्रचूडाय नमः ।
अमरेश्वराय नमः ।
नागयज्ञोपवीतिने नमः ।
श्रीकान्ताय नमः ।
रामार्चितपदाय नमः ।
वृतिने नमः ।
स्थूलकान्ताय नमः ।
त्रयीकर्त्रे नमः ।
सङ्घोषप्रियाय नमः ।
पुरुषोत्तमाय नमः ।
स्थूलतुण्डाय नमः ।
अग्रजन्याय नमः ।
ग्रामण्ये नमः ।
गणपाय नमः ।
स्थिराय नमः ।
वृद्धिदाय नमः ।
सुभगाय नमः ।
शूराय नमः ।
वागीशाय नमः ।
सिद्धिदाय नमः ।
दूर्वाबिल्वप्रियाय नमः ।
कान्ताय नमः ।
पापहारिणे नमः ।
कृतागमाय नमः ।
समाहिताय नमः ।
वक्रतुण्डाय नमः ।
श्रीप्रदाय नमः ।
सौम्याय नमः ।
भक्ताकांक्षितदाय नमः ।
अच्युताय नमः ।
केवलाय नमः ।
सिद्धाय नमः ।
सच्चिदानन्दविग्रहाय नमः ।
ज्ञानिने नमः ।
मायायुक्ताय नमः ।
दन्ताय नमः ।
ब्रह्मिष्ठाय नमः ।
भयावर्चिताय नमः ।
प्रमत्तदैत्यभयदाय नमः ।
व्यक्तमूर्तये नमः ।
अमूर्तये नमः ।
पार्वतीशङ्करोत्सङ्गखेलनोत्सवलालनाय नमः ।
समस्तजगदाधाराय नमः ।
वरमूषकवाहनाय नमः ।
हृष्टस्तुताय नमः ।
प्रसन्नात्मने नमः ।
सर्वसिद्धिप्रदायकाय नमः ।*ज्योतिष और रत्न परामर्श 08275555557,,ज्ञानचंद बूंदीवाल,,,Gems For Everyone 
॥ इति श्रीसिद्धिविनायकाष्टोत्तरशतनामावलिः ॥


Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...