Sunday 2 December 2012

तिरूपती बालाजी Purusha Suktam

श्री तिरूपती बालाजी  Purusha Suktam श्री तिरूपती बालाजी श्री तिरूपती बालाजी
सुप्रभात मित्रो आज का दिन मंगल मय हो
  
ōm sahasraśīrṣā puruṣaḥ sahasrākśaḥ sahasrapāt,
sa bhūmiṁ viśvato vṛtvā'tyatiṣṭaddaśāgulam.
puruṣa evedaṁ sarvam yadbhūtaṁ yacca bhavyam,
utāmṛtattvasyeśāno yadannenātirohati.
etāvānasya mahimā ato jyāyāgïśca pūruṣaḥ,
pādo'sya viśvā bhūtāni tripādasyā'mṛtaṁ divi.
tripādūrdhva udaitpuruṣaḥ pādo'syehābhavātpunaḥ,
tato viśvaṅ vyakrāmatsāśanānaśane abhi.
tasmādvirāḍajāyata virājo adhipūruṣaḥ,
sa jāto atyaricyata paścādbhūmimatho puraḥ.
 
yatpuruṣeṇa haviṣā devā yajñamatanvata,
vasanto asyāsīdājyam grīṣma idhmaḥ śaraddhaviḥ.
taṁ yajaṁ barhiṣi praukśan puruṣaṁ jātamagrataḥ,
tena devā ayajanta sādhyā ṛṣayaśca ye.
 
tasmādyajñātsarvahutaḥ saṁbhṛtaṁ pṛṣadājyam,
paśūgïstāgïścakre vāyavyānāraṇyān grāmyāścaye.
tasmādyajñātsarvahutaḥ ṛcaḥ sāmāni jajñire,
chandāgïsi jajñire tasmātyajustasmādajāyata.
tasmādaśvā ajāyanta ye ke cobhayādataḥ,
gāvo ha jajñire tasmāt tasmād jātā ajāvayaḥ.
yatpuruṣaṁ vyadhadhuḥ katidhā vyakalpayan,
mukhaṁ kimasya kau bāhū kā vūrū pādā vucyete.
brāhmaṇo'sya mukhamāsīd bāhū rājanyaḥ kṛtaḥ,
ūrū tadasya yad vaiśyaḥ padbhyāgï śūdro ajāyata.
candramā manaso jātaḥcakśoḥ sūryo ajāyata,
mukhādindraścāgniśca prāṇādvāyurajāyata.
nābhyā āsīdantarikśam śīrṣṇo dyauḥ samavartata,
padbhyāṁ bhūmirdiśaḥ śrotrātathā lokāṁ akalpayan.
saptāsyāsṇ paridhyasṛitaḥsapta samidḥa kṛtaḥ,
devā yadyajñam tanvānā abaḍhnaṇ purūṣaṁ paśum.
yajñena yajñamayajanta devāḥtāni dharmāṇi prathamānyāsan,
te ha nākaṁ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ.
 
vedāhametaṁ puruṣaṁ mahāntamādityavarṇaṁ tamasaḥ parastāt,
tameva viditva'timṛtyumeti nānyaḥ panthā vidyate'yanāya.
शांताकरम भुजगशयनं पद्मनाभं सुरेशं, विश्वाधारं गगनसदृशं मेघवर्णँ शुभांगम। लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यानिगम्यम। वंदे विष्णु भवभयहरणम् सर्वलोकैकनाथम॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...