Wednesday 30 April 2014

परशुरामाष्टाविंशतिनामस्तोत्रम्‌

परशुरामाष्टाविंशतिनामस्तोत्रम्‌,,,ऋषिरुवाच-

यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम्‌। त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम्‌॥1॥
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत्‌।तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ॥2॥
भू-भार-हरणार्थाय माया-मानुष-विग्रहः।जनार्दनांशसम्भूतः स्थित्युत्पत्तयप्ययेश्वरः॥3॥
भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः।मातृप्राणप्रदो धीमान्‌ क्षत्रियान्तकरः प्रभु॥4॥
रामः परशुहस्तश्च कार्तवीर्यमदापह।रेणुकादुःखशोकघ्नो विशोकः शोकनाशन॥5॥
नवीन-नीरद-श्यामो रक्तोत्पलविलोचनः।घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियस॥6॥
तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रणान्तधीः।उपगीयमानचरित-सिद्ध-गन्धर्व-चारणै॥7॥
जन्म-मृत्यु-जरा-व्याधि दुःख शोक-भयातिग।इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा॥8॥
अनया प्रीयतां देवो जामदग्न्यो महेश्वरः।नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने॥9॥
नावेदविदुषे वाच्यमशिष्याय खलाय च।नासूयकायानृजवे न चाऽनिर्दिष्टकारिणे॥10॥
इदं प्रियाय पुत्राय शिष्यायानुगताय च।रहस्यधर्मं वक्तव्यं नाऽन्यस्मै तु कदाचन॥11॥
॥ इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम्‌ ॥
PARASURAMA by VISHNU108

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...