Thursday 24 April 2014

वेंकटेश मंगलाशासनम् श्री वेंकटेश मंगलाशासनम्

श्री वेंकटेश मंगलाशासनम्
 श्रियः कांताय कल्याणनिधये निधये‌ र्थिनाम् । श्रीवेंकट निवासाय श्रीनिवासाय मंगलम् ॥ १ ॥
लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे । चक्षुषे सर्वलोकानां वेंकटेशाय मंगलम् ॥ २ ॥
श्रीवेंकटाद्रि शृंगाग्र मंगलाभरणांघ्रये । मंगलानां निवासाय श्रीनिवासाय मंगलम् ॥ ३ ॥
सर्वावय सौंदर्य संपदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेंकटेशाय मंगलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानंद चिदात्मने । सर्वांतरात्मने शीमद्-वेंकटेशाय मंगलम् ॥ ५ ॥
स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेंकटेशाय मंगलम् ॥ ६ ॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुंजे परतत्त्वाय वेंकटेशाय मंगलम् ॥ ७ ॥
आकालतत्त्व मश्रांत मात्मना मनुपश्यताम् । अतृप्त्यमृत रूपाय वेंकटेशाय मंगलम् ॥ ८ ॥
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपया‌ दिशते श्रीमद्-वेंकटेशाय मंगलम् ॥ ९ ॥
दया‌ मृत तरंगिण्या स्तरंगैरिव शीतलैः । अपांगै स्सिंचते विश्वं वेंकटेशाय मंगलम् ॥ १० ॥
स्रग्-भूषांबर हेतीनां सुषमा‌ वहमूर्तये । सर्वार्ति शमनायास्तु वेंकटेशाय मंगलम् ॥ ११ ॥
श्रीवैकुंठ विरक्ताय स्वामि पुष्करिणीतटे । रमया रममाणाय वेंकटेशाय मंगलम् ॥ १२ ॥
श्रीमत्-सुंदरजा मातृमुनि मानसवासिने । सर्वलोक निवासाय श्रीनिवासाय मंगलम् ॥ १३ ॥
मंगला शासनपरैर्-मदाचार्य पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मंगलम् ॥ १४ ॥
श्री पद्मावती समेत श्री श्रीनिवास परब्रह्मणे नमः


Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...