Wednesday 7 May 2014

सुप्रभातम् हनुमते नमः ॐ अज्जनयाये विद्महे वायुपुत्राये धीमहि, तन्नो हनुमत् प्रचोदयात्.

ॐ अज्जनयाये विद्महे वायुपुत्राये धीमहि, तन्नो हनुमत् प्रचोदयात्.
नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ! पीनवृत्तमहाबाहुं सर्वशत्रु निवारणम् !! 1 नानारत्न समायुक्तं कुण्डलादि विराजितम् ! सर्वदाsभीष्ट दातारं सतां वै दृढमाहवे !! 2 वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ! तुङ्गाम्भोधितरङ्गस्य वातेन परिशोभते !! 3 नानादेशाsगतैः सद्भिः सेव्यमानं नृपोत्तमैः ! धूपदीपादिनैवेद्यैः पञ्चखाद्यैश्च भक्तितः !! 4 व्रजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ! व्यासतीर्थ यतीन्द्रेण पूजितं च विधानतः !! 5 त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः ! वाञ्छितं लभतेsभीष्टं षण्मासाभ्यन्तरे खलु !! 6 पुत्रार्थी लभते पुत्रं यशोsर्थी लभते यशः ! विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् !! 7 सर्वथा माsस्तु संदेहो हरिः साक्षात् जगत्पतिः ! यः करोत्यत्र संदेहं स याति नरकं ध्रुवम् !! 8 !! इति श्री व्यासराजयति विरचितं यन्त्रोद्धारक हनूमत्स्तोत्रम् संपूर्णम् !!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...