Friday 16 May 2014

महालक्ष्मी.ॐ श्री महालक्ष्म्यै नमः।

 महालक्ष्मी.ॐ श्री महालक्ष्म्यै नमः। .श्रीं ह्रीं श्रीं कमले कमलालये।श्रीं ह्रीं क्लीं ऐं कमलवासिन्यै स्वाहा ।. ह्रीं श्रीं क्लीं महालक्ष्म्यै नमः।स्तुति-पाठ।। ।।ॐ नमो नमः।।पद्मानने पद्मिनि पद्म-हस्ते पद्म-प्रिये पद्म-दलायताक्षि।विश्वे-प्रिये विष्णु-मनोनुकूले, त्वत्-पाद-पद्मं मयि सन्निधत्स्व।।पद्मानने पद्म-उरु, पद्माक्षी पद्म-सम्भवे।त्वन्मा भजस्व पद्माक्षि, येन सौख्यं लभाम्यहम्।।अश्व-दायि च गो-दायि, धनदायै महा-धने।धनं मे जुषतां देवि, सर्व-कामांश्च देह मे।।पुत्र-पौत्र-धन-धान्यं, हस्त्यश्वादि-गवे रथम्।प्रजानां भवति मातः, अयुष्मन्तं करोतु माम्।।धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः।धनमिन्द्रा वृहस्पतिर्वरुणो धनमश्नुते।।वैनतेय सोमं पिब, सोमं पिबतु वृत्रहा। सोमं धनस्य सोमिनो, मह्मं ददातु सोमिनि।।न क्रोधो न च मात्सर्यं, न लोभो नाशुभा मतीः। भवन्ती कृत-पुण्यानां, भक्तानां श्री-सूक्तं जपेत्।।... ॐ श्रीं श्रियै नमः। . ॐ ह्री श्रीं क्रीं श्रीं करीं क्लीं श्रीं महालक्ष्मी मम गृहे धनं पूरय पूरय चिंतायै दूरय दूरय स्वाहा । धन लाभ एवं समृद्धि मंत्र ॐ श्रीं ह्रीं क्लीं त्रिभुवन महालक्ष्म्यै अस्मांक दारिद्र्य नाशय प्रचुर धन देहि देहि क्लीं ह्रीं श्रीं ॐ ।अक्षय धन प्राप्ति मंत्र ॐ श्रीं ह्रीं क्लीं ऐं सौं ॐ ह्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं सौं ऐं क्लीं ह्रीं श्री ॐ'Astrologer Gyanchand Bundiwal M. 0 8275555557. Gems For Everyone,

LAKSHMI TEMPLE by VISHNU108

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...