Friday 15 September 2017

श्री विश्वकर्मा पूजा

श्री विश्वकर्मा पूजा ऊँ असर्पन्त ते भूता ये भूता भुमि संस्थिताः । ये भूता विघ्नकर्तास्ते नश्यन्तु शिवाज्ञया ।।यह मन्त्र पढकर चारों तरफ छिडकाना चाहिए, पश्चात् भूमि शुद्धि करना । और इस मंत्र से अपने के चारों ओर जलधारा देकर अपने आपको जाज्वल्यमान अग्नि के घेंरे में स्थापित सपझ दोनों नाशा पुटों को दबाकर निम्नलिखित पाठ द्वारा अपने को शुद्ध करना चाहिऐ ।ऊँ मूलसृग्डांदाच्छिरःसुषुम्ना पथेन जीवशिंर परम शिव पदे योजयामि स्वाहा । ऊँ यं लिगं शरीर शोषण स्वाहा ।। ऊँ रं शक्डोच शरीरं दह दह स्वाहा ।। ऊँ परम सुषुम्ना पथत मूल सृग्डंट ज्वल प्रज्वल हंसःसोहं स्वाहा ।।पश्चात् ह्रदय में अपने इष्टदेव का ध्यान करे, फिर रक्षा दीपक जलाकर ग पुष्प लेकर इस प्रकार स्वास्ति वाचन करे ।हरि ऊँ स्वस्तिनः इन्द्रो बृद्धश्रवाः स्वस्तिनः पूषाः विश्व वेदाः स्वस्तिनस्तार्क्ष्योsअरिष्टनेमिः स्वास्तिनो वृहस्पतिर्दधातु ।। 1 ।। ऊँ पयः पृथिव्यां पय ओषधीय पयो दिव्यन्तरिक्षे पयोधाः पयस्वती प्रदिशः सन्तु मह्यम् ।। 2 ।। ऊँ विष्णोरराटमसि विष्णोः श्नपत्रेस्यो विष्णोः स्यूरसि विष्णोर्घ्रवोसि व्वैष्णवमसि विष्णवेत्वा ।। 3 ।। अग्निर्देवता वातो देवता सूर्य्यो देवता चन्द्रमा देवता बसवो देवता रुद्रादेवता दित्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ।। 4 ।। द्यौहू शान्तिरन्तरिक्ष शान्तिः पृथ्वी शान्तिरापः शान्तिरोषधयः शान्ति वनस्पतयः शान्तिर्विश्व देवाः शान्तिब्रह्म शान्तिः सर्व शांतिः शांतिरेव शांतिः सामाशांतिरेधि सुशांतिर्भवतु ।। 5 ।। विश्वानिदेवि सवितुर्दुरितानिपरासुव यन्द्रदं तत्र आ सुव ।। 6 ।। इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभारा सहे मतीः यथा शमसद्विपदे चतुष्पदे विश्व पुष्टं ग्रामेस्मिन्ननातुरम् ।। 7 ।। एंत ते देव सवितर्यज्ञ प्रोहुवृहस्पतये व्रह्म तेन यज्ञ मवतेन यज्ञर्पति तेत मा भव ।। 8 ।। मनोजूतिर्जुषता माज्यस्य बृहस्पति र्यज्ञ निमन्तनो त्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवता सहमादयंता मोम प्रतिष्ठा ।। 9 ।। एषवै प्रतिष्ठा नाम यत्रै तेन यज्ञान यज्ञते सर्वमेव प्रतिष्ठतभ्भवति ।। 10 ।। गणानात्वा गणापति हवामहे प्रियाणात्वा प्रियपति हवामहे वसो मम आहम् जाति गर्भधमा त्वमजासि गर्भधम् ।। 11 ।। नमो गणेभ्यो गणतिभ्यश्ववो नमो व्रातेभ्यो ब्रातपतिभ्यश्चवो नमोनमो गृत्सेभ्योगृतसपति भ्यश्चवो नमो नमो विरुपेभ्यो विश्वरुपेभ्यचवो नमो नमो ।। 12 ।। अम्बेम्बिकेबालिकेन मायति कश्चन । स सत्प श्वकः सुभद्रिकां कांपील वासिनी ।। 13 ।।
श्रीगणेशाम्बिकाभ्यां नमः सुप्रतिष्ठो वरदो भवेताम् ।
ततः प्रार्थयेत्
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः । निर्विघ्न कुरु मे देव सर्नकार्येषु सर्वदा ।।1।। सुमुखश्चेकदन्तश्चकपिलो गज्ञ कर्णकः । लम्बोदरश्च विकटों विघ्ननाशो विनायकः ।।2।। धूम्र केतुर्गणाध्क्षः भालचन्द्रो गजाननः। द्वादशैतानि नामानि यः पठेच्च्छुणुयादपि ।।3।। विद्यरम्भे विवाहे च प्रवेशो निर्गमे तथा । सग्रांमेसंकटश्चैव विघ्नस्तस्य न जायते ।।4।। शुक्लाम्बरंघरं देवं शशि वर्ण चतुतुर्भजम् प्रसन्न वंदन ध्यायेत् सर्व विघ्नोपशान्तयै ।।5।। अभोस्सितार्थ सिद्धयर्थ पूजितो यः सुरासुरैः । सर्व विघ्नहरस्तस्मै गणाधिपतये नमः ।।6।। सर्वमगंल मांगलये शिवे सर्वार्थ साधिके । शरण्येत्र्यम्बके गौरी नारायणि नमस्तुते ।।7।। श्री गणेशाम्बिकाभ्यं नमः ।
ऊँ विष्णुर्विष्णुः विष्णुः ऊँ तत्सत् अध श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्त्तमानय श्रीब्रह्मणोद्वितीय परार्द्धे विष्णु श्रीश्वेतवाराहकल्पे वैस्वत मन्वन्तरेअष्टाविंशातितमे युगे कलियुगे कलि प्रथम चरणें जम्बूद्वीपे भूलोके भारत वर्षे भरत खण्डे आर्यावर्तेक देशे बौद्धावतारे ( गौड देशे अमुक प्रदेशे काली कुमारिका क्षेत्रे भागूरथ्याः पूर्व तटे ) अमुक नाम सम्वत्सरे श्री सूर्य अमुकायने अमुक ऋतौ महा मांगल्यप्रदे मासोत्तमे मासे अमुर मासे अमपक पक्षे अमुक तिथौ अमुक वासरे अमुक नक्षत्रे अमुक योगे अमुक करणे अमुक राशिस्थिते चन्द्रे अमुकराशिस्थते सूर्य अमुक राशिसिथिते देवगुराशेषेषु ग्रहेषु यथायथा स्थितेषु सत्सु एनं ग्रहगुणविशेषेणविशिष्टायां शुभ पुण्य तिथौ अमुक गोत्रोत्पान्नाह अमुक शर्म्मांहं वर्म्महं गुप्ताहं बा ( दुसरे के लिये अमुक गोत्र अमुक यजमास्य ) श्रुतिस्मृति पुराणोक्त फलपूर्वक श्री विश्वकर्मा प्रीतिकामो षिल्प नेपुण्यादि वृद्धि द्वारा व्यापारात् क्रय विक्रये लक्ष्मी प्राप्त्यर्थयतोक्त विधोनेमश्रीघटोपरि श्री विश्वकर्मा पूजनकरणार्थ निर्विघ्नता हेतवे गणपत्यादि देवानां सूर्यादि ग्रहाणां तथा च सत्य स्वरुपशालिग्रामदेवपूजनकरिष्ये ।
(1) पश्चात् गणेशाम्बिका पूजनः
( यत्र हवनम् तत्र कर्म्मग्डंभूत पच्ञभूसस्कारादि पूर्वक हवनं च करिप्यते इति विशेषः ) इति सकंल्पः ।
श्री गणेशाम्बिकाभ्यां नमः पादयोपाद्यम् समर्पयामि । हस्तेअर्घ्यं सम0 ।। मुखे आचमनीयम् सम0 ।। स्नानं सम0 ।। मन्धम् सम0 ।। अक्षतान् सम0 ।। पुष्पणि दूर्वाडकुरच्च सं0 ।। धूपमाघूयामि ।। दीपं च दर्शयामि ।। हस्त प्रक्षालनम् ।। नैवेद्य निवेदयामि ।। नैवेद्यान्तेध्यानम् ।। आचमन्यार्थे जलम् सम0 ।। हस्त प्रक्षालनार्थे च (करोद्वर्तनार्थे) चन्दनम् ।।
मुख शुद्धध्यर्थ ताम्बूल दल पूगीफंल कृतायाः पूजायाः सागंता सिद्धयर्थ द्रव्य दक्षिणों समर्पयामि नसस्करोमि ।
तःपुष्पांजलिः
वक्रतुण्ड महाकाय सूर्यकोटी समप्रभः । निर्विघ्नं कुरु मे देव, सर्व कार्येषु सर्वदा ।। 1 ।। सर्व मगंल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये व्यम्बिके गौरि नारायणि नमोस्तुते ।। 2 ।। । मन्त्र पुष्पामजलि समाप्ता ।।
गौर्यादि षोडश मातृकाओं का पूजनः
गौरी पदमा शची मेघा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोक मातरः ।। ह्रष्टिः पुष्टिस्था तुष्टिः आत्मनः कुल देवता । गणेशेनाधिका होता वृद्धौ पूज्याश्च षोडषः ।। गौर्यादि षोडश मातृकेभ्यो नमः ।। इति सम्पूजयेत्।।
(2) ब्रह्मादि देवताओं का पूजनः
ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुः शशी भूमि सुतोबुधश्च । गुरुष्च शुक्रः शनि राहु केतवः सर्वेग्रहा शांति करा भवन्तु । ब्रह्मादि तथा च सूर्यादि सर्वेभ्यो नमः। इति सम्पूजयेत् ।
(3) कलश वरुण पूजनम्
ऊँ वरुस्योस्तम्भनमसिव्यरुणस्यम्भस र्ज्सनीस्थो करुणस्य ऋतं सजन्यसि वरुणस्यऋत सदनमसि वरुस्यऋत सदनमासीद् । कलशे वरुणाय नमः।। इति सम्पूजयेत् ।।
(4) ऊँ कारादि पश्च प्रणव पूजनः ऊँ कारं बिन्दु सयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ऊँ काराय नमो नमः।। ऊँ कारादि पच्च प्रणवैभ्यौ नमः ।। इति सम्पूजयत् ।
(5) अथ त्रयम्बंक पूदनः
ऊँ त्रयम्बकं यजामहे सुगन्धिंत पुष्टि वर्द्धनम् । उर्वारुकमिव बन्धानान्मृत्योर्म्मुक्षीय मामृताम् ।। ऊँ त्रयम्बकायै नमः । इति सम्पूजयेत् ।।
(6) अथ चतुषष्टि योगिनीः
ऊँआवाहयाम्बहं देवी योगिली परमेश्वररीम् । योगाभ्यासेन सन्तुष्ट पर धायान समन्बिताः ।। चतुषप्टिः योगिनीभ्यो नमः ।। सम्पूजयोत् ।। (7)
अथ वासुक्याद्दष्ट नाम पूजनः
ऊँ नमोस्तु येकेन पृथ्वी मनु ।। येन्तरिक्षे ये दिवितेभ्यो सर्पेभ्यो नमः ।। वासुक्या द्यष्टकुल नागेभ्यो नमः । इति प्तम्पूजयेत् ।।
।। इति गणपत्यादि आदि मडंल पूजन क्रम ।।
।। अथ प्रधान घटस्थापनम् ।।
(1) पचंरगं से सुन्दर अष्टदल कमल बनाकर इस भूमि को स्पर्श करेः
ऊँ भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्स भुवनस्स धर्त्री । पृथिवीं यच्छ पृथिवीम द्दहं पृथिविं माहिं सीः ।। 1 ।।
(2)अष्टदल के ऊपर धान्य रखना ।
ऊँ धान्यमासि धिनुहि देवान प्राणयत्वो दानाय त्वा ध्यानायत्वा ।।
दीर्घामनु प्रसिति मनुष्य धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वछिद्रणे पाणिना चक्षुषेत्वा महीनां पयोसि ।। 2 ।।
(3)धान्य के ऊपर धान्य रखना ।
ऊँ आजिघ्र कलशं मह्मात्वा विशन्त्विन्दवः। पुन रुर्जा निवर्त स्वासनः सहस्त्रां रुधारा पयस्वतः पुनर्मा विशंताद्रयिः ।। 3 ।।
(4) कलश में जल भरना ।
ऊँ वरुणास्योत्तम्भनमसि वरुणस्यस्तम्भ सर्जनीस्यो वरुणस्यऋत सदन्मसि वरुणाय ऋत सजनमसि वरुणस्यऋत सदनमासीद ।। 4।।
(5) कलश में गन्धाक्षत डालना ।
ऊँ त्वां गन्धर्वा असनंस्त्वां वृहस्पतिः खासोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ।।5।।
(6) कलश में सर्वौषधि डालना ।
ऊँ ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । ममैन बभ्रूणामह शंत धामानि सप्त च ।। 6 ।।
(7) दूर्वा डालना ।
ऊँ काण्डात् काडांत्प्ररोहन्ती परुषः परुस्परि । एवानो दूर्वे पिरतनु सहस्त्रेण शतेन च ।।7।।
(8)-पंच पल्ल रखना ।
ऊँ अष्वत्वथेवा निगदंन पर्णे वो वसुतिष्कृता गो भाजकित्लासथ यत्स नवथ पुरुषम् ।।8।।
(9)-सप्तमृद – (गगां की मिट्टी)
ऊँ स्यानो पृथिविनो भवाननृक्षरा निवेशनी यच्छान शर्मसाप्रथाः ।।9।।
(10)- कुशाः (दमि)
ऊँ पवित्रेस्थो वैणव्यौ सवितुर्व प्रसवः उत्पुनाम्यछिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तस्यते पवित्र पते पूतस्य ज्ञत्कामः पुने तच्छके यम् ।। 10 ।।
(11) पूगीफलम् (सुपारं) या फलिनी र्या अफल अपुष्याश्च पुष्पिणीः बृहस्पति प्रसूता स्तानो मुच्चन्त्व हमसः ।। 11 ।।
(12) पचं रत्निनि ( दक्षिणा)
ऊँ परिवाज पति कविरग्निर्हव्य क्रमीत् । दधत्रत्नानि दशुषे ।। 12 ।।
(13) हिरण्यम् ( सोना या दक्षिणा)
ऊँ हिण्य गर्भः समवर्त्ततग्रे भूतस्य जातः परिरेक आसीत्।
(14) युम्तबस्त्र से कलश को लपेटना ।
ऊँ सुजातौ ज्योतिषा सहशर्म वरुथ मास दत्स्वः वासोग्ने विश्वरुपसव्ययस्त्र विभानसो ऊँ युवामुवासाः परिवीति आगात्सउश्रेयान्भवति जायमानः तन्धीरासः सवयउन्नयन्ति स्वाध्यो मनसा देवयन्तः ।।14 ।।
(15)पूर्णपात्र कलश के उपर रखना ।
ऊँ पूर्णादर्वि परात सुपूर्णा पुनरापता वरने व विक्रिणा वहाइष मूर्जशतक्रतो ।।15।।
(16) कलशोपरि श्री पंल (नागरिकेलम्) स्थापयेन्
ऊँ श्रीश्चते लक्ष्मीच पत्न्या वहोरात्रे पाश्र्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् । इष्णन्निषाणा मुम्मइषाणा ।। 16 ।।
(17) आबाहन ।
मकरस्थं पाशहस्तं स्वर्ग सम्पत्तिमीश्गरम् । आवाहयेत्प्रतीचीषे वरुणं यादसां पतिम् ।। ऊँ तत्वायाकि ब्राह्मणा वन्दमानस्तदा शास्ते यजमान्नो हविर्विः । अहेडमानोवरुणेहवोध्यरुश समानआयुः प्रमोषीः कलशेबरुणेसाग्डंसपरिवाकं सायुधं सशक्तिकं आवाहयमि स्थापयामि ऊँ अपाम्पतये वरुणाय नमः ।
।। अथ गंगाद्यावाहनम् ।।
पश्चात गन्धादि से पचोंपतार कलस की पूजा कर गग्डांदि नदियों का आबाहन करना चाहिऐ
कला कलाङि देवानां दानवानंहि कला कला । सगृंह्य निर्मितो येन कलशस्तेन कथ्यते ।। 1 ।। कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तस्य स्थितो ब्रह्मा मध्ये मतृगणः स्मृताः।।2।। कुक्षौतु सागरः सप्ताः सप्तद्वोपा च मेदिनी । अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ।।3।। काबेरी पृष्ण वेणी च गग्डां चैव महानदी । ताप्ती गोदावरी चैव माहेन्द्री नर्मदा तथा ।।4।। नद्याम्च विविधा जाता नद्यःसर्वास्तथा पराः । पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै ।।5।। सर्वे समुद्रा स्सरितः तीर्थानि जलदानदाः । आयान्तु मम शान्त्यर्थ दुरितक्षय कारकाः ।।6।। ऋग्वेदोथयजुर्वेदः सामवनेदो ह्यथर्वणः । अग्डंश्चै सहिता सर्वे कलशस्तु समाश्रितः।।7।। अत्र गायत्री सावित्री शान्तिः पिष्टिकरी तथा । आयान्तु मम शार्न्त्थ दुरित क्षयकारकाः ।।8।।
फिर अक्षत हाथ मे लेकर
ऊँ मनोजूतिर्जूषता माज्यस्य बृहस्पतिर्य मिमंतनो त्वारिष्ट यज्ञ समिमं दधातु । विश्वेदेवा स इहमादयन्ता मों 3 प्रतिष्ठा वरुणद्यावाहित देवताः सुप्रतिष्ठा वरदो भवन्तु ।। ऊँ वरुणद्यावाहित अथ च विष्णावाद्यः वाहित देवाताभ्यो नमः।।
गन्धादि से यथोपचार पूजन कर जल लेकर-
अनया पूजया वरुणावहितदेवः प्रीयन्ताम् नमः
अथ कलशा प्रार्थना
यह पढकर समर्पण करना चाहिए।
देव दानव मध्यमाने महोदधौ । उत्पन्नोसि तदा कुम्भ विधृता विष्णुना स्वयम् ।। 1 ।। त्वत्तोये सर्व तीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति त्वयि प्राणाः प्रतिष्ठिता ।।2।। शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः। आदित्या वसवो रुद्रा विश्वे देवाः सपैतृका ।।3।।
।। अथ वरुण प्रार्थना ।।
त्वयि तिष्ठन्ति सर्वेपि यतः कामफल प्रदाः। त्वत्प्रसादादिमां पूजां कुर्त्तुमीहे जलोदभव ।।4।। सान्निध्यं कुरु में देव प्रसनो भव सर्वदा । विश्वकर्मार्तने यज्ञे कृपां कुरु विशेषतः। मनो नमस्ते स्फटिक नमो सुश्वेत हौराय सुमंगलाय सुपाशहस्ताय झषासनायजलाधिनाथाय नमो नमस्ते ।।5।।
। अथशालिग्राम पूजनम् ।।
वग प्रान्त में प्रयः सब प्रजाओ में श्री नारायण की प्रधानता रहती है इसलिए सर्व साधारण के लाभ के लिये यहाँ पर श्री शालिग्राम स्वरुप नारायण का पूजन दे दिया गया है । जहां पर शालिप्राम देव का पूजन करना हो वो वहां निम्नलिखित क्रम से पूजन करना चाहिए शुद्धपात्र म् चन्दन से अष्टदल कमल बनाकर तुलसी पुष्प रखकर श्री शालिग्रम देवशिला को स्थापित कर ध्यान करना चाहिए ।
ध्यायेत् सत्यं गुणातीतं गुणत्रय समन्वितं । लोकनाथं त्रिलोकेशं कौस्तुभारणे हरिम् ।। शुक्लवर्ण पीतवस्त्रं श्रीवत्सपद भूषितम् । गोविन्दं गोकुलानन्दं ब्रह्माद्यैरमि पूजितम् ।। ऊँ सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्र पात् । स भूमि सर्वतस्पृत्वातिष्ट द्दशांगुलम् ।।1।। ध्यानम् समर्पयामि सत्यस्वरुपाय श्री शालिग्राम देवाय नमः ।
आसन- ऊँ पुरुष ऐवेद सर्व अदभूतं यच्च भाव्यम् । उतामृतत्वस्ये शानो यदन्नेनातिरोहति ।। 2 ।।
पुष्पासनं सम
ऊँ एतावानस्य महिमतो ज्यायांश्च पूरुषः। पोदोस्य विश्वभूतानि त्रिपादस्यामृंत दिवि ।। 3।।
पादयो पाद्यं समर्पयामि ।
अर्थ- ऊँ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहा भवत्पुनः । ततो विष्वड् व्याक्रानत्साशनान शने अभि। हस्ते अर्ध्यम् स0 ।। 4 ।। चमनीय जलम् – ऊँ तो विराड्जायत विराजो अधिपुरुषः । सजातो अत्यरिच्यत पश्चादभूमिमथोपुरः मुखे आचमनीयम् सम0 ।।5।।
स्नान- ऊँ तस्माद्यज्ञात्सर्वहुतः सभृतं पृषदाज्यम् . पशुस्तांश्चक्रेवायव्यानार ण्याग्रम्याश्च ये ।। स्नानं सम0 ।। 6 ।।
पश्चामृत स्नान तत्रादौ पयस्नान-
ऊँ पयः पृथिव्या पयओषधीषुयोतिव्यन्तरिक्षेपयोधाः पयस्वतीः प्रदिशः सन्तु मह्यम् ।। पयस्नानं सम0 ।।
शुदधोदक स्नान-
ऊँ शुद्धबालः सर्वशद्धः बासो मणिवालस्तग्राश्विनाश्येतः श्येताक्षारुणास्ते रुद्रायपशुपतये कर्ण्णायामाअवलोप्तारौद्रानमो रुपाः पार्जन्याः पथ स्नानान्ते शुद्धोदक स्नानं सम0 । दधि स्नान- ऊँ दधिक्राव्णोअकारिषं जिष्णोरश्वस्यवाजिनः । सुरभिना मुखाकरत्प्रणग्राय षितारिषत् ।। दधिस्नानं सम0 ।। 8 ।।
शुदधोदक स्नान-
देवस्यत्वासवितुः प्रसनेश्विमीर्बाहुभ्याम् पूष्णो हस्ताभ्ग्राम् शुद्धोदक स्नानं सम0 ।।
बृत स्नान-
ऊँ घृतघृतपालनः पिवत वसां वसा वसाणवनः पिवतान्तरिक्षस्यहविरसि स्वाहा ।। दिशःप्रदिशआदिशोब्बिदिशउद्दिशो दिग्भ्यः स्वाहा0 ।।
शुदधोदक स्नान-
ऊँ आपोहिष्ठामयोभुवस्तानऊर्ज्जेदधातन महेरण चक्षसे। योवः शिवतमोरसस्तस्य भाजयते हनः उशतोरिनमातरः । तस्माग्ररग्डंमावो यस्यक्षपायजिन्वथा ।।
आपोजनयथाचनः।। घृत स्नानन्ते शुद्धोदक स्नानं सम0 ।।
मधु स्नान-
ऊँ मधुवाता ऋतायते मधुश्ररन्ति सिन्धवः । माध्वीर्न संत्वोषधः। मधुनक्त मुतोषसो मधमत्पार्थिरजः मधुद्यौरस्तु नः पिता। मधुमान्नोब्बनस्पतिर्मधुमांअस्तुसूर्यः । माध्वीर्गावो भवन्तु नः। मधुस्नानं सम0 ।।
ऊँ सप्तऋषयः प्रतिहिता, ज्ञरीरे सतक्षन्तिसदम् । तप्तारः स्वपतो लोक मीयुस्तत्रजाग-तो अस्वप्नजो सत्र सदौ च देवो ।। गौतमादि सप्तऋषि देवताभ्यो नमः आ0 स्था0 इहाग0 इहति0 । ऊँ सुगवौ देवाः सददा जकर्म यआजस्मेद सवनं जुषाणाः भरमाणा वहमाना हवाष्यस्मे छुत कसवो वसूलि स्वाहा । अष्ट वसुभ्यो नमः ।। आ0 स्था0 इहाग0 ।। ऊँ यज्ञो देवार्ना प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आवोर्वाची बृत्याद हौश्चिद्यो वरिवो वित्तराजसत् आदित्येभ्यस्वा ।। द्वादशदिभ्यो नमः आ0 स्था0 इहाग0 इहति0 । ऊँ एतनवन्तश्च भूया सश्चदियो रुद्र वितस्थिरे तेषां इहा0 योजनेबधम्वा तिनन्मसि ।। एकादश रुद्रेभ्यो नमः आ0 स्था0 इहा0 इहति0 ।। ऊँ इमे मे वरुणश्रुषी हवमह्माच मृडय । त्वामस्यु राचके सप्त समुद्रोभ्यो नमः आ0 स्था0 ।। ऊँ प्रपर्वतस्य वृषभस्प पृष्ठान्नावश्चरन्ति स्वसिच इवानाः ता आव बृन्नधरा गुदक्त अहिबुधन्य मनुराय माणा । विष्णार्विक्रमणमसि विष्णोर्विक न्तमसि विष्णोः क्रान्तमसि । पर्वतेभ्यो नमः आ0 स्था0 इहा0 इहति0 ।। ऊँ बसन्तेव ऋतुनादेवा वसस्त्रिवृतास्तुसः रथन्तरेण तेजसा ह्यविस्न्द्रि वयादधुः ।। बसन्तादिषड् ऋतुदेवताभ्यो नमः ।। आ0 स्था0 इहा0 इहति0 ।। ऊँ अग्निमीले पुरेयितम् यज्ञस्यदेव ऋत्विजम् होतारं रत्न धातरम् ।। ऋग्वेदादि चतुर्वेदेभ्यो नमः ।। आ0 स्था0 इहा0 इहति0 ।। ऊँ वरतोष्पते प्रति जानिह्यस्मारा स्वावेशो अनम वाभवान्नः यत्तमहे

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...