Friday 12 December 2014

बाबा गरीबनाथ स्त्रोतम्

बाबा गरीबनाथ स्त्रोतम्

ॐ जय गंगाधर जय हर जय गिरिजाधिशा
त्वं मां पालय नित्यं कृपया जगदिशा ॥1॥हर हर हर महादेव
कैलासे गिरिशिखरे कल्पद्रुमविपिने ।
गुज्जती मधुकरपुंज कुज्ज्वने गहने ॥
कोकिलकूजित खेलत हंसावन ललिता ।
रचयति कलाकलापं नृत्यति मुदसहिता॥2॥हर हर हर महादेव
तस्मिंल्ललितसुदेशे शाला मणिरचिता ।
तनमध्ये हरनिकटे गौरी सूदसहिता ॥
क्रीडा रचयति भूषारज्जित निजमीशम्।
इन्द्रादिक सुर सेवत नामयते शीशम्॥3॥हर हर हर महादेव
बिबुधबधू बहु नृत्यत हृदये मुदसहिता
किन्नर गायन कुरुते सप्त स्वर सहिता ॥
धिनकत थै थै धिनकत मृदंग वादयते ।
क्कण कण ललिता वेणुं मधुरं नाटयते॥4॥हर हर हर महादेव
रूण रूण चरणे रचयति नूपुरमुज्ज्वलिता ।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥
तां तां लुप चुप तां तां डमरू वादयते ।
अंगुष्ठांगुलिनादं लासकतां कुरुते ॥5॥ हर हर हर महादेव
कर्पूरधुतिगौरं पञ्जाननसहितम् ।
त्रिनयनाशशिधरमौलिं विषधरकण्ठयुतम्॥
सुंदरजटाकलापं पावकयुतभालम् ।
डमरूत्रिशूलपिनाकं  करधृतनृकपालम् ॥6॥ हर हर हर महादेव
मुण्डै रचयति माला पन्नगमुपवीतम् ।
वामविभागे गिरिजारूपं अतिललितम् ॥
सुंदरसकलशरीरे कृतभिस्माभरणम् ।
इति वृषभध्वजरूपं तापत्रयहरणम् ॥7॥ हर हर हर महादेव
शंखनिनाद कृत्वा झल्लरि नादयते ।
नीराजयते ब्रह्मा वेदऋचां पठते ॥
अतिमृदुचरणसरोजं हृत्कमले धृत्वा ।
अवलोकयति महेशं ईशं अभिनत्वा ॥
संगतिमेव प्रतिदिन पठनं य: कुरुते ।
शिवसायुज्यं गच्छति भक्त्या यः शृणुते ॥8॥ हर हर हर महादेव


Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...