Monday 29 December 2014

शुभ रात्रि ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे

शुभ रात्रि ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट्‍ स्वाहा ॥ नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनी । नमः कैटभहारिण्यै नमस्ते महिषार्दिनी ॥1॥ नमस्ते शुम्भहन्त्रयै च निशुम्भासुरघातिनी । जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥ चामुण्डा चण्डघाती च यैकारी वरदायिनी । विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणी ॥ धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी । क्रां क्रीं क्रं कालिकादेवि शां शीं शुभं कुरु



Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...