Monday 22 December 2014

दारिद्र्यदहन शिवस्तोत्र

दारिद्र्यदहन शिवस्तोत्र ॥
विश्वेश्वराय नरकार्णवतारणाय,कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकांतिधवलाय जटाधराय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
गौरीप्रियाय रजनीशकलाधराय,कालांतकाय भुजगाधिपकंकणाय ।
गंगाधराय गजराजविमर्दनाय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
भक्तिप्रियाय भवरोगभयापहाय,उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गणनाथसुनृत्यकाय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
चर्माम्बराय शवभस्मविलेपनाय,भालेक्षणाय मणिकुंडलमंडिताय ।
मंजिरपादयुगलाय जटाधराय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
पंचाननाय फणिराजविभूषणाय,हेमांशुकाय भुवनत्रयमंडिताय ।
आनंदभूमिवरदाय तपोमयाय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
भानुप्रियाय भवसागरतारणाय,कालांतकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षणलक्षिताय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
रामप्रियाय रघुनाथवरप्रदाय,नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
मुक्तेश्वराय फलदाय गणेश्वराय,गीतप्रियाय वृषभेश्वरवाहनाय ।
मातंगचर्मवसनाय महेश्वराय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
वसिष्ठेन कृतं स्तोत्र सर्वरोगनिवारणम्,सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनं ।
त्रिसंध्ययः पठेन्नित्यं स हि स्वर्गमवाप्नुयात्,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
इति वसिष्ठविरचितं दारिद्र्यदहन स्तोत्रं सम्पूर्णम् ॥॥ हर हर महादेव ॥

!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!


Photo: दारिद्र्यदहन शिवस्तोत्र ॥
विश्वेश्वराय नरकार्णवतारणाय,कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकांतिधवलाय जटाधराय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
गौरीप्रियाय रजनीशकलाधराय,कालांतकाय भुजगाधिपकंकणाय ।
गंगाधराय गजराजविमर्दनाय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
भक्तिप्रियाय भवरोगभयापहाय,उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गणनाथसुनृत्यकाय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
चर्माम्बराय शवभस्मविलेपनाय,भालेक्षणाय मणिकुंडलमंडिताय ।
मंजिरपादयुगलाय जटाधराय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
पंचाननाय फणिराजविभूषणाय,हेमांशुकाय भुवनत्रयमंडिताय ।
आनंदभूमिवरदाय तपोमयाय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
भानुप्रियाय भवसागरतारणाय,कालांतकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षणलक्षिताय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
रामप्रियाय रघुनाथवरप्रदाय,नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
मुक्तेश्वराय फलदाय गणेश्वराय,गीतप्रियाय वृषभेश्वरवाहनाय ।
मातंगचर्मवसनाय महेश्वराय,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
वसिष्ठेन कृतं स्तोत्र सर्वरोगनिवारणम्,सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनं ।
त्रिसंध्ययः पठेन्नित्यं स हि स्वर्गमवाप्नुयात्,दारिद्र्यदुःखदहनाय नमः शिवाय ॥
इति वसिष्ठविरचितं दारिद्र्यदहन स्तोत्रं सम्पूर्णम् ॥॥ हर हर महादेव ॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...