Monday 29 December 2014

शुभ रात्रि,,ॐ नमो नारायण,

शुभ रात्रि,,ॐ नमो नारायण,,
ॐ रक्षा सूत्र मन्त्र ॐ पूर्वे रक्षतु वाराहःआग्नेयां गरुड़ध्वजः ।दक्षिणे पद्मनाभस्तु नैऋत्यां मधुसुदनः ॥पश्चिमे चैव गोविन्दो वायव्यां तु जनार्दनः।उत्तरे श्री पते रक्षेत् ईशाने तु महेश्वरः ॥ उर्ध्व रक्षतु धाता वोह्यधोऽनन्तस्तु रक्षतु ।एवं दश दिशो रक्षेत् वासुदेवो जनार्दनः ॥ रक्ष रक्ष गणाध्यक्ष ।रक्ष त्रैलोक्य रक्षकः ॥ कालेवर्षतु पर्जन्यःपृथिवी सस्यशालिनीदेशोऽयं क्षोभरहितोसुप्रजाः सन्तु निर्भयाः।शिवमस्तु ! सर्वजगतःपरिहितनिरताःभवन्तु ! यतोधर्मस्ततोजयः॰धर्मो विश्वस्यजगतःप्रतिष्ठाधर्मो रक्षति रक्षितः!"विविध कल्याणमस्तु"'शुभम् भूयात'॥स्वस्ति श्रीरस्तु

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...