Monday 29 December 2014

शुभ रात्रि ॐ श्री हनुमते नमः हनूमानंजना सूनुर्वायुपुत्रॊ महाबलः ।रामॆष्टः फल्गुन सखः

शुभ रात्रि  ॐ श्री हनुमते नमः हनूमानंजना सूनुर्वायुपुत्रॊ महाबलः ।रामॆष्टः फल्गुन सखः पिंगाक्षॊमित विक्रमः श्री हनुमते नमः, श्री हनुमते नमः,,ॐ अज्जनयाये विद्महे वायुपुत्राये धीमहि, तन्नो हनुमत् प्रचोदयात्.
नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ! पीनवृत्तमहाबाहुं सर्वशत्रु निवारणम् !! 1 नानारत्न समायुक्तं कुण्डलादि विराजितम् ! सर्वदाsभीष्ट दातारं सतां वै दृढमाहवे !!


Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...