Monday 29 December 2014

शुभ रात्रि शंकरपार्वतीभ्याम् नमो नमः

शुभ रात्रि शंकरपार्वतीभ्याम्  नमो नमः
गङ्गातरंग रमणिय जटकलापं गौरी निरन्तर विभूषित वामभागम ।
नारायण प्रिय मनंग मदापहारं वाराणसीपुरपतिं भज विश्वनाथम ॥
वाचामगोचर मनेगगुणस्वरूपं वागीशविष्णु सुरसेवित पादपीठम ।
वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाठम ॥
भूताधिपं भुजग भूषण भूषितांगं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम ।
पाशांकुशाभय वरप्रद शूलपाणिं वाराणसीपुरपतिं भज विश्वनाठम ।
शीतांशु शोभित किरीट विराजमानं भालेक्शणानल विशोषित पंचबाणम ।
नागाधिपारचित भासुरकर्णपूर वाराणसीपुरपतिं भज विश्वनाथम ॥
पंचाननं दुरित मत्त मदंगजानां नागान्तकं दनुजपुंगव पन्नगानाम ।
दावानलं मरणशोक जराटवीनां वाराणसीपुरपतिं भज विश्वनाथम ॥
तेजोमयं सगुण निर्गुण मद्वितीयं आनन्दकन्द मपराजित मप्रमेयम ।
नागात्मकं सकलनिष्कल मात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम ॥
रागादिदोष रहितं स्वजनानुरागं वैराग्य शान्ति निलयं गिरिजा सहायम ।
माधुर्य धैर्य सुभगं गरलाभिरामं वाराणसीपुरपतिम भज विश्वनाथम ॥
आशां विहाय परिहृत्य परस्य निन्दां पापे रतिं च सुनिवार्य मनः समाधौ ।
आधाय हृत्कमल मध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम ॥
वाराणसी पुरपतेः स्तवनं शिवस्य व्याख्यात मष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं सम्प्राप्य देह विलये लभते च मोक्शम ॥

विश्वनाथाष्टकमिदं यः पठेच्च्हिव सन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोददे ॥
॥ इति व्यासप्रणीतं श्री विश्वनाथाष्टकम संपूर्णम ॥ रत्न परामर्श के लिए सम्पर्क करे ज्ञानचंद बूंदीवाल M.8275555557,,,

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...