Monday 25 December 2017

श्री शिव नीरांजनम् shiva nIra.njanam

श्री शिव नीरांजनम् shiva nIra.njanam हरिः ॐ नमोऽत्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ १॥ ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय गौरीनाथ त्वं मां पालय नित्यं, त्वं मां पालय शम्भो, कृपया जगदीश । ॐ हर हर हर महादेव ॥ २॥ कैलासे गिरिशिखरे कल्पद्रुमविपिने, शिव कल्पद्रुमविपिने गुञ्जति मधुकर पुञ्जे, गुञ्जति मधुकरपुञ्जे गहने । कोकिलः कूजति खेलति, हंसावलिललिता रचयति कलाकलापं रचयति, कलाकलापं नृत्यति मुदसहिता । ॐ हर हर हर महादेव ॥ ३॥ तस्मिँल्ललितसुदेशे शालामणिरचिता, शिव शालामपिरचिता, तन्मध्ये हरनिकटे तन्मध्ये हरनिकटे, गौरी मुदसहिता । क्रीडां रचयति भूषां रञ्जितनिजमीशम्, शिव रञ्जितनिजमीशं इन्द्रादिकसुरसेवित ब्रह्मादिकसुरसेवित, प्रणमति ते शीर्षम्, ॐ हर हर हर महादेव ॥ ४॥ विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता, किन्नरगानं कुरुते किन्नरगानं कुरुते, सप्तस्वर सहिता । धिनकत थै थै धिनकत मृदङ्गं वादयते, शिव मृदङ्गं वादयते, क्वणक्वपललिता वेणुं मधुरं नादयते । ॐ हर हर हर महादेव ॥ ५॥ कण कण-चरणे रचयति नूपुरमुज्वलितं, शिवनूपुरमुज्वलितं. चक्राकारं भ्रमयति चक्राकारं भ्रमयति, कुरुते तां धिकताम् । तां तां लुप-चुप तालं नादयते, शिव तालं नादयते, अङ्गुष्ठाङ्गुलिनादं अङ्गुष्ठाङ्गुलिनादं लास्यकतां कुरुते । ॐ हर हर हर महादेव ॥ ६॥ कर्पुरद्युतिगौरं पञ्चाननसहितम्, शिव पञ्चाननसहितं, विनयन शशधरमौले, विनयन विषधरमौले कण्ठयुतम् । सुन्दरजटाकलापं पावकयुत फालम्, शिव पावकशशिफालं, डमरुत्रिशूलपिनाकं डमरुत्रिशूलपिनाकं करधृतनृकपालम् । ॐ हर हर हर महादेव ॥ ७॥ शङ्खननादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते, नीराजयते ब्रह्मा, नीराजयते विष्णुर्वेद-ऋचं पठते । इति मृदुचरणसरोजं हृदि कमले धृत्वा, शिव हृदि कमले धृत्वा अवलोकयति महेशं, शिवलोकयति सुरेशं, ईशं अभिनत्वा । ॐ हर हर महादेव ॥ ८॥ रुण्डै रचयति मालां पन्नगमुपवीतं, शिव पन्नगमुपवीतं, वामविभागे गिरिजा, वामविभागे गौरी, रूपं अतिललितम् । सुन्दरसकलशरीरे कृतभस्माभरणं, शिव कृत भस्माभरणम्, इति वृषभध्वजरूपं, हर-शिव-शङ्कर-रूपं तापत्रयहरणम् । ॐ हर हर हर महादेव ॥ ९॥ ध्यानं आरतिसमये हृदये इति कृत्वा, शिव हृदये इति कृत्वा, रामं त्रिजटानाथं, शम्भुं विजटानाथं ईशं अभिनत्वा । सङ्गीतमेवं प्रतिदिनपठनं यः कुरुते, शिव पठनं यः कुरुते, शिवसायुज्यं गच्छति, हरसायुज्यं गच्छति, भक्त्या यः शृणुते । ॐ हर हर हर महादेव ॥ १०॥ !!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय गौरीनाथ त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश । ॐ हर हर हर महादेव ॥ ११॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...