Thursday 28 December 2017

दत्तात्म पूजा स्तोत्रम् dattatma puja stotram

दत्तात्म पूजा स्तोत्रम् dattatma puja stotram
अजितामृत योगनिद्रिताच्युत शक्तेः स्वकृतातिमोहित ।
द्युमुखे श्रुतिबन्दिगीततो भगवञ्जागृहि जागृहि त्र्यधीट् ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
अथ ध्यानम् ।
यतोऽस्य जनताद्यज स्ववशमाय आद्यो विभुः
स्वराट् सकलविद्गुरुः स सुखसच्चिदात्मा प्रभुः ।
असंसृतिरूप उज्झितमलोऽमुमैक्याप्तये
निवर्त्य नयनं निषेधविधिवाक्यतश्चिन्तये ॥ २॥
कार्याक्षमान्वीक्ष्य पृथग्युतान्वा योऽनुप्रविश्यापि विभुर्निजांशात् ।
निन्ये प्रभुत्वं हि महन्मखांस्तमुपाह्वये त्रीशमवन्यचित्तः ॥ ३॥
अनोजज्जवीयो हृदोऽप्याप्नुवन्नो सुराः पूर्वमर्शत्पराञ्चोऽपि तिष्ठत् ।
परान्धावतोऽत्येति यद्व्यसनं ते त्र्यधीशाऽर्पितं चित्तमस्तान्यवृत्ति ॥ ४॥

राहोः शीर्षादौपचारिकभिदा विष्णो पदं त्रीश ते
प्रत्यक्त्वाच्च निसर्गशुद्धमपि सन् मायांशतोऽशुद्धवत् ।
भातं मूढधिया तदर्थममलं ज्ञानामृतं यत्नतो
ध्यामत्रेऽत्र हिरण्मये विनिहितं पाद्यं गृहाणात्मभ ॥ ५॥

देवाचार्यप्रसादप्रजनितसुरसम्पत्तिसद्रत्नजात-
श्रेण्याढ्ये मञ्जुलेऽस्मिन्नतितरविमले भाजने वै विशाले ।
धृतभजनजलाद्वेष्टृताद्यर्थजाले
स्वर्घ्यं सम्पादितं ते त्र्यधिप परम भोः स्वीकुरुष्वाप्तकाम ॥ ६॥

विधिवच्छ्रवणादि यत्कृतं ते त्र्यधिपा भव मे प्रसीद शम्भो ।
द्विदविधावरणाम्बु तेऽर्पितं सत्कृपयाऽऽचमनं कुरुष्व तेन ॥ ७॥

प्रवचनादिसुदुर्लभता श्रुतेस्त्र्यधिपते त इह श्रुतिविश्रुते ।
परमभक्तिसुशीतलसज्जलं वपुषि सिक्तमथाप्लुतयेऽस्त्वलम् ॥ ८॥

यत्किञ्चिज्जगति त्रीश तत्त्वयाऽऽवास्यमीश ते ।
वस्त्रत्वेनार्पितं तेन परानन्दार्हतास्तु मे ॥ ९॥

यद्ब्रह्मसूत्रं त्रिवृतं कृत्वा समन्त्रं त्रिप सस्वन्त्रम् ।
दत्तं सुमित्रं भजते न चात्र सन्त्रसुपात्रं कुरुमाऽन्यतन्त्रम् ॥ १०॥

आह्लादनं चन्दनमुच्यते तत्सत्यर्तरूपं न ततः परं ते ।
प्रेष्ठं त्र्यधीशागुण तेन नूनमालेपनं ते प्रकरोमि भक्त्या ॥ ११॥

भगवंस्त्र्यधिप प्रददामि मुदे सुमनः सुमनः सकलार्थविदे ।
खलु तुभ्यममूल्यमघौघभिदे सुमनः सुमनस्कमनन्यहृदे ॥ १२॥

योगानलेऽत्र बलदर्पपरिग्रहाहङ्काराभिलाषममताप्रतिघांश्च दग्ध्वा ।
धूपोऽयमुत्तमतमोऽर्पित आर्यशान्तिद्वारा त्र्यधीश पदपर्यवसाय्यसौ ते ॥ १३॥

सोऽहम्भावप्रोज्वलज्ज्ञानदीपो मूलाज्ञानध्वान्तसम्पातहृत्यै ।
स्थेयान्भास्वाँश्छाश्वतस्त्रीश तुभ्यं स्वात्मज्योतिर्दत्त एतं गृहाण ॥ १४॥

यस्य ब्रह्मक्षत्रे मित्रे ग्रासो मृत्युर्लेह्यं पेयम् ।
क्वान्वेष्टव्यं तस्मै कस्मै नैवेद्यार्थं दत्तं द्वैतम् ॥ १५॥

त्रीश तेऽद्य परभक्तिवीटिका पञ्चमैकपुरुषार्थसाधिका ।
निर्विकल्पकसमाधितः पुरा रञ्जिकाऽस्तु भवभञ्जिका वरा ॥ १६॥

त्वं त्रीशाहमहं त्वमित्यवगते स्थेम्ने निदिध्यासना-
त्मानस्ते परिदक्षिणा हि विहिता यद्यच्च मे क्रीडितम् ।
तद्ब्रह्मास्तु चिदन्वयेक्षितुरथो त्वानुस्मरन् व्याहरे-
त्तारं तारकमेकमात्मनि यथा शार्दूलविक्रीडितम् ॥ १७॥

असकृदभिहिता तेऽनेकजन्माप्तपुण्यैः प्रणतिविततिरेषा द्वैतशेषा विशेषा ।
त्वयि विनिहितमेतन्मेज्ञ सर्वं स्वकीयं त्र्यधिप जयतु पूजा त्वद्यशोमालिनीयम् ॥ १८॥

यन्मे न्यूनं सम्मतं स्थूलदृष्ट्या भूमन् तेऽनुक्रोशपीयूषवृष्ट्या ।
नित्यं प्रेयः स्वप्रभं शालिनीयं तस्याभूत्सम्पूर्णता शालिनीयम् ॥ १९॥

रोधनं द्व्यात्मनः शोधनं द्व्यात्मनः पूजनं त्र्यात्मनो भोजनं स्वात्मनः ।
यत्र सैषाऽऽत्मपूजाऽस्तु कण्ठे सतां स्रग्विणी मा परा स्त्रीव कण्ठे सताम् ॥ २०॥
इति श्रीमद्वासुदेवानन्दसरस्वतीविरचिताऽऽत्मपूजास्तोत्रं सम्पूर्णम् ।

श्री दत्तात्रेय अष्टचक्रबीजस्तोत्रम् ॥
दिगंबरं भस्मसुगन्धलेपनं
चक्रं त्रिशूलं डमरुं गदां च ।
पद्मासनस्थं ऋषिदेववन्दितं
दत्तात्रेयध्यानमभीष्टसिद्धिदम् ॥ १॥
मूलाधारे वारिजपद्मे सचतुष्के
वंशंषंसं वर्णविशालैः सुविशालैः ।
रक्तं वर्णं श्रीभगवतं गणनाथं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ २॥
स्वाधिष्ठाने षट्दलपद्मे तनुलिंगे
बालान्तैस्तद्वर्णविशालैः सुविशालैः ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ३॥
नाभौ पद्मे पत्रदशांके डफवर्णे
लक्ष्मीकान्तं गरूढारूढं मणिपूरे ।
नीलवर्णं निर्गुणरूपं निगमाक्षं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ४॥
हृत्पद्मांते द्वादशपत्रे कठवर्णे
अनाहतांते वृषभारूढं शिवरूपम् ।
सर्गस्थित्यंतां कुर्वाणं धवलांगं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ५ ॥
कंठस्थाने चक्रविशुद्धे कमलान्ते
चंद्राकारे षोडशपत्रे स्वरवर्णे
मायाधीशं जीवशिवं तं भगवंतं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ६॥
आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते
हं क्षं बीजं ज्ञानसमुद्रं गुरूमूर्तिं
विद्युत्वर्णं ज्ञानमयं तं निटिलाक्षं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ७॥
मूर्ध्निस्थाने वारिजपद्मे शशिबीजं
शुभ्रं वर्णं पत्रसहस्रे ललनाख्ये
हं बीजाख्यं वर्णसहस्रं तूर्यांतं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ८॥
ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं ज्ञानमयं तं स्वयमेव
परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ९॥
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...