Tuesday 19 December 2017

श्री मदाञ्जनेय सुप्रभातम्

श्री मदाञ्जनेय सुप्रभातम्
श्री सीतारामाभ्यां नमः । श्री मदाञ्जनेयाय नमः ।
अमलकनकवर्णं प्रज्वलत्पावकाक्षं सरसिजनिभवक्त्रं सर्वदा सुप्रसन्नम्
रणरचनसुगात्रं कुण्डलालङ्कृताङ्गं परजयकरवालं रामदूतं नमामि ॥
श्रीरामचन्द्रचरणाम्बुजमत्तभृङ्ग श्रीराममन्त्रजपशील भवाब्धिपोत
श्रीजानकीहृदयतापनिवारमूर्ते श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ १॥
श्रीरामदिव्यचरितामृतास्वादलोल श्रीरामकिङ्कर गुणाकर दीनबन्धो ।
श्रीरामभक्त जगदेकमहोग्रशौर्य श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ २॥
सुग्रीवमित्र कपिशेखर पुण्यमूर्ते सुग्रीवराघवसमागमदिव्यकीर्ते ।
सुग्रीवमन्त्रिवर शूरकुलाग्रगण्य श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ३॥
भक्तार्तिभञ्जन दयाकर योगिवन्द्य श्रीकेसरीप्रियतनूज सुवर्णदेह ।
श्रीभास्करात्मजमनोऽम्बुजचञ्चरीक श्रीवीर धीर हनुमन् तव सुप्रभातम्॥ ४॥
श्रीमारुतप्रियतनूज महाबलाढ्य मैनाकवन्दितपदाम्बुज दण्डितारिन् ।
श्री उष्ट्रवाहन सुलक्षणलक्षिताङ्ग श्रीवीर धीर हनुमन् तव सुप्रभातम्॥ ५॥
पञ्चाननस्य भवभीतिहरस्य रामपादाब्जसेवनपरस्य परात्परस्य ।
श्री अञ्जनाप्रियसुतस्य सुविग्रहस्य श्रीवीर धीर हनुमन् तव सुप्रभातम्॥ ६॥
गन्धर्वयक्षभुजगाधिपकिन्नराश्च आदित्यविश्ववसुरुद्रसुरर्षिसङ्घाः ।
सङ्कीर्तयन्ति तव दिव्यसुनामपङ्क्तिं श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ७॥
श्रीगौतमच्यवनतुम्बुरुनारदात्रिमैत्रेयव्यासजनकादिमहर्षिसङ्घाः ।
गायन्ति हर्षभरितास्तव दिव्यकीर्तिं श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ८॥
भृङ्गावली च मकरन्दरसं पिबेद्यं कूजन्त्युदारमधुरं चरणायुधाश्च ।
देवालये घनगभीरसुशङ्खघोषः श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ९॥
पम्पासरोवरसुपुण्यपवित्रतीर्थमादाय हेमकलशैश्च महर्षिसङ्घाः ।
तिष्ठन्ति त्वच्चरणपङ्कजसेवनार्थं श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ १०॥
श्रीसूर्यपुत्रप्रिय नाथ मनोज्ञमूर्ते वातात्मजात कपिवीर सुपिङ्गलाक्ष ।
सञ्जीवनाय रघुवीरसुभक्तवर्य श्रीवीर धीर हनुमन् तव सुप्रभातम् ॥ ११॥
!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...