Tuesday 26 December 2017

श्री हनुमतः लघुपूजाक्रमः shri hanumataa laghupujakramah

श्री हनुमतः लघुपूजाक्रमः shri hanumataa laghupujakramah

श्री हनुमतः लघुपूजाक्रमः https://goo.gl/maps/N9irC7JL1Noar9Kt5 ध्यानम् ॥ अतुलितबलधाम स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - ध्यायामि ॥ आगच्छ हनुमद्देव त्वं सुवर्चलया सह । पूजासमाप्तिपर्यन्तं भव सन्निहितो मुदा ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - आवाहयामि । भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव । श्रीरामसेवक श्रीमन् प्रसीद जगतां पते ॥ हे स्वामिन्, स्थिरो भव, वरदो भव, सुमुखो भव, सुप्रसन्नो भव । स्थिरासनं कुरु । देव देव जगन्नाथ केसरीप्रियनन्दन । रत्नसिंहासनं तुभ्यं ददामि हनुमत्प्रभो ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । नवरत्नखचितस्वर्णसिंहासनं समर्पयामि ॥ योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः । पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । पादयोः पाद्यं समर्पयामि ॥ लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन । गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन । श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । हस्तयोः अर्घ्यं समर्पयामि ॥ वालाग्रसेतुबन्धाय शताननवधाय च । तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । मुखे आचमनीयं समर्पयामि ॥ अर्जुनध्वजसंवास दशाननमदापह । मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । मधुपर्कं समर्पयापि ॥ गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः । भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । शुद्धोदकस्नानं समर्पयामि ॥ पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् । दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥ उत्तरीयं तु दास्यमि संसारोत्तारकारण । गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । वस्त्रं समर्पयामि । भूषणानि महार्हाणि किरीटप्रमुखान्यहम् । तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक । श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । आभरणानि समर्पयामि ॥ कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् । श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । गन्धान्धारयामि ॥ सुगन्धीनि सुरूपाणि वन्यानि विविधानि च । चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥ तुलसीदलबिल्वानि मनसा कल्पितानि च । गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । पुष्पाणि समर्पयामि ॥ शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् । अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥ श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः । अक्षतान्समर्पयामि ॥ अथ अङ्गपूजा ॥ मारुतये नमः । पादौ पूजयामि । सुग्रीवसखाय नमः । गुल्फौ पूजयामि । अङ्गदमित्राय नमः । जङ्घे पूजयामि । रामदासाय नमः । ऊरू पूजयामि । अक्षघ्नाय नमः । कटिं पूजयामि । लङ्कादहनाय नमः । वालं पूजयामि । सञ्जीवननगाहर्त्रे नमः । स्कन्धौ पूजयामि । सौमित्रिप्राणदात्रे नमः । वक्षःस्थलं पूजयामि । कुण्ठितदशकण्ठाय नमः । कण्ठं पूजयामि । रामाभिषेककारिणे नमः । हस्तौ पूजयामि । मन्त्ररचितरामायणाय नमः । वक्त्रं पूजयामि । प्रसन्नवदनाय नमः । वदनं पूजयामि । पिङ्गलनेत्राय नमः । नेत्रे पूजयामि । श्रुतिपरायणाय नमः । श्रोत्रे पूजयामि । ऊर्ध्वपुण्ड्रधारिणे नमः । ललाटं पूजयामि । मणिकण्ठमालिकाय नमः । शिरः पूजयामि । सर्वाभीष्टप्रदाय नमः । सर्वाण्यङ्गनि पूजयामि । अथ अष्टोत्तरशतनामपूजा ॥ ॐ आञ्जनेयाय नमः । महावीराय नमः । तत्त्वज्ञानप्रदाय नमः । सीतादेवीमुद्राप्रदायकाय नमः । सर्वग्रहविनाशिने नमः । भीमसेनसहायकृते नमः । परविद्यापरीहाराय नमः । परशौर्यविनाशकाय नमः । परयन्त्रनिराकर्त्रे नमः । परमन्त्रप्रभेदकाय नमः । सर्वदुःखहराय नमः । सर्वलोकचारिणे नमः । मनोजवाय नमः । पारिजातद्रुममूलस्थाय नमः । अशोकवनिकाच्छेत्रे नमः । सर्वमायाविभञ्जकाय नमः । सर्वबन्धविमोक्त्रे नमः । रक्षोविध्वंसकारकाय नमः । सर्वयन्त्रात्मकाय नमः । कपीश्वराय नमः । २० ॐ महाकायाय नमः । सर्वरोगहराय नमः । सर्वविद्यासम्पत्प्रदायकाय नमः । कपिसेनानायकाय नमः । भविष्यच्चतुराननाय नमः । कुमारब्रह्मचारिणे नमः । रत्नकुण्डलदीप्तिमते नमः । सञ्चलद्वालसन्नद्धलम्बमानाय नमः । हनुमते नमः । मारुतात्मजाय नमः । महाबलपराक्रमाय नमः । कारागृहविमोक्त्रे नमः । शृङ्खलाबन्धमोचकाय नमः । सागरोत्तारकाय नमः । प्राज्ञाय नमः । रामदूताय नमः । प्रतापवते नमः । वानराय नमः । लङ्किणीभञ्जकाय नमः । श्रीमते नमः । ४० ॐ सर्वमन्त्रस्वरूपिणे नमः । सर्वतन्त्रस्वरूपिणे नमः । गन्धमादनशैलस्थाय नमः । लङ्कापुरविदाहकाय नमः । सुग्रीवसचिवाय नमः । धीराय नमः । शूराय नमः । दैत्यकुलान्तकाय नमः । सुरार्चिताय नमः । महातेजसे नमः । प्रभवे नमः । बलसिद्धिकराय नमः । केसरीसुताय नमः । शिखोज्ज्वलाय नमः । सीताशोकनिवारकाय नमः । अञ्जनागर्भसम्म्भूताय नमः । गन्धर्वविद्यातत्त्वज्ञाय नमः । लक्ष्मणप्राणदात्रे नमः वज्रकायाय नमः । महाद्युतये नमः । ६० ॐ चिरजीविने नमः । रामभक्ताय नमः । दैत्यकार्यविघातकाय नमः । अक्षहन्त्रे नमः काञ्चनाभाय नमः । पञ्चवक्त्राय नमः । महातपसे नमः । विजितेन्द्रियाय नमः । सिंहिकाप्राणभञ्जनाय नमः । महारावणमर्दनाय नमः । स्फटिकाभाय नमः । वागधीशाय नमः । नवव्याकरणपण्डिताय नमः । चतुर्बाहवे नमः । दीनबन्धवे नमः । महात्मने नमः । भक्तवत्सलाय नमः । रामचूडामणिप्रदाय नमः । कामरूपिणे नमः । पिङ्गलाक्षाय नमः । ८० ॐ वार्धिमैनाकपूजिताय नमः । कबलीकृतमार्तण्डमण्डलाय नमः । बालार्कसदृशाननाय नमः । विभीषणप्रियकराय नमः । दशग्रीवकुलान्तकाय नमः । दान्ताय नमः । शान्ताय नमः । प्रसन्नात्मने नमः । शतकण्ठमदापहर्त्रे नमः । योगिने नमः । रामकथालोलाय नमः । सीतान्वेषणपण्डिताय नमः । वज्रदंष्ट्राय नमः । वज्रनखाय नमः रुद्रवीर्यसमुद्भवाय नमः । सञ्जीवननगाहर्त्रे नमः । शुचये नमः । वाग्मिने नमः । दृढव्रताय नमः । कालनेमिप्रमथनाय नमः । १०० ॐ हरिमर्कटमर्कटाय नमः । इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः । पार्थध्वजाग्रसंवासिने नमः । शरपञ्जरभेदकाय नमः । लोकपूज्याय नमः । जाम्बवत्प्रीतिवर्धनाय नमः । मारुतये नमः । धूपमाघ्रापयामि । दीपं दर्शयामि । धूपदीपानन्तरं आचमनीय समर्पयामि । नैवेद्यं समर्पयामि । मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोऽशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । नीराजनं समर्पयामि । नीराजनानन्तरं आचमनीयं समर्पयामि । सुवर्णदिव्यमन्त्रपुष्पं समर्पयामि । प्रदक्षिणनमस्कारान् समर्पयामि । श्रीहनुमदर्पणमस्तु । !!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...