Sunday 17 December 2017

श्री शैल मल्लिकार्जुन सुप्रभात स्तोत्रम् Shri shaila mallikarjuna suprabatam stotram

श्री शैल मल्लिकार्जुन सुप्रभात स्तोत्रम् ..Shri shaila mallikarjuna suprabatam stotram
कलाभ्यां चूडालं कृतशशिकलाभ्यां निजतपः च्
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे |
शिवाभ्या मस्तोक त्रिभुवनशिवाभ्यां हृदि पुन च्
र्भवाभ्या मानंद स्फुरदनुभवाभ्यां नतिरियम्.
नमस्ते नमस्ते महादेव ! शंभो !
नमस्ते नमस्ते दयापूर्णसिंधो !
नमस्ते नमस्ते प्रपन्नातबंधो !
नमस्ते नमस्ते नमस्ते महेश.
शश्वच्छीगिरिमूर्धनि त्रिजगतां च्रक्षाकृतिं लक्षितां |
साक्षादक्षतसत्कटाक्षसरणि श्रीमत्सुधावर्षिणीम् |
सोमार्धांकितमस्तकां प्रणमतां निस्सीमसंपत्प्रदां |
सुश्लोकां भ्रमरांबिकां स्मितमुखीं शंभोस्सखीं त्वां नुमः.
मातः ! प्रसीद सदया भव भव्यशीले !
लीलालवाकलितदैत्यकुलापहारे !
श्री चक्रराजनिलये ! श्रुतिगीतकीर्ते !
श्रीशैलनाथदयिते तव सुप्रभातम्.
शंभो ! सुरेंद्रनुत ! शंकर ! शूलपाणे !
चंद्रावतंस ! शिव ! शर्व ! पिनाकपाणे !
गंगाधर ! क्रतुपते ! गरुडध्वजाप्त !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते !
विश्वंभर ! त्रिपुरभेदन ! विश्वयोने !
फालाक्ष ! भव्यगुण ! भोगिनिभुषणेत !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
कल्याणरूप ! करुणाकर ! कालकंठ !
कल्पद्रुमप्रसवपूजित ! कामदायिन् !
दुर्नीतिदैत्यदलनोद्यत ! देवदेव !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
गौरीमनोहर ! गणेश्वरसेवितांघ्रे !
गंधर्वयक्षसुरकिन्नरगीतकीर्ते |
गंडावलंबिफणिकुंडलमंडितास्य !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
नागेंद्रभूषण ! निरीहित ! निर्विकार !
निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् !
नारायणप्रिय ! नतेष्टत ! निर्मलात्मन् !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
सृष्टं त्वयैव जग देत दशेष मीश !
रक्षाविधिश्च विधिगोचर ! तावकीनः |
संहारशक्तिरपि शंकर ! किंकरी ते !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
एक स्त्व मेव बहूधा भव ! भासि लोके |
निश्शंकधीर्वृषभकेतन ! मल्लिनाथ !
श्री भ्रामरीप्रिय ! सुखाश्रय ! लोकनाथ !
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
पातालगांगजलमज्जननिर्मलांगाः |
भस्मत्रिपुंड्रसमलंकृतफालभागाः |
गायंति देवमुनिभक्तजना भवंतं |
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
सारस्वतांबुयुतभोगवतीश्रितायाः |
ब्रह्मेशविष्णुगिरिचुंबितकृष्णवेण्यां |
सोपानमार्ग मधिरुह्य भजंति भक्ताः |
श्रीशैलनाथदयिते ! तव सुप्रभातम्.
श्री मल्लिकार्जुनमहेश्वरसुप्रभात च्
स्तोत्रं पठ न्ति भुवि ये मनुजाः प्रभाते |
ते सर्वसौख्य मनुभूय परानवाप्यं |
श्री शांभवं पद मवाप्य मुदं लभंते.
इति श्रीशैल मल्लिकार्जुन सुप्रभातम्
श्री मल्लिकार्जुन प्रपत्तिः
जय जय जय शंभो जंभभित्पूर्वदेव च्
प्रणत पदसरोजद्वंद्व ! निर्द्वंद्वबंधो !
जय जय जय जन्मस्थेमसंहारकार !
प्रणय सगुणमूर्ते ! पालयास्मान् प्रपन्नाम्. १
वधूमुखं वल्ग दपांगरेख मखंडितानंदकरप्रसादम् |
विलोकय न्विस्फुरदात्मभाव च्स्स मे गतिश्श्रीगिरिसार्वभौमः.
कुरंगपाणिः करुणावलोक च्स्सुरोत्तम श्चंद्रकलावतंसः |
वधूसहायस्सकलेष्टदाता भवत्वसौ श्रीगिरिभाग्यराशिः. २
संध्यारंभविजृंभितं श्रुतिशिर स्थानांतराधिष्ठितं |
सप्रेमभ्रमराभिराम वसकृत् सद्वासनाशोभितम् |
भोगींद्राभरणं समस्तसुमनः पूज्यं गुणाविष्कृतं |
सेवे श्रीगिरिमल्लिकार्जुनमहा लिंगं शिवालिंगितम्. ३
या मूलं सचराचरस्य जगतः पुंसः पुराणी सखी |
व्यक्तात्मा परिपालनाय जगता माप्तावतारावलिः |
दुष्टध्वंससदिष्टदानविधये नानासनाध्यासिनी |
श्रीशैलाग्रनिवासिनी भवतु मे श्रेयस्करी भ्रामरी. ४
यत्तेजःपरमाणुरेत दखिलं नानास्फुरन्नामभिर् |
भूतं भावि भव च्चराचर जग द्धत्ते बहि श्चांतरे |
सा साक्षा द्भमरांबिका शिवसखी श्रीशैलवासोत्सुका|
दिश्या दाश्रितलोककल्पलतिका श्रेयांसि भूयांसि नः. ५
शरणं तरुणेंदुशेखर च्श्शरणं मे गिरिराजकन्यका |
शरणं पुनरेव ता वुभौ शरणं नान्य दुपैमि दैवतम्.
इति श्री मल्लि कार्जुन प्रपत्तिः
मल्लिकार्जुन मंगलाशासनम्
उमाकांताय कांताय कामितार्थप्रदायिने |
श्रीगिरीशाय देवाय मल्लिनाथाय मंगलम्. १
सर्वमंगलरूपाय श्रीनगेंद्रनिवासिने
गंगाधराय नाथाय श्रीगिरीशाय मंगलम्. २
सत्यानंदस्वरूपाय नित्यानंद विधायिने |
स्तुत्याय श्रुतिगम्याय श्रीगिरीशाय मंगलम्. ३
मुक्तिप्रदाय मुख्याय भक्तानुग्रहकारिणे |
सुंदरेशाय सौम्याय श्रीगिरीशाय मंगलम्. ४
श्रीशैलं शिखरेश्वरं गणपतिं श्रीहाटकेशं पुनः |
सारंगेश्वरबिंदुतीर्थ ममलं घंटार्कसिद्धेश्वरम् |
गंगां श्री भ्रमरां बिकां गिरिकूता मारामवीरेश्वरं |
शंखं चक्रवराहतीर्थ मनिशं श्रीशैलनाथं भजे. ५
इति श्री मल्लिकार्जुन मंगलाशासनम्
,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...