Tuesday 26 December 2017

श्री हनुमत्सहस्रनामावलिः Shri Hanumatsahasra namavalih

श्री हनुमत्सहस्रनामावलिः Shri Hanumatsahasra namavalih
https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
रुद्रयामलतः...ॐ नमः । ओङ्कारनमोरूपाय । ॐ नमोरूपपालकाय ।
ओङ्कारमयाय । ओङ्कारकृते । ओङ्कारात्मने । सनातनाय ।
ब्रह्मब्रह्ममयाय । ब्रह्मज्ञानिने । ब्रह्मस्वरूपविदे ।
कपीशाय । कपिनाथाय । कपिनाथसुपालकाय । कपिनाथप्रियाय । कालाय ।
कपिनाथस्य घातकाय । कपिनाथशोकहर्त्रे । कपिभर्त्रे । कपीश्वराय ।
कपिजीवनदात्रे नमः ॥ २०॥
कपिमूर्तये । कपये भृताय । कालात्मने । कालरूपिणे । कालकालाय ।
कालभुजे । कालज्ञानिने । कालकर्त्रे । कालहानये । कलानिधये ।
कलानिधिप्रियाय । कर्त्रे । कलानिधिसमप्रभाय । कलापिने । कलापात्रे ।
कीशत्रात्रे । किशाम्पतये । कमलापतिप्रियाय । काकस्वरघ्नाय नमः ॥ ४०॥
कुलपालकाय नमः । कुलभर्त्रे । कुलत्रात्रे । कुलाचारपरायणाय ।
काश्यपाह्लादकाय । काकध्वंसिने । कर्मकृतां पतये । कृष्णाय ।
कृष्णस्तुतये । कृष्ण कृष्ण रूपाय । महात्मवते । कृष्णवेत्रे ।
कृष्णभर्त्रे । कपीशाय । क्रोधवते । कपये । कालरात्रये । कुबेराय ।
कुबेरवनपालकाय । कुबेरधनदात्रे नमः । ६०
कौसल्यानन्दजीवनाय नमः । कोसलेशप्रियाय । केतवे ।
कपालिने । कामपालकाय । कारुण्याय । करुणारूपाय ।
करुणानिधिविग्रहाय । कारुण्यकर्त्रे । कारुण्यदात्रे । कपये साध्याय ।
कृतान्तकाय । कूर्माय । कूर्मपतये । कूर्मभर्त्रे । कूर्मस्य प्रेमवते ।
कुक्कुटाय । कुक्कुटाह्वानाय । कुञ्जराय । कमलाननाय नमः । ८०
कुञ्जराय नमः । कलभाय । केकिनादजिते । कल्पजीवनाय ।
कल्पान्तवासिने । कल्पान्तदात्रे । कल्पविबोधकाय । कलभाय । कलहस्ताय ।
कम्पाय । कम्पपतये । कर्मफलप्रदाय । कर्मणे । कमनीयाय ।
कलापवते । कमलासनबन्धाय । कम्पाय । कमलासनपूजकाय ।
कमलासनप्रियाय नमः । कम्बवे । कम्बुकण्ठाय । कामदुहे ।
किञ्जल्करूपिणे । किञ्जल्काय । किञ्जल्कावनिवासकाय ।
खननार्थप्रियाय । खङ्गिने । खगनाथप्रहारकाय । खगनाथसुपूज्याय ।
खगनाथप्रबोधकाय । खगनाथवरेण्याय । खरध्वंसिने ।
खरान्तकाय । खरारिप्रियबन्धवे । खरारिजीवनाय । खङ्गहस्ताय ।
खङ्गधनाय । खङ्गहानिने नमः ॥ १२०॥
खङ्गपाय नमः । खञ्जरीटप्रियाय । खञ्जाय ।
खञ्जत्रात्रे खेचरात्मने । खरारिजिते । खञ्जरीटपतयेति पूज्याय ।
खञ्जरीटपचञ्चलाय । खद्योतबन्धवे । खद्योताय । खद्योतनप्रियाय ।
गरुत्मते । गरुडाय । गोप्याय । गरुत्मद्दर्पहारकाय । गर्विष्ठाय ।
गर्वहर्त्रे । गाणाय नमः । गुणसेविने । गुणान्विताय । गुणत्रात्रे ।
गुणरताय । गुणवन्तप्रियाय । गुणिने । गणेशाय । गणपातिने ।
गणरूपाय । गणप्रियाय । गम्भीराय । गुणाकाराय । गरिम्णे ।
गरिमप्रदाय । गणरक्षाय । गणहराय । गणदाय । गणसेविताय ।
गवांशाय नमः । गवयत्रात्रे नमः । गर्जिताय । गणाधिपाय ।
गन्धमादनहर्त्रे । गन्धमादनपूजकाय । गन्धमादनसेविने ।
गन्धमादनरूपधृशे । गुरवे । गुरुप्रियाय । गौराय । गुरुसेव्याय ।
गुरून्नताय । गुरुगीतापराय । गीताय । गीतविद्यागुरवे । गुरवे ।
गीताप्रियाय । गीतरताय । गीतज्ञाय । गीतवते नमः । १८०
गायत्र्या जापकाय नमः । गोष्ठाय । गोष्ठदेवाय । गोष्ठपाय ।
गोष्पदीकृतवारीशाय । गोविन्दाय । गोपबन्धकाय । गोवर्धनधराय ।
गर्वाय । गोवर्धनप्रपूजकाय । गन्धर्वाय । गन्धर्वरताय ।
गन्धर्वानन्दनन्दिताय । गन्धाय । गदाधराय । गुप्ताय । गदाढ्याय ।
गुह्यकेश्वराय । गिरिजापूजकाय । गिरे नमः । २००
गीर्वाणाय नमः । गोष्पतये । गिरये । गिरिप्रियाय । गर्भाय ।
गर्भपाय । गर्भवासकाय । गभस्तिग्रासकाय । ग्रासाय । ग्रासदात्रे ।
ग्रहेश्वराय । ग्रहाय । ग्रहेशानाय । ग्रहाय । ग्रहदोषविनाशनाय ।
ग्रहारूढाय । ग्रहपतये । ग्रहणाय । ग्रहणाधिपाय । गोलिने नमः । २२०
गव्याय नमः । गवेशाय । गवाक्षमोक्षदायकाय । गणाय । गम्याय ।
गणदात्रे । गरुडध्वजवल्लभाय । गेहाय । गेहप्रदाय । गम्याय ।
गीतागानपरायणाय । गह्वराय । गह्वरत्राणाय । गर्गाय ।
गर्गेश्वरप्रदाय । गर्गप्रियाय । गर्गरताय । गौतमाय । गौतमप्रदाय ।
गङ्गास्नायिने नमः । २४०
गयानाथाय नमः । गयापिण्डप्रदायकाय । गौतमीतीर्थचारिणे ।
गौतमीतीर्थपूजकाय । गणेन्द्राय । गणत्रात्रे । ग्रन्थदाय ।
ग्रन्थकारकाय । घनाङ्गाय । घाय । घातकाय । घोराय । घोररूपिणे ।
घनप्रदाय । घोरदंष्ट्राय । घोरनखाय । घोरघातिने । घनेतराय ।
घोरराक्षसघातिने । घोररूप्यघदर्पघ्ने नमः । २६०
घर्माय नमः । घर्मप्रदाय । घर्मरूपिणे । घनाघनाय ।
घनध्वनिरताय । घण्टावाद्यप्रियाय । घृणाकराय । घोघाय ।
घनस्वनाय । घूर्णाय । घूर्णिताय । घनालयाय । ङकाराय । ङप्रदाय ।
ङान्ताय । चन्द्रिकामोदमोदकाय । चन्द्ररूपाय । चन्द्रवन्द्याय ।
चन्द्रात्मने । चन्द्रपूजकाय नमः । २८०
चन्द्रप्रेम्णे नमः । चन्द्रबिम्बाय । चामरप्रियाय । चञ्चलाय ।
चन्द्रवक्त्राय । चकोराक्षाय । चन्द्रनेत्राय । चतुर्भुजाय ।
चञ्चलात्मने ।
चराय । चर्मिणे । चलत्खञ्जनलोचनाय । चिद्रूपाय । चित्रपानाय ।
चलच्चित्तचितार्चिताय । चिदानन्दाय । चिताय । चैत्राय ।
चन्द्रवंशस्य पालकाय । छत्राय नमः । ३००
छत्रप्रदाय नमः । छत्रिणे । छत्ररूपिणे । छिदाञ्छदाय । छलघ्ने ।
छलदाय । छिन्नाय । छिन्नघातिने । क्षपाकराय । छद्मरूपिणे ।
छद्महारिणे । छलिने । छलतरवे । छायाकरद्युतये । छन्दाय ।
छन्दविद्याविनोदकाय । छिन्नारातये । छिन्नपापाय ।
छन्दवारणवाहकाय । छन्दसे नमः । ३२०
छ(क्ष)त्रहनाय । छि(क्षि)प्राय ।
छ(क्ष)वनाय । छन्मदाय । छ(क्ष)मिने ।
क्षमागाराय । क्षमाबन्धाय । क्षपापतिप्रपूजकाय ।
छलघातिने । छिद्रहारिणे । छिद्रान्वेषणपालकाय । जनाय । जनार्दनाय ।
जेत्रे । जितारये । जितसङ्गराय । जितमृत्यवे । जरातीताय ।
जनार्दनप्रियाय । जयाय नमः । ३४०
जयदाय नमः । जयकर्त्रे । जयपाताय । जयप्रियाय । जितेन्द्रियाय ।
जितारातये । जितेन्द्रियप्रियाय । जयिने । जगदानन्ददात्रे ।
जगदानन्दकारकाय । जगद्वन्द्याय । जगज्जीवाय । जगतामुपकारकाय ।
जगद्धात्रे । जगद्धारिणे । जगद्बीजाय । जगत्पित्रे । जगत्पतिप्रियाय ।
जिष्णवे । जिष्णुजिते नमः । ३६०
जिष्णुरक्षकाय नमः । जिष्णुवन्द्याय । जिष्णुपूज्याय ।
जिष्णुमूर्तिविभूषिताय । जिष्णुप्रियाय । जिष्णुरताय ।
जिष्णुलोकाभिवासकाय । जयाय । जयप्रदाय । जायाय । जायकाय ।
जयजाड्यघ्ने । जयप्रियाय । जनानन्दाय । जनदाय । जनजीवनाय ।
जयानन्दाय । जपापुष्पवल्लभाय । जयपूजकाय । जाड्यहर्त्रे नमः । ३८०
जाड्यदात्रे नमः । जाड्यकर्त्रे । जडप्रियाय । जगन्नेत्रे ।
जगन्नाथाय । जगदीशाय । जनेश्वराय । जगन्मङ्गलदाय । जीवाय ।
जगत्यवनपावनाय । जगत्त्राणाय । जगत्प्राणाय ।
जानकीपतिवत्सलाय । जानकीपतिपूज्याय । जानकीपतिसेवकाय ।
जानकीशोकहारिणे । जानकीदुःखभञ्जनाय । यजुर्वेदाय । यजुर्वक्त्रे ।
यजुःपाठप्रियाय । व्रतिने नमः । ४००
जिष्णवे नमः । जिष्णुकृताय । जिष्णुधात्रे । जिष्णुविनाशनाय ।
जिष्णुघ्ने । जिष्णुपातिने । जिष्णुराक्षसघातकाय । जातीनामग्रगण्याय ।
जातीनां वरदायकाय । झुञ्झुराय । झूझुराय । झूर्झनवराय ।
झञ्झानिषेविताय । झिल्लीरवस्वराय । ञन्ताय । ञवर्णाय । ञनताय ।
ञदाय । टकारादये । टकारान्ताय । टवर्णाष्टप्रपूजकाय नमः । ४२०
टिट्टिभाय नमः । टिट्टिभस्तष्टये । टिट्टिभप्रियवत्सलाय ।
ठकारवर्णनिलयाय । ठकारवर्णवासिताय । ठकारवीरभरिताय ।
ठकारप्रियदर्शकाय । डाकिनीनिरताय । डङ्काय । डङ्किनीप्राणहारकाय ।
डाकिनीवरदात्रे । डाकिनीभयनाशनाय । डिण्डिमध्वनिकर्त्रे । डिम्भाय ।
डिम्भातरेतराय । डक्काढक्कानवाय । ढक्कावाद्याय । ढक्कामहोत्सवाय ।
णान्त्याय । णान्ताय नमः । ४४०
णवर्णाय । णसेव्याय । णप्रपूजकाय । तन्त्रिणे । तन्त्रप्रियाय ।
तल्पाय । तन्त्रजिते । तन्त्रवाहकाय । तन्त्रपूज्याय । तन्त्ररताय ।
तन्त्रविद्याविशारदाय । तन्त्रयन्त्रजयिने । तन्त्रधारकाय ।
तन्त्रवाहकाय । तन्त्रवेत्त्रे । तन्त्रकर्त्रे । तन्त्रयन्त्रवरप्रदाय ।
तन्त्रदाय । तन्त्रदात्रे । तन्त्रपाय नमः । ४६०
तन्त्रदायकाय नमः । तत्त्वदात्रे । तत्त्वज्ञाय । तत्त्वाय ।
तत्त्वप्रकाशकाय । तन्द्रायै । तपनाय । तल्पतलातलनिवासकाय ।
तपसे । तपःप्रियाय । तापत्रयतापिने । तपःपतये । तपस्विने ।
तपोज्ञात्रे । तपतामुपकारकाय । तपसे । तपोत्रपाय । तापिने । तापदाय ।
तापहारकाय नमः । ४८०
तपःसिद्धये नमः । तपोऋद्धये । तपोनिधये । तपःप्रभवे । तीर्थाय ।
तीर्थरताय । तीव्राय । तीर्थवासिने । तीर्थदाय । तीर्थपाय ।
तीर्थकृते । तीर्थस्वामिने । तीर्थविरोधकाय । तीर्थसेविने ।
तीर्थपतये । तीर्थव्रतपरायणाय । त्रिदोषघ्ने । त्रिनेत्राय ।
त्रिनेत्रप्रियबालकाय । त्रिनेत्रप्रियदासाय नमः । ५००
त्रिनेत्रप्रियपूजकाय नमः । त्रिविक्रमाय । त्रिपादूर्ध्वाय । तरणये ।
तारणये । तमसे । तमोरूपिणे । तमोध्वंसिने । तमस्तिमिरघातकाय ।
तमोघृषे । तमसस्तप्ततारणये । तमसोऽन्तकाय । तमोहृते ।
तमकृते । ताम्राय । ताम्रौषधिगुणप्रदाय । तैजसाय । तेजसाम्मूर्तये ।
तेजसः प्रतिपालकाय । तरुणाय नमः । ५२०
तर्कविज्ञात्रे नमः । तर्कशास्त्रविशारदाय । तिमिङ्गिलाय ।
तत्त्वकर्त्रे । तत्त्वदात्रे । तत्त्वविदे । तत्त्वदशिर्ने । तत्त्वगामिने ।
तत्त्वभुजे । तत्त्ववाहनाय ।
त्रिदिवाय । त्रिदिवेशाय । त्रिकालाय । तमिस्रघ्ने ।
स्थाणवे । स्थाणुप्रियाय । स्थाणवे । सर्वतोवासकाय ।
दयासिन्धवे । दयारूपाय नमः । ५४०
दयानिधये नमः । दयापराय । दयामूर्तये । दयादात्रे ।
दयादानपरायणाय । देवेशाय । देवदाय । देवाय । देवराजाधिपालकाय ।
दीनबन्धवे । दीनदात्रे । दीनोद्धरणाय । दिव्यदृशे । दिव्यदेहाय ।
दिव्यरूपाय । दिव्यासननिवासकाय । दीर्घकेशाय । दीर्घपुच्छाय ।
दीर्घदशिर्ने नमः । दूरदर्शिने । दीर्घबाहवे । दीर्घपाय ।
दानवारये । दरिद्रारये । दैत्यारये । दस्युभञ्जनाय । दंष्ट्रिणे ।
दण्डिने । दण्डधराय । दण्डपाय । दण्डप्रदायकाय । दामोदरप्रियाय ।
दत्तात्रेयपूजनतत्पराय । दर्वीदलहुतप्रीताय । दद्रुरोगविनाशकाय ।
धर्माय । धर्मिणे । धर्मचारिणे नमः । ५८०
धर्मशास्त्रपरायणाय नमः । धर्मात्मने । धर्मनेत्रे । धर्मदृशे ।
धर्मधारकाय । धर्मध्वजाय । धर्ममूर्तये । धर्मराजस्य त्रायकाय ।
धात्रे । ध्येयाय । धनाय । धन्याय । धनदाय । धनपाय । धनिने ।
धनदत्राणकर्त्रे । धनपप्रतिपालकाय । धरणीधरप्रियाय । धन्विने ।
धनवद्धनधारकाय नमः । ६००
धन्वीशवत्सलाय नमः । धीराय । धातृमोदप्रमोदकाय ।
धात्रैश्वर्यदात्रे । धात्रीशप्रतिपूजकाय । धात्रात्मने । धरानाथाय ।
धरानाथप्रबोधकाय । धर्मिष्ठाय । धर्मकेतवे । धवलाय ।
धवलप्रियाय । धवलाचलवासिने । धेनुदाय । धेनुपाय । धनिने ।
ध्वनिरूपाय ।
ध्वनिप्राणाय । ध्वनिधर्मप्रबोधकाय । धर्माध्यक्षाय नमः । ६२०
ध्वजाय नमः । धूम्राय । धातुरोधिविरोधकाय । नारायणाय ।
नराय । नेत्रे । नदीशाय । नरवानराय । नदीसङ्क्रमणाय । नाट्याय ।
नाट्यवेत्त्रे । नटप्रियाय । नारायणात्मकाय । नन्दिने ।
नन्दिशृङ्गिगणाधिपाय । नन्दिकेश्वरवर्मणे । नन्दिकेश्वरपूजकाय ।
नरसिंहाय । नटाय । नीपाय नमः । ६४०
नखयुद्धविशारदाय नमः । नखायुधाय । नलाय । नीलाय ।
नलनीलप्रमोदकाय । नवद्वारपुराधाराय । नवद्वारपुरातनाय ।
नरनारायणस्तुत्याय । नवनाथाय । नगेश्वराय । नखदंष्ट्रायुधाय ।
नित्याय । निराकाराय । निरञ्जनाय । निष्कलङ्काय । निरवद्याय ।
निर्मलाय । निर्ममाय । नगाय । नगरग्रामपालाय नमः । ६६०
निरन्ताय नमः । नगराधिपाय । नागकन्याभयध्वंसिने ।
नागारिप्रियाय । नागराय । पीताम्बराय । पद्मनाभाय ।
पुण्डरीकाक्षपावनाय । पद्माक्षाय । पद्मवक्त्राय । पद्मासनप्रपूजकाय ।
पद्ममालिने । पद्मपराय । पद्मपूजनतत्पराय । पद्मपाणये । पद्मपादाय ।
पुण्डरीकाक्षसेवनाय । पावनाय । पवनात्मने । पवनात्मजाय नमः । ६८०
पापघ्ने । पराय । परतराय । पद्माय । परमाय । परमात्मकाय ।
पीताम्बराय । प्रियाय । प्रेम्णे । प्रेमदाय । प्रेमपालकाय । प्रौढाय ।
प्रौढपराय । प्रेतदोषघ्ने । प्रेतनाशकाय । प्रभञ्जनान्वयाय ।
पञ्चभ्यः । पञ्चाक्षरमनुप्रियाय । पन्नगारये । प्रतापिने नमः । ७००
प्रपन्नाय नमः । परदोषघ्ने । पराभिचारशमनाय ।
परसैन्यविनाशकाय । प्रतिवादिमुखस्तम्भाय । पुराधाराय । पुरारिनुते ।
पराजिताय । परस्मै ब्रह्मणे । परात्परपरात्पराय । पातालगाय ।
पुराणाय । पुरातनाय । प्लवङ्गमाय । पुराणपुरुषाय । पूज्याय ।
पुरुषार्थप्रपूरकाय । प्लवगेशाय । पलाशारये । पृथुकाय नमः । ७२०
पृथिवीपतये नमः । पुण्यशीलाय । पुण्यराशये । पुण्यात्मने ।
पुण्यपालकाय । पुण्यकीर्तये । पुण्यगीतये । प्राणदाय । प्राणपोषकाय ।
प्रवीणाय । प्रसन्नाय । पार्थध्वजनिवासकाय । पिङ्गकेशाय ।
पिङ्गरोम्णे । प्रणवाय । पिङ्गलप्रणाय । पराशराय । पापहर्त्रे ।
पिप्पलाश्रयसिद्धिदाय । पुण्यश्लोकाय नमः । ७४०
पुरातीताय नमः । प्रथमाय । पुरुषाय । पुंसे । पुराधाराय ।
प्रत्यक्षाय । परमेष्ठिने । पितामहाय । फुल्लारविन्दवदनाय ।
फुल्लोत्कमललोचनाय । फूत्काराय । फूत्कराय । फुवे ।
फूदमन्त्रपरायणाय । स्फटिकाद्रिनिवासिने । फुल्लेन्दीवरलोचनाय ।
वायुरूपिणे । वायुसुताय । वाय्वात्मने । वामनाशकाय नमः । ७६०
वनाय नमः । वनचराय । बालाय । बालत्रात्रे । बालकाय ।
विश्वनाथाय । विश्वाय । विश्वात्मने । विश्वपालकाय । विश्वधात्रे ।
विश्वकर्त्रे । विश्ववेत्त्रे । विशाम्पतये । विमलाय । विमलज्ञानाय ।
विमलानन्ददायकाय । विमलोत्पलवक्त्राय । विमलात्मने ।
विलासकृते । बिन्दुमाधवपूज्याय नमः । ७८०
बिन्दुमाधवसेवकाय नमः । बीजाय । वीर्यदाय । बीजहारिणे ।
बीजप्रदाय । विभवे । विजयाय । बीजकर्त्रे । विभूतये । भूतिदायकाय ।
विश्ववन्द्याय । विश्वगम्याय । विश्वहर्त्रे । विराट्तनवे ।
बुलकारहतारातये । वसुदेवाय । वनप्रदाय । ब्रह्मपुच्छाय ।
ब्रह्मपराय । वानराय नमः ॥ ८००॥
वानरेश्वराय नमः । बलिबन्धनकृते । विश्वतेजसे ।
विश्वप्रतिष्ठिताय । विभोक्त्रे । वायुदेवाय । वीरवीराय । वसुन्धराय ।
वनमालिने । वनध्वंसिने । वारुणाय । वैष्णवाय । बलिने ।
विभीषणप्रियाय । विष्णुसेविने । वायुगवये । विदुषे । विपद्याय ।
वायुवंश्याय । वेदवेदान्तपारगाय नमः । ८२०
बृहत्तनवे नमः । बृहत्पादाय । बृहत्कायाय । बृहद्यशसे ।
बृहन्नासाय । बृहद्बाहवे । बृहन्मूर्तये । बृहत्स्तुतये ।
बृहद्धनुषे । बृहज्जङ्घाय । बृहत्कायाय । बृहत्कराय ।
बृहद्रतये । बृहत्पुच्छाय । बृहल्लोकफलप्रदाय । बृहत्सेव्याय ।
बृहच्छक्तये । बृहद्विद्याविशारदाय । बृहल्लोकरताय ।
विद्यायै नमः । ८४०
विद्यादात्रे नमः । विदिक्पतये । विग्रहाय । विग्रहरताय ।
व्याधिनाशिने । व्याधिदाय । विशिष्टाय । बलदात्रे । विघ्ननाशाय ।
विनायकाय । वराहाय । वसुधानाथाय । भगवते । भयभञ्जनाय ।
भाग्यदाय । भयकर्त्रे । भागाय । भृगुपतिप्रियाय । भव्याय ।
भक्ताय नमः । ८६०
भरद्वाजाय नमः । भयाङ्घ्रये । भयनाशनाय । माधवाय ।
मधुरानाथाय । मेघनादाय । महामुनये । मायापतये । मनस्विने ।
मायातीताय । मनोत्सुकाय । मैनाकवन्दितामोदाय । मनोवेगिने ।
महेश्वराय । मायानिर्जितरक्षसे । मायानिर्जितविष्टपाय ।
मायाश्रयाय निलयाय । मायाविध्वंसकाय । मयाय ।
मनोयमपराय नमः । ८८०
याम्याय नमः । यमदुःखनिवारणाय । यमुनातीरवासिने ।
यमुनातीर्थचारणाय । रामाय । रामप्रियाय । रम्याय । राघवाय ।
रघुनन्दनाय । रामप्रपूजकाय । रुद्राय । रुद्रसेविने । रमापतये ।
रावणारये । रमानाथवत्सलाय । रघुपुङ्गवाय । रक्षोघ्नाय ।
रामदूताय । रामेष्टाय । राक्षसान्तकाय नमः ९००
रामभक्ताय नमः । रामरूपाय । राजराजाय । रणोत्सुकाय ।
लङ्काविध्वंसकाय । लङ्कापतिघातिने । लताप्रियाय ।
लक्ष्मीनाथप्रियाय । लक्ष्मीनारायणात्मपालकाय । प्लवगाब्धिहेलकाय ।
लङ्केशगृहभञ्जनाय । ब्रह्मस्वरूपिणे । ब्रह्मात्मने । ब्रह्मज्ञाय ।
ब्रह्मपालकाय । ब्रह्मवादिने । विक्षेत्राय । विश्वबीजाय । विश्वदृशे ।
विश्वम्भराय नमः । ९२०
विश्वमूर्तये नमः । विश्वाकाराय । विश्वधृषे । विश्वात्मने ।
विश्वसेव्याय । विश्वाय । विश्वेश्वराय । विभवे । शुक्लाय ।
शुक्रप्रदाय । शुक्रात्मने । शुभप्रदाय । शर्वरीपतिशूराय । शूराय ।
श्रुतिश्रवसे । शाकम्भरीशक्तिधराय । शत्रुघ्नाय । शरणप्रदाय ।
शङ्कराय । शान्तिदाय नमः । ९४०
शान्ताय नमः । शिवाय । शूलिने । शिवार्चिताय । श्रीरामरूपाय ।
श्रीवासाय । श्रीपदाय । श्रीकराय । शुचये । श्रीशाय । श्रीदाय ।
श्रीकराय । श्रीकान्तप्रियाय । श्रीनिधये । षोडशस्वरसंयुक्ताय ।
षोडशात्मने प्रियङ्कराय । षडङ्गस्तोत्रनिरताय । षडाननप्रपूजकाय ।
षट्शास्त्रवेत्त्रे । षड्बाहवे नमः । ९६०
षट्स्वरूपाय नमः । षडूर्मिपाय । सनातनाय । सत्यरूपाय ।
सत्यलोकप्रबोधकाय । सत्यात्मने । सत्यदात्रे । सत्यव्रतपरायणाय ।
सौम्याय । सौम्यप्रदाय । सौम्यदृक्सौम्याय । सौम्यपालकाय ।
सुग्रीवादियुताय । सर्वसंसारभयनाशनाय । सूत्रात्मने । सूक्ष्मसन्ध्याय ।
स्थूलाय । सर्वगतये पुंसे । सुरभये । सागराय नमः । ९८०
सेतवे नमः । सत्याय । सत्यपराक्रमाय । सत्यगर्भाय । सत्यसेतवे ।
सिद्धये । सत्यगोचराय । सत्यवादिने । सुकर्मणे । सर्वानन्दैकाय ।
ईश्वराय । सिद्धये साध्याय । सुसिद्धाय । सिद्धिहेतुकाय सङ्कल्पाय ।
सप्तपातालचरणाय । सप्तर्षिगणवन्दिताय । सप्ताब्धिलङ्घनाय वीराय ।
सप्तद्वीपोरुमण्डलाय । सप्ताङ्गराज्यसुखदाय । सप्तमातृनिषेविताय ।
सप्तच्छन्दोनिधये नमः । १०००
सप्तसप्तपातालसंश्रयाय नमः । सङ्कर्षणाय । सहस्रास्याय ।
सहस्राक्षाय । सहस्रपदे । हनुमते । हर्षदात्रे । हराय ।
हरिहरीश्वराय । क्षुद्रराक्षसघातिने । क्षुद्धतक्षान्तिदायकाय ।
अनादीशाय । अनन्ताय । आनन्दाय । अध्यात्मबोधकाय । इन्द्राय । ईशोत्तमाय
उन्मत्तजनऋद्धिदाय । ऋवर्णाय । ऌपदोपेताय । ऐश्वर्याय ।
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
ओषधीप्रियाय । औषधाय । अंशुमते । सर्वकारणाय । अकाराय ।

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...