Thursday 28 December 2017

दत्तप्रबोधः dattaprabodhah

दत्तप्रबोधः dattaprabodhah
नित्यो हि यद्य महिमा न हि मानमेति
स त्वं महेश भगवन्मघवन्मुखेड्य ।
उत्तिष्ठ तिष्टदमृतैरमृतैरिवोक्तै-
र्गीतागमैश्च पुरुधा पुरुधामशालिन् ॥ १॥
भक्तेषु जागृहि मुदा हिमुदारभावं
तल्पं विधाय सविशेषविशेषहेतो ।
यः शेष एष सकलः सकलः स्वगीतै-
स्त्वं जागृहि श्रितपते तपते नमस्ते ॥ २॥
दृष्ट्वा जनान् विविधकष्टवशान्दयालु-
स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः ।
अत्रेर्मुनेः सुतपसोऽपि फलं च दातुं
बुद्ध्यस्व स त्वमिह यन्महिमानियत्तः ॥ ३॥
आयात्यशेषविनुतोऽप्यवगाहनाय
दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् ।
क्षेत्रे तथैव कुरुसंज्ञक एत्य सिद्धा-
स्तस्थुस्तवाचमनदेश इनोदयात्प्राक् ॥ ४॥
सन्ध्यामुपासितुमजोऽप्यधुना गमिष्य-
त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वाम् ।
कृष्णातटेऽपि नरसिंहसुवाटिकायां
सारार्तिकः कृतिजनः प्रतिवीक्षते त्वाम् ॥ ५॥
गान्धर्वसंज्ञकपुरेऽपि सुभाविकास्ते
ध्यानार्थमत्र भगवान्समुपैष्यतीति ।
मत्वास्थुराचरितसन्नियताप्लवाद्या
उत्तिष्ठ देव भगवन्नत एव शीघ्रम् ॥ ६॥
पुत्री दिवः खगगणान् सुचिरं प्रसुप्ता-
नुत्पातयत्यरुणगा अधिरुह्य तूषाः ।
काषायवस्त्रमपिधानमपावृणूद्य-
न्तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥ ७॥
शाटीनिभाभ्रपटलानि तवेन्द्रकाष्ठा-
भागं यतीन्द्र रुरुधुर्गरुडाग्रजोऽतः ।
अस्माभिरीश विदितो ह्युदितोऽयमेवं
चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥ ८॥
द्वारेऽर्जुनस्तव च तिष्ठति कार्तवीर्यः
प्रह्राद एष यदुरेष मदालसाजः ।
त्वां द्रष्ट्वकाम इतरे मुनयोऽपि चाह-
मुत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥ ९॥
एवं प्रबुद्ध इव संस्तवनादभूत्स
मालां कमण्डलुमधो डमरुं त्रिशूलम् ।
चक्रं च शङ्खमुपरि स्वकरैर्दधानो
नित्यं स मामवतु भावितवासुदेवः ॥ १०॥
इति वासुदेवानन्दसरस्वतीविरचितो दत्तप्रबोधः सम्पूर्णः
श्रीदत्तप्रार्थनाचतुष्कम्
समस्तदोषशोषणं स्वभक्तचित्ततोषणं
निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् ।
त्रयीशिरोविमूषणं प्रदर्शितार्थदूषणं
भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १॥
समस्तलोककारणं समस्तजीवधारणं
समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् ।
भजद्भयाद्रिदारणं भजत्कुकर्मवारणं
हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २॥
नमाम्यहं मुदास्पदं निवारिताखिलापदं
समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् ।
यदञ्चितान्तरा मदं विहाय नित्यसम्मदं
प्रयान्ति नैव ते भिदं मुहुर्भजन्ति चाविदम् ॥ ३॥
प्रसीद सर्वचेतने प्रसीद बुद्धिचेतने
स्वभक्तहृन्निकेतने सदाम्ब दुःखशातने ।
त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता
त्वमेव मेऽखिलेहितार्थदोऽखिलार्तितोऽविता ॥ ४॥
इति श्रीमद्वासुदेवानन्दसरस्वतीविरचितं
श्रीदत्तात्रेयप्रार्थनाचतुष्कं सम्पूर्णम् ॥
श्रीदत्तमाला मन्त्र ॥
ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसन्तुष्टाय,
महाभयनिवारणाय महाज्ञानप्रदाय, चिदानन्दात्मने
बालोन्मत्तपिशाचवेषाय, महायोगिने अवधूताय,
अनसूयानन्दवर्धनाय अत्रिपुत्राय, सर्वकामफलप्रदाय,
ॐ भवबन्धविमोचनाय, आं असाध्यसाधनाय,
ह्रीं सर्वविभूतिदाय, क्रौं असाध्याकर्षणाय,
ऐं वाक्प्रदाय, क्लीं जगत्रयवशीकरणाय,
सौः सर्वमनःक्षोभणाय, श्रीं महासम्पत्प्रदाय,
ग्लौं भूमंडलाधिपत्यप्रदाय, द्रां चिरंजीविने,
वषट्वशीकुरु वशीकुरु, वौषट् आकर्षय आकर्षय,
हुं विद्वेषय विद्वेषय, फट् उच्चाटय उच्चाटय,
ठः ठः स्तंभय स्तंभय, खें खें मारय मारय,
नमः सम्पन्नय सम्पन्नय, स्वाहा पोषय पोषय,
परमन्त्रपरयन्त्रपरतन्त्राणि छिंधि छिंधि,
ग्रहान्निवारय निवारय, व्याधीन् विनाशय विनाशय,
दुःखं हर हर, दारिद्र्यं विद्रावय विद्रावय,
देहं पोषय पोषय, चित्तं तोषय तोषय,
सर्वमन्त्रस्वरूपाय, सर्वयन्त्रस्वरूपाय,
सर्वतन्त्रस्वरूपाय, सर्वपल्लवस्वरूपाय,
ॐ नमो महासिद्धाय स्वाहा ।
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...