Tuesday 7 May 2013

द्वादश ज्योतिर्लिङ्ग

श्री द्वादश ज्योतिर्लिङ्ग श्री द्वादश ज्योतिर्लिङ्ग
सौराष्ट्रे सोमनाथं च, श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालं ॐ कारममलेश्वरम् ॥ परल्यां वैधनाथ च, डाकिन्यां भीमशंकरम् । सेतुबन्धे तु रामेशं, नागेशं दारुकावने ॥ वाराणस्यां तु विश्वेशं, त्र्यंबकं गौतमीतटे । हिमालये तु केदारं, धुश्मेशं च शिवालये ॥ ऐतानि ज्योतिर्लिंगानि, सायंप्रात: पठेन्नर । सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥,,

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...