Tuesday 7 May 2013

श्री गणेशाय नमः


श्री गणेशाय नमः श्री गणेशाय नमः श्री गणेशाय नमः
सुप्रभात,,श्री सङ्कष्टनाशन गणेश स्तोत्रम् नारद उवाच।प्रणम्य शिरसा देवं गौरी पुत्रं विनायाकम्।भक्तावासं स्मरेन्नित्यम् आयुष्कामार्थसिद्धये॥१॥प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतर्थकम्॥२॥लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥नवमं भालचन्द्रं च दशमं तु विनायकम्।एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्॥५॥विद्यार्थी लभते विद्यां धनार्थी लभते धनम्। पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्॥६॥जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्। संवत्सरेण सिद्धिं च लभते नात्र संशयः॥७॥ अष्टभयो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्। तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः॥ ८॥॥इति श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेशस्तोत्रं सम्पूर्णम्॥,,

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...